Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 398
________________ ऋजुसूत्र २८६, जैन-लक्षणावली [ऋजुसूत्र पर्यायः प्रधानंxxx। (लघीय. ४३); भेदं प्रा- ऋजु सममकुटिलं सूत्रयति, ऋजु वा श्रुतम् पागमो. धान्यतोऽन्विच्छन् ऋजुसूत्रनयो मतः । (लघीय. ऽस्येति सूत्रपातनवद्वा ऋजुसूत्रः, यस्मादतीतानागत७१)। ६. अक्रमं स च भेदानां ऋजुसूत्रो विधार- वपरित्यागेन वर्तमानपदवीमनुधावति, अतः साम्प्रयन् । कार्यकारणसन्तानसमुदायविकल्पतः । (प्रमा- तकालावरुद्धपदार्थत्वात् ऋजुसूत्रः । (त. भा. सिद्ध. णसं. ८, ८१-८२)। ७. तत्र ऋजु-वर्तमानम- वृ.१-३४; ज्ञानसार दे. वृ. १६ ३); सतां विद्यमानानां तीतानागत-बक्रपरित्यागात् वस्त्वखिलम् ऋज, तत्सू- न खपुष्पादीनामसताम, तेषामपि साम्प्रतानाम् वर्तत्रयति गमयतीति ऋजुसूत्रः । यद्वा ऋजु वनविपर्या- मानानामिति यावत्,अर्थानां घट-पटादीनाम् अभिधानं दभिमुखम्, श्रुतं तु ज्ञानम्, ततश्चाभिमुखं ज्ञानमस्येति शब्दः परिज्ञानं अवबोधो विज्ञानमिति यावत्, अभिऋजश्रतः, शेषज्ञानानभ्युपगमात् । अयं हि नयः वर्त- धानं च परिज्ञानं चाभिधानपरिज्ञानं यत् स भवति मानं स्वलिंग-वचन-नामादिभिन्नमप्येक वस्तु प्रति- ऋजुसूत्रः । एतदुक्तं भवति–तानेव व्यवहारनयाभिपद्यते, शेषमवस्त्विति । (प्राव. नि. हरि. वृ. ७५७, मतान् विशेषानाश्रयन् विद्यमानान् वर्तमानक्षण प. २८४; प्रनयो. हरि. व.प. १२४.२५)। ८. ऋज वर्तिनोऽभ्युपगच्छन्नभिधानमपि वर्तमानमेवाभ्युपैति वर्तमानसमयाभ्युपगमादतीतानागतयोविनष्टानुत्पन्न- -नातीतानागते, तेनानभिधीयमानत्वात् कस्यचिदत्वेनाकुटिलं सूत्रयति ऋजुसूत्रः । (अनुयी. हरि. वृ. र्थस्य, तथा परिज्ञानमपि वर्तमान (ज्ञा. सा. वृत्तिपृ. १०५)। ६. ऋजु सममकुटिलं सूत्रयतीति ऋजु- परिज्ञानं न्यपवर्तमान-)मेवाश्रयति-नातीतमागामि सूत्रः । (त. भा. हरि. वृ. १-३४); साम्प्रतविषय- वा, तत्स्वभावानवधारणात् । अतो वस्त्वभिधानं ग्राहक वर्तमानज्ञेयपरिच्छेदकम् ऋजसुत्रनयं प्रक्रा- विज्ञानं चात्मीयं वर्तमान मेवान्विच्छन्नध्यवसायः स न्तमेव समासतः संक्षेपेण जानीयात् । (त. भा. हरि. ऋजुसूत्र इति । (त. भा. सिद्ध. वृ. १-३५; व. १-३५)। १०. अपूर्वास्त्रिकालविषयानतिशष्य ज्ञानसार. व. १६-३, पृ.६०)। १७. ऋजसूत्रः वर्तमानकालविषयमादत्ते यः स ऋजुसूत्रः। कोऽत्र- कुटिलातीतानागतपरिहारेण वर्तमानक्षणावछिन्नवर्तमानकालः ? प्रारम्भात् प्रभृत्या उपरमादेष वस्तुसत्तामात्रमृजें सूत्रयति, अन्यतो व्यवच्छिनत्ति । वर्तमानकालः । (धव. पु. ६, पृ. १७२); उजुसुदो (त. भा. सिद्ध. वृ. ५-३१,पृ.४०२)। १८. ऋजुसूत्रः दुविहो सुद्धो असुद्धो चेति । तत्थ सुद्धो विसईकय- स विज्ञेयो येन पर्यायमात्रकम् । वर्तमानकसमयप्रत्थपज्जागो पडिक्खणं विवट्टमाणासेसत्थो अप्पणो विषयं परिगृह्यते ।। (त. सा. १-७)। १६. ऋजु विषयादो प्रोसारिदसारिच्छ-तब्भावलक्खणसामण्णो। प्राञ्जलं सूत्रयतीति ऋजुसूत्रः। (मालाप. पृ. Xxx तत्थ जो सो असुद्धो उजुसुदणमो सो १४६) । २०. जो एयसमयवट्टी गेण्हइ दव्वे धुवत्तचक्खुपासियवेंजणपज्जयविसओ। (धव. पु. ६, पृ पज्जानो। सो रिउसुत्तो सुहुमो सव्वं पि सदं जहा २४४)। ११. ऋजु प्रगुणं सूत्रयति सूचयतीति ऋजु- (बृ. न.-सुहुँमो सव्वं सद्द जहा) खणियं ।। मणुसूत्रः । (जयप. पु. १, पृ. २२३)। १२. वक्र भूतं वाइयपज्जारो मणुसुत्ति सगढ़िदीसु वट्टतो। जो भविष्यन्तं त्यक्त्वर्जुसूत्रपातवत् । वर्तमानार्थपर्यायं भणइ तावकालं सो थूलो होइ रिउसुत्तो॥ (ल. न. सूत्रयन्नृजुसूत्रकः ॥ (ह. पु. ५८-४६)। १३. ऋजु- च. ३८-३९; बृ. न. च. २११-१२) । २१. सर्वस्य सूत्रं क्षणध्वंसि वस्तु तत्सूत्रयेदृजु । प्राधान्येन गुणी- सर्वतो भेदं प्राधान्यतोऽन्विच्छन् ऋजु प्राञ्जलं भावाद् द्रव्यस्यानर्पणात्सतः । (त. श्लो. १, ३३, वर्तमानसमयमात्रं सूत्रयति प्ररूपयतीति ऋजुसूत्रो ६१)। १४. ऋजु प्रगुणम्, तच्च विनष्टानुत्पन्नतया- नयो मतः । (न्यायकु. ६-७१) । २२. देश-काला. ऽतीतानागतवपरित्यागेन वर्तमानकालक्षण भावि न्तरसम्बद्धस्वभावरहितं वस्तुतत्त्वं साम्प्रतिकम् एकयद्वस्तु, तत्सूत्रयति प्रतिपादवल्याश्रयतीति ऋजुसूत्रः। स्वभावं अकुटिलं ऋजु सूत्रयतीति ऋजुसूत्रः। (सूत्रकृ. वृ. २,७, ८१,पृ.१८८)। १५. जो वट्टमाण- (सन्मति. अभय. वृ. ३, पृ. ३११); क्षणिकविज्ञकाले अत्थपज्जायपरिणदं अत्थं । संत साहदि सव्वं तं प्तिमात्रावलम्बी शुद्धपर्यायास्ति (स्तिक) भेद: ऋजुपि णयं रिजुणयं जाण ॥ (कातिके. २७४) । १६. सूत्रः। (सन्मति. अभय. व. ५, पृ. ३६६) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446