Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
एकत्ववितर्कावीचार ]
भूतानां प्रकृतीनां बन्धं निरुन्धन् स्थितेर्हास-क्षयो च कुर्वन् श्रुतज्ञानोपयोगो (त. वा. - गवान् ) निवृतार्थ - व्यञ्जन- योगसंक्रान्तिरविचलितमना क्षीणकयो मणिरिव निरुपलेपो ध्यात्वा पुनर्न निवर्तते इत्युक्तं एकत्ववितर्कम् । ( स. सि. ९-४४; त. वा. ६-४४) । ३. एगभावो एगत्तं, एगम्मि चेवं सुय गाणपत्ये उवउत्तो भायइत्ति वृत्तं भवइ । ग्रहवा एगम्म वा जोगे उवउत्तो भाइ । वितक्को सुयं ; अविचारं नाम अत्थान अत्यंतरं न संकमइ, वंजणाश्रो वंजणंतरं जोगाओ वा जोगंतरं । तत्थ निदरिसिणं - सुयणाणे उवउत्तो प्रत्थं म य वंजणमि य श्रविचारि | झायइ चोट्सपुव्वी बितियं झाणं विगतरागो ।। अत्थसंकमणं चेव तहा वंजणसंकमं । जोगसंकमणं चेव बितिए झाणे न विज्जइ । ( दशवै चू. प्र. १, पृ. ३५ ) । ४. जं पुण सुणिप्पकंपं णिवायसरणप्पईवमिव चित्तं । उप्पाय- द्विदिभंगादियाण
गम्म पज्जा ।। अवियारमत्थ- वंजण जोगंतर श्री विइयसुक्कं । पुव्वगय सुयालं बणमे यत्तवियक्कमवि यारं || ( झाणज्झयण ७९-८०; लोकप्र. पू. ४४२ उद्) । ५. एकस्य भावः एकत्वम्, वितर्को द्वादशाङ्गम्, श्रसङ्क्रान्तिरवीचारः एकत्वेन वितर्कस्य अर्थव्यञ्जन-योगानामवीचारः प्रसंक्रातिर्यस्मिन् ध्याने तदेकत्ववितर्कावीचारं ध्यानम् । (धव. पु. १३, पृ. ७६; चा. सा. पू. ६२)। ६. एकत्वेन वितर्कस्य श्रुतस्य द्वादशाङ्गादे: अविचारोऽर्थ व्यञ्जन- योगेष्वसङ्क्रान्तिर्यस्मिन् ध्याने तदेकत्ववितर्कावीचारं ध्यानम् । ( जयध. पु. १, पृ. ३४४) । ७. एकत्वेन वितर्कोऽस्ति यस्मिन् वीचारवजिते । तदेकत्व - वितकवीचारं शुक्लं तदुत्तरम् । ( ह. पु. ५६ - ६५ ) । ८. एकत्वेन वितर्कस्य स्याद् यत्राऽविचरिष्णुता । सवितर्कमवीचारमेकत्वादिपदाभिधम् ।। (म. पु. २१, ७१) ६ स एवाऽऽमूलतो मोहक्षपणाऽङ्गुर्ण मा नसः । प्राप्यानन्तगुणां शुद्धि निरुन्धन् बन्धमात्मनः ॥ ज्ञानावृतिसहायानां प्रकृतीनामशेषतः । ह्रासयन् क्षपयंश्चासां स्थितिबन्धं समन्ततः ॥ श्रुतज्ञानोपयुक्तात्मा वीतवीचारमानसः । क्षीणमोहोऽप्रकम्पा त्मा प्राप्तक्षायिकसंयमः ॥ ध्यात्वकत्ववितर्काख्यं ध्यानं घात्यघघस्मरम् । दधानः परमां शुद्धि दुरवा प्यामतोऽन्यतः ॥ ( त. इलो. ६-४४, ६-९) । १०. णीसेसमोहविलए खीणकमाए य अंतिमे काले ।
Jain Education International
२६३, जैन-क्षणावली
[ एकत्ववितर्कावीचार
ससरूवम्मि णिलीणो सुक्कं झाएदि एयत्तं ॥ ( कार्तिके. ४८५ ) । ११. श्रविकम्प्यमनस्त्वेन योगसङ्क्रान्तिनिःस्पृहम् । तदेकत्ववितर्काख्यं श्रुतज्ञानोपयोगवत् ॥ ( त. भा. सिद्ध. वृ. ९-४३ उद्) । १२. द्रव्यमेकं तथैकेन योगेनान्यतरेण च । ध्यायति क्षीणमोहो यत्तदेकत्वमिदं भवेत् । श्रुतं यतो वितर्कः स्याद्यतः पूर्वार्थशिक्षितः । एकत्वं ध्यायति ध्यानं सवितकं ततो हितम् ॥ अर्थ-व्यञ्जन- योगानां विचार: संक्रमो मतः । वीचारस्य ह्यसद्भावादवीचारमिदं भवेत् ॥ (त. सा. ७, ४८ - ५० ) । १३. प्रवीचारो वितर्कस्य यत्रैकत्वेन संस्थितः । सवितर्क मवीचारं तदेकत्वं विदुर्बुधाः ।। (ज्ञानार्णव ४२-१४) । १४. द्रव्यसंग्रहटीकायाम् — निजशुद्धात्मद्रव्ये वा निर्विकारात्मसुखसंवित्तिपर्याये वा निरुपाधिस्वसंवेदन गुणे वा यत्रकस्मिन् प्रवृत्तं तत्रैव वितर्कसंज्ञेन स्वसंवित्तिलक्षणभावश्रुतबलेन स्थिरीभूय वीचारं गुण-द्रव्यपर्याय परावर्तनं करोति यत्तेदकत्ववितर्क वीचार (कार्तिके - वितर्कावीचार ) संज्ञ क्षीणकषाय-गुणस्थानसम्भवं द्वितीयं शुक्लध्यानम् । (बृ. द्रव्यसं. टी. ४८; कार्तिके. टी. ४८५ उद्) । १५. किं चार्थप्रमुखेप्यसङ्क्रम मिहैकत्वश्रुतालम्बनम्, प्राहैकत्ववितर्कणाविचरणाभिख्यं द्वितीयं जिन: । (आत्मप्रबोध ६५ ) । १६. एवं श्रुतानुसारादेकत्ववितर्कमेकपर्यायम् । अर्थ- व्यञ्जन-योगान्तरेष्वसङ्क्रमणमन्यत्तु ।। (योगशा. ११-७; गु. गु. षट्. स्वो. बृ. २, पृ. ११ उ.) ; उत्पाद स्थिति भङ्गादिपर्यायाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत्स्यादेकत्वमविचारम् || (योगशा. ११ - १८ ) । १७. एकत्वेन न पर्ययान्तरतया जातो वितर्कस्य यद्, यो वीचार इहैकवस्तुनि वचस्येकत्र योगेऽपि च । नार्थव्यञ्जन- योगजालचलनं तत्सार्थनामेत्यदो ध्यानं घातिविघातजातपरमार्हन्त्यं द्वितीयं मतम् ।। (प्राचा. सा. १० - ४९ ) । १८. निजात्मद्रव्यमेकं वा पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र तदेकत्वं विदु र्बुधाः ॥ ( गुण. क्र. ७६, पृ. ४७ ) । १६. अनेकेषां पर्ययाणामेकद्रव्यावलम्बिनाम् । एकस्यैव वितर्कों यः पूर्वगतश्रुताश्रयः ।। स च व्यञ्जनरूपोऽर्थंरूपो वैकतमो भवेत् । यत्रैकत्ववितर्काख्यं तद् ध्यानमिह वर्णतम् ।। ( लोकप्र. पू. ४४२ ) ; न च स्याद् व्यञ्ज
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446