________________
ऋजुसूत्र] २६०, जैन-लक्षणावली
[ऋज्वी २३. अतीतानागतकोटिविनिर्मुक्तं वस्तु समयमात्रं द्रव्याभावाद्यथोच्यते ॥ (नयोपदेश २६-३०)। ऋजु सूत्रयतीति ऋजुसूत्रः । (मूला. वृ. ६-६७)। ३४. अनेन ऋजुसूत्रनयेन एकत्र धर्मिणि अवस्थान्तर२४. ऋजु प्राञ्जलं वर्तमानक्षणमात्रं सूत्रयतीत्यजु- समागमो भिन्नावस्थावाचकपदार्थान्वयो नेष्यते न सूत्रः, 'सुखक्षणः संप्रत्यस्ति' इत्यादि । द्रव्यस्य सतो- स्वीक्रियते । कुतः ? क्रिया साध्यावस्था, अन्या च ऽप्यनर्पणात्, अतीतानागतक्षणयोश्च विनष्टानुत्पन्न- निष्ठा सिद्धावस्था, तयोर्या भिदा भिन्न कालसम्बन्धत्वेनासम्भवात् । (प्र. क. मा. ६-७४, प. ६७८)। स्तदाधारस्यैकद्रव्यस्याभावात् । (नयोपदेश यशो. २५. शुद्धपर्यायग्राही प्रतिपक्षसापेक्षः ऋज सूत्रः । (प्र. टी. ३०)। ३५. अतीतानागतपरकीयभेदपृथक्त्वर. मा. ६-७४)। २६. ऋजु अवक्रमभिमुखं श्रुतं परित्यागादृजुसूत्रेण स्वकार्यसाधकत्वेन स्वकीयवर्तमाश्रुतज्ञानं यस्येति ऋजश्रुतः ऋजु वा अतीतानागत- नवस्तुन एवोपयोगमात्रस्य तुल्यांशध्रुवांशलक्षणद्रव्यावपरित्यागात् वर्तमानं वस्तु, सूत्रयति गमयतीति भ्युपगमः। (नयरहस्य., पु. ८१)। ऋजसूत्रः, स्वकीयं साम्प्रतं च वस्तू, नान्यदित्यभ्यूप- १ तीनों कालों के पूर्वापर विषयों को छोड़ कर गमपरः । (स्थानांग अभय. व. सू. १८६, पृ. १४२)। जो केवल वर्तमान कालभावी विषय को ग्रहण २७. ऋज-तोतानागतपरकीयपरिहारेण प्राञ्जलं करता है उसे ऋजुसूत्रनय कहते हैं। अतीत पदार्थों वस्तु--सूत्र यति अभ्युपगच्छतीति ऋजसूत्रः । अयं के नष्ट हो जाने से, तथा अनागत पदार्थों के हि वर्तमानकाल भाव्येव वस्तु अभ्युपगच्छति नाती- उत्पन्न न होने से ये दोनों ही व्यवहार के योग्य तम्, विनष्टत्वान्नाप्यनागतमनुत्पन्नत्वात् । वर्तमान नहीं है। इसीलिए यह नय वर्तमान एक समय कालभाव्यपि स्वकीयमेव मन्यते, स्वकीयसाधकत्वात् मात्र को विषय करता है। स्वधनवत । परकीयं तु नेच्छति, स्वकार्याप्रसाध- ऋजुसूत्रनयाभास-१. सर्वथैकत्वविक्षेपी तदाकत्वात् परधनवत् । (अनुयोग. मल. हेम. व. सू. भासस्त्वलौकिकः। (लघीय. ६-७१) । २. क्षणिक१४, पृ. १८)।२८. ऋज प्रगुणम् अकुटिलमतीता- कान्तनयस्तदाभासः । (प्र. र. मा. ६-७४) । नागतपरकीयवपरित्यागात वर्तमानक्षणविवति स्व. ३. सर्वथा गुण-प्रधान भावाभावप्रकारेण एकत्वविक्षेपी कीयं च सूत्रयति निष्टं कितं दर्शयतीति ऋजुसूत्रः। एकत्वनिराकारकः ऋजुसूत्राभासः। (न्यायकु. ६, (प्राव. मलय.व. ७५१, पृ. ३७५; प्र. सारो. व. ७१)। ४. सर्वथा द्रव्यापलापी तदाभासः। (प्र. न. ८४७) । २६. पूर्वान् व्यवहारनयगृहीतान अपरांश्च त. ७-३०)। विषयान् त्रिकालगोचरानतिक्रम्य वर्तमानकालगोचरं ३ गौणता और प्रधानता का अपलाप करके-- गृह्णाति ऋजुसूत्रः । अतीतस्य विनष्टत्वे अनागत- एकान्त रूप से एकत्व (प्रभेद) का निराकरण स्यासंजातत्वे व्यवहारस्याभावात वर्तमानसमयमात्र- करने वाले नय को ऋजसूत्रनयाभास कहते हैं। विषयपर्यायमात्र ग्राही ऋजुसूत्रः । (त. वृत्ति श्रुत. ऋज्वी (गोचरभूमि)-तत्र तस्यामेकां दिशम१-३३) । ३०. वर्तमानसमयमात्रविषयपर्यायमात्र- भिगृह्योपाश्रयाद निर्गतः प्राञ्जलेनैव पथा समश्रेणि. ग्राही ऋजुसूत्रनयः । (कार्तिके. टी. २७४)। व्यवस्थितगृहपंक्ती मिक्षां परिभ्रमन् तावद् याति ३१. ऋज वर्तमानक्षणस्थायि पर्यायमात्र प्राधान्यतः यावत् पंक्तो चरमगृहम् । ततो भिक्षामगृह्णन्नेवासूचयन्नभिप्रायः ऋजुसूत्रः। (जैनतर्कप. पृ. १२७; पर्याप्तेऽपि प्राञ्जलयव गत्या प्रतिनिवर्तते सा नयप्र. पृ. १०३, स्या. मं. टी. पृ. २८; प्र. न. त. ऋज्वी । (बृहत्क. व. १६४९)।। ७-२८)। ३२. एतस्यार्थः-भूत-भविष्यद्वर्तमानक्षण- सम श्रेणी में अवस्थित किसी एक दिशा सम्बन्धी लवविशिष्टलक्षणकौटिल्यविमुक्तत्वादज सरलमेव गृहपंक्ति में भिक्षा लेने का अभिग्रह करके निकला द्रव्यस्याप्राधान्यतया पर्यायाणां क्षणक्षयिणां प्राधान्य- हुमा साधु उस पंक्ति के अन्तिम गृह तक जावे तया दर्शयतीति ऋजुसूत्रः । (नयप्रदीप पृ. १०३)। और भिक्षा के पर्याप्त न मिलने पर भी पुनः उसी ३३. भावित्वे वर्तमानत्वव्याप्तिधीरविशेषता। ऋज- मार्ग से सीधे अपने स्थान को लौट पावे । यह सूत्रः श्रुतः सूत्रे शब्दार्थस्तु विशेषतः ॥ इष्यतेऽनेन क्षेत्र-अभिग्रहमें निर्दिष्ट पाठ गोचरभूमियों में प्रथम नैकत्रावस्थान्तरसमागमः । क्रिय-निष्ठाभिदाधार- गोचरभूमि है ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org