Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
एवम्भूतनय]
२६६, जैन-लक्षणावली
[एवम्भूतनयाभास
ऽप्यत एव हेतोः, अर्थोऽपि तक्रियाशन्यो न स इति, मेवम्भूतमभ्यधुः ।। (त. सा. १-५०)। १५. एवतथार्यमाणत्वाभावात् । अतो यदैव योषिन्मस्तका- मित्थं विवक्षितक्रियापरिणामप्रकारेण भूतं परिणतघिरूढो जलाद्यानयनाय चेष्टते तदैव घटः, घटवाच. मथं योऽभिप्रेति स एवम्भूतो नयः । (प्र. क. मा. कोऽपि घटशब्दोऽस्य तदैवेत्यध्यवसाय एवम्भतः। ६-७४, प. ६८०)। १६. तक्रियापरिणामकाल: xxx तेषामेव-अनन्तरनयपरिगृहीतघटादी- तदित्थंभूतो यथा कुर्वत एव कारकत्वमिति । (मूला. नाम्- यो व्यञ्जनाौँ, तयोर्व्यञ्जनार्थयोरन्योन्या- वृ. ६-६७)। १७. क्रियाश्रयेण भेदप्ररूपणमित्थंपेक्षार्थग्राहित्वमिति स्वप्रवृत्तिनिमित्तभावेन यथा भावः (एवम्भूतः)। (प्र. र. मा. ६-७४) । १८. व्यञ्जनं तथाऽर्थो यथार्थः तथा व्यञ्नम्, एवं सति पुनरित्थंभूतो नाम नयः-- क्रियाश्रयो विवक्षितक्रियावाच्य-वाचकसम्बन्धो नान्यथा, प्रष्टप्रवृत्तिनिमित्त. प्रधानः सन्नर्थभेदकृत् । यथा-यदैवेन्दति तदेवेन्द्रः, भावेनेत्यध्यवसायः एवम्भूतः। (त. भा. हरि. व. नाभिषेवको न पूजक इति । अन्यथापि तद्भावे १-३५) । ८. तेषामेव-अनन्तरनयपरिगृहीतघटा- क्रियाशब्दप्रयोगनियमो न स्यात् । (लघीय. अभय. दीनाम् -यौ व्यञ्जनायौँ तयोरन्योन्यापेक्षार्थग्राही वृ. ४४, पृ. ६४); क्रियाशब्दभेदादर्थभेदकृदेवम्मूतः । योऽध्यवसायः स एवम्भूतः परमार्थः, व्यञ्जनं घाच- (लघीय. अभय. वृ. ७२)। १६. एवमिति तथाभूतः कः शब्दः, अर्थोऽभिधेयो वाच्यः । अथ का पुनरन्यो- सत्यो घटादिरों नान्यथाप्येवमभ्युपगमपरः एवम्भूतो न्यापेक्षा ? यदि यथा व्यञ्जनं तथार्थों यथा चार्थ- नयः । अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थास्तथा व्यञ्जनम्, एवं हि सति वाच्य-वाचकसम्बन्धो विष्ट मेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घटमिघटते, अन्यथा न; योग्य क्रियाविशिष्टमेव वस्तुस्व- वेति । (स्थानां. अभय. व. १८६, पृ. १५३) । रूपं प्रतिपद्यते इति । (त. भा. सिद्ध. वृ. १-३५)। २०. यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन् ६. तरिक्रयापरिणामोऽर्थस्तथैवेति विनिश्चयात् । घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाएवम्भूतेन नीयेत क्रियान्तरपराङ्मुखः ।। (त. श्लो. द्याहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, १, ३३, ७८)। १०. एवं भेदे भवनादेवम्भतः। एवम्भूतस्यार्थस्य समाश्रयणादेवम्भूताभिधानो नयो Xxx पदमेकमेकार्थस्य वाचकमित्यध्यवसाय भवति । (सूत्रकृ. शी. व. २, ७,८१ पृ. १८६)। एवम्भूतनयः । xxxपदगतवर्णभेदाद वाच्यभेद. २१. शब्दाभिधेयक्रियापरिणतवेलायामेव 'तद्वस्तु' स्याध्यवसायकोऽप्येवम्भूतः । (धव. पु. १, पृ. ६०); णिरयगई संपत्तो जइया अणुहवइ णारयं दुक्खं । र्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वातइया सो रइौ एवंभूदो णो भणदि ।। (धव. देवम्भूतोऽभिमन्यते । (सम्मति. अमय. व. ३, पृ. पु. ७, पृ. २६ उद्.); वाचकगतवर्णभेदेनार्थस्य ३१४ उद.)। गवाद्यर्थभेदेन गबादिशब्दस्य च भेदक! एवम्भूतः। १ जो द्रव्य जिस प्रकार की क्रिया से परिणत हो, (धव. पु.६,पृ. १८०)। ११. एवम्भवनादेवम्भूतः। उसका उसी प्रकार से निश्चय कराने वाले नय को Xxx एक एव वर्ण एकार्थवाचक इति पदगत- एवम्भूत नय कहते हैं। वर्णमात्रार्थ एकार्थ इत्येवम्भूताभिप्रायवान् एवम्भूत- एवम्भूतनयाभास-१. क्रियानिरपेक्षत्वेन क्रियानयः । (जयध. पु. १, ५, २४२)। १२. यदेन्दति वाचकेष काल्पनिको व्यवहारस्तदाभासः । (प्र. र. सदैवेन्द्रो नान्यदेति कियाक्षणे । वाचकं मन्यते त्वेवै- मा. ६-७४)। २. क्रियाऽनाबिष्टं वस्तु शब्दवाच्यवम्भूतो यथार्थवाक् ।। (ह. पु. ५८-४६)। १३. जं तया प्रतिक्षिपंस्तु तदाभासः । (प्र. न. त.७-४२)। जं करेइ कम्म देही मणवयणकायचिद्राहि । तं तं ३. क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपस्तु खु णामजुत्तो एवंभूमो हवे स णो। पण्णवण तदाभास इति । स्वकीयक्रियारहितं तद्वस्त्वपि शब्दभाविभूदे अत्थे जो सो हु भेदपज्जायो । अह तं एवं वाच्यतया प्रतिक्षिपति तच्छब्दवाच्यमिदं न भवत्येभूदो संभवदो मुणह प्रत्येसु ।। (ल. न. च. ४३ व ४५; वैतादृश एवम्भूताभासः । उदाहरणं यथा-विशिबृ. न. च. २१६ व २१६) । १४. शब्दो येनात्मना ष्टचेष्टाशन्यं घटाख्यवस्तु न घटशब्दवाच्यम्, घटभतस्तेनैवाध्यवसाययेत् । यो नयो मुनयो मान्यस्त- शब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446