Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 399
________________ ऋजुसूत्र] २६०, जैन-लक्षणावली [ऋज्वी २३. अतीतानागतकोटिविनिर्मुक्तं वस्तु समयमात्रं द्रव्याभावाद्यथोच्यते ॥ (नयोपदेश २६-३०)। ऋजु सूत्रयतीति ऋजुसूत्रः । (मूला. वृ. ६-६७)। ३४. अनेन ऋजुसूत्रनयेन एकत्र धर्मिणि अवस्थान्तर२४. ऋजु प्राञ्जलं वर्तमानक्षणमात्रं सूत्रयतीत्यजु- समागमो भिन्नावस्थावाचकपदार्थान्वयो नेष्यते न सूत्रः, 'सुखक्षणः संप्रत्यस्ति' इत्यादि । द्रव्यस्य सतो- स्वीक्रियते । कुतः ? क्रिया साध्यावस्था, अन्या च ऽप्यनर्पणात्, अतीतानागतक्षणयोश्च विनष्टानुत्पन्न- निष्ठा सिद्धावस्था, तयोर्या भिदा भिन्न कालसम्बन्धत्वेनासम्भवात् । (प्र. क. मा. ६-७४, प. ६७८)। स्तदाधारस्यैकद्रव्यस्याभावात् । (नयोपदेश यशो. २५. शुद्धपर्यायग्राही प्रतिपक्षसापेक्षः ऋज सूत्रः । (प्र. टी. ३०)। ३५. अतीतानागतपरकीयभेदपृथक्त्वर. मा. ६-७४)। २६. ऋजु अवक्रमभिमुखं श्रुतं परित्यागादृजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमाश्रुतज्ञानं यस्येति ऋजश्रुतः ऋजु वा अतीतानागत- नवस्तुन एवोपयोगमात्रस्य तुल्यांशध्रुवांशलक्षणद्रव्यावपरित्यागात् वर्तमानं वस्तु, सूत्रयति गमयतीति भ्युपगमः। (नयरहस्य., पु. ८१)। ऋजसूत्रः, स्वकीयं साम्प्रतं च वस्तू, नान्यदित्यभ्यूप- १ तीनों कालों के पूर्वापर विषयों को छोड़ कर गमपरः । (स्थानांग अभय. व. सू. १८६, पृ. १४२)। जो केवल वर्तमान कालभावी विषय को ग्रहण २७. ऋज-तोतानागतपरकीयपरिहारेण प्राञ्जलं करता है उसे ऋजुसूत्रनय कहते हैं। अतीत पदार्थों वस्तु--सूत्र यति अभ्युपगच्छतीति ऋजसूत्रः । अयं के नष्ट हो जाने से, तथा अनागत पदार्थों के हि वर्तमानकाल भाव्येव वस्तु अभ्युपगच्छति नाती- उत्पन्न न होने से ये दोनों ही व्यवहार के योग्य तम्, विनष्टत्वान्नाप्यनागतमनुत्पन्नत्वात् । वर्तमान नहीं है। इसीलिए यह नय वर्तमान एक समय कालभाव्यपि स्वकीयमेव मन्यते, स्वकीयसाधकत्वात् मात्र को विषय करता है। स्वधनवत । परकीयं तु नेच्छति, स्वकार्याप्रसाध- ऋजुसूत्रनयाभास-१. सर्वथैकत्वविक्षेपी तदाकत्वात् परधनवत् । (अनुयोग. मल. हेम. व. सू. भासस्त्वलौकिकः। (लघीय. ६-७१) । २. क्षणिक१४, पृ. १८)।२८. ऋज प्रगुणम् अकुटिलमतीता- कान्तनयस्तदाभासः । (प्र. र. मा. ६-७४) । नागतपरकीयवपरित्यागात वर्तमानक्षणविवति स्व. ३. सर्वथा गुण-प्रधान भावाभावप्रकारेण एकत्वविक्षेपी कीयं च सूत्रयति निष्टं कितं दर्शयतीति ऋजुसूत्रः। एकत्वनिराकारकः ऋजुसूत्राभासः। (न्यायकु. ६, (प्राव. मलय.व. ७५१, पृ. ३७५; प्र. सारो. व. ७१)। ४. सर्वथा द्रव्यापलापी तदाभासः। (प्र. न. ८४७) । २६. पूर्वान् व्यवहारनयगृहीतान अपरांश्च त. ७-३०)। विषयान् त्रिकालगोचरानतिक्रम्य वर्तमानकालगोचरं ३ गौणता और प्रधानता का अपलाप करके-- गृह्णाति ऋजुसूत्रः । अतीतस्य विनष्टत्वे अनागत- एकान्त रूप से एकत्व (प्रभेद) का निराकरण स्यासंजातत्वे व्यवहारस्याभावात वर्तमानसमयमात्र- करने वाले नय को ऋजसूत्रनयाभास कहते हैं। विषयपर्यायमात्र ग्राही ऋजुसूत्रः । (त. वृत्ति श्रुत. ऋज्वी (गोचरभूमि)-तत्र तस्यामेकां दिशम१-३३) । ३०. वर्तमानसमयमात्रविषयपर्यायमात्र- भिगृह्योपाश्रयाद निर्गतः प्राञ्जलेनैव पथा समश्रेणि. ग्राही ऋजुसूत्रनयः । (कार्तिके. टी. २७४)। व्यवस्थितगृहपंक्ती मिक्षां परिभ्रमन् तावद् याति ३१. ऋज वर्तमानक्षणस्थायि पर्यायमात्र प्राधान्यतः यावत् पंक्तो चरमगृहम् । ततो भिक्षामगृह्णन्नेवासूचयन्नभिप्रायः ऋजुसूत्रः। (जैनतर्कप. पृ. १२७; पर्याप्तेऽपि प्राञ्जलयव गत्या प्रतिनिवर्तते सा नयप्र. पृ. १०३, स्या. मं. टी. पृ. २८; प्र. न. त. ऋज्वी । (बृहत्क. व. १६४९)।। ७-२८)। ३२. एतस्यार्थः-भूत-भविष्यद्वर्तमानक्षण- सम श्रेणी में अवस्थित किसी एक दिशा सम्बन्धी लवविशिष्टलक्षणकौटिल्यविमुक्तत्वादज सरलमेव गृहपंक्ति में भिक्षा लेने का अभिग्रह करके निकला द्रव्यस्याप्राधान्यतया पर्यायाणां क्षणक्षयिणां प्राधान्य- हुमा साधु उस पंक्ति के अन्तिम गृह तक जावे तया दर्शयतीति ऋजुसूत्रः । (नयप्रदीप पृ. १०३)। और भिक्षा के पर्याप्त न मिलने पर भी पुनः उसी ३३. भावित्वे वर्तमानत्वव्याप्तिधीरविशेषता। ऋज- मार्ग से सीधे अपने स्थान को लौट पावे । यह सूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषतः ॥ इष्यतेऽनेन क्षेत्र-अभिग्रहमें निर्दिष्ट पाठ गोचरभूमियों में प्रथम नैकत्रावस्थान्तरसमागमः । क्रिय-निष्ठाभिदाधार- गोचरभूमि है । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446