________________
एकत्ववितर्कावीचार ]
भूतानां प्रकृतीनां बन्धं निरुन्धन् स्थितेर्हास-क्षयो च कुर्वन् श्रुतज्ञानोपयोगो (त. वा. - गवान् ) निवृतार्थ - व्यञ्जन- योगसंक्रान्तिरविचलितमना क्षीणकयो मणिरिव निरुपलेपो ध्यात्वा पुनर्न निवर्तते इत्युक्तं एकत्ववितर्कम् । ( स. सि. ९-४४; त. वा. ६-४४) । ३. एगभावो एगत्तं, एगम्मि चेवं सुय गाणपत्ये उवउत्तो भायइत्ति वृत्तं भवइ । ग्रहवा एगम्म वा जोगे उवउत्तो भाइ । वितक्को सुयं ; अविचारं नाम अत्थान अत्यंतरं न संकमइ, वंजणाश्रो वंजणंतरं जोगाओ वा जोगंतरं । तत्थ निदरिसिणं - सुयणाणे उवउत्तो प्रत्थं म य वंजणमि य श्रविचारि | झायइ चोट्सपुव्वी बितियं झाणं विगतरागो ।। अत्थसंकमणं चेव तहा वंजणसंकमं । जोगसंकमणं चेव बितिए झाणे न विज्जइ । ( दशवै चू. प्र. १, पृ. ३५ ) । ४. जं पुण सुणिप्पकंपं णिवायसरणप्पईवमिव चित्तं । उप्पाय- द्विदिभंगादियाण
गम्म पज्जा ।। अवियारमत्थ- वंजण जोगंतर श्री विइयसुक्कं । पुव्वगय सुयालं बणमे यत्तवियक्कमवि यारं || ( झाणज्झयण ७९-८०; लोकप्र. पू. ४४२ उद्) । ५. एकस्य भावः एकत्वम्, वितर्को द्वादशाङ्गम्, श्रसङ्क्रान्तिरवीचारः एकत्वेन वितर्कस्य अर्थव्यञ्जन-योगानामवीचारः प्रसंक्रातिर्यस्मिन् ध्याने तदेकत्ववितर्कावीचारं ध्यानम् । (धव. पु. १३, पृ. ७६; चा. सा. पू. ६२)। ६. एकत्वेन वितर्कस्य श्रुतस्य द्वादशाङ्गादे: अविचारोऽर्थ व्यञ्जन- योगेष्वसङ्क्रान्तिर्यस्मिन् ध्याने तदेकत्ववितर्कावीचारं ध्यानम् । ( जयध. पु. १, पृ. ३४४) । ७. एकत्वेन वितर्कोऽस्ति यस्मिन् वीचारवजिते । तदेकत्व - वितकवीचारं शुक्लं तदुत्तरम् । ( ह. पु. ५६ - ६५ ) । ८. एकत्वेन वितर्कस्य स्याद् यत्राऽविचरिष्णुता । सवितर्कमवीचारमेकत्वादिपदाभिधम् ।। (म. पु. २१, ७१) ६ स एवाऽऽमूलतो मोहक्षपणाऽङ्गुर्ण मा नसः । प्राप्यानन्तगुणां शुद्धि निरुन्धन् बन्धमात्मनः ॥ ज्ञानावृतिसहायानां प्रकृतीनामशेषतः । ह्रासयन् क्षपयंश्चासां स्थितिबन्धं समन्ततः ॥ श्रुतज्ञानोपयुक्तात्मा वीतवीचारमानसः । क्षीणमोहोऽप्रकम्पा त्मा प्राप्तक्षायिकसंयमः ॥ ध्यात्वकत्ववितर्काख्यं ध्यानं घात्यघघस्मरम् । दधानः परमां शुद्धि दुरवा प्यामतोऽन्यतः ॥ ( त. इलो. ६-४४, ६-९) । १०. णीसेसमोहविलए खीणकमाए य अंतिमे काले ।
Jain Education International
२६३, जैन-क्षणावली
[ एकत्ववितर्कावीचार
ससरूवम्मि णिलीणो सुक्कं झाएदि एयत्तं ॥ ( कार्तिके. ४८५ ) । ११. श्रविकम्प्यमनस्त्वेन योगसङ्क्रान्तिनिःस्पृहम् । तदेकत्ववितर्काख्यं श्रुतज्ञानोपयोगवत् ॥ ( त. भा. सिद्ध. वृ. ९-४३ उद्) । १२. द्रव्यमेकं तथैकेन योगेनान्यतरेण च । ध्यायति क्षीणमोहो यत्तदेकत्वमिदं भवेत् । श्रुतं यतो वितर्कः स्याद्यतः पूर्वार्थशिक्षितः । एकत्वं ध्यायति ध्यानं सवितकं ततो हितम् ॥ अर्थ-व्यञ्जन- योगानां विचार: संक्रमो मतः । वीचारस्य ह्यसद्भावादवीचारमिदं भवेत् ॥ (त. सा. ७, ४८ - ५० ) । १३. प्रवीचारो वितर्कस्य यत्रैकत्वेन संस्थितः । सवितर्क मवीचारं तदेकत्वं विदुर्बुधाः ।। (ज्ञानार्णव ४२-१४) । १४. द्रव्यसंग्रहटीकायाम् — निजशुद्धात्मद्रव्ये वा निर्विकारात्मसुखसंवित्तिपर्याये वा निरुपाधिस्वसंवेदन गुणे वा यत्रकस्मिन् प्रवृत्तं तत्रैव वितर्कसंज्ञेन स्वसंवित्तिलक्षणभावश्रुतबलेन स्थिरीभूय वीचारं गुण-द्रव्यपर्याय परावर्तनं करोति यत्तेदकत्ववितर्क वीचार (कार्तिके - वितर्कावीचार ) संज्ञ क्षीणकषाय-गुणस्थानसम्भवं द्वितीयं शुक्लध्यानम् । (बृ. द्रव्यसं. टी. ४८; कार्तिके. टी. ४८५ उद्) । १५. किं चार्थप्रमुखेप्यसङ्क्रम मिहैकत्वश्रुतालम्बनम्, प्राहैकत्ववितर्कणाविचरणाभिख्यं द्वितीयं जिन: । (आत्मप्रबोध ६५ ) । १६. एवं श्रुतानुसारादेकत्ववितर्कमेकपर्यायम् । अर्थ- व्यञ्जन-योगान्तरेष्वसङ्क्रमणमन्यत्तु ।। (योगशा. ११-७; गु. गु. षट्. स्वो. बृ. २, पृ. ११ उ.) ; उत्पाद स्थिति भङ्गादिपर्यायाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत्स्यादेकत्वमविचारम् || (योगशा. ११ - १८ ) । १७. एकत्वेन न पर्ययान्तरतया जातो वितर्कस्य यद्, यो वीचार इहैकवस्तुनि वचस्येकत्र योगेऽपि च । नार्थव्यञ्जन- योगजालचलनं तत्सार्थनामेत्यदो ध्यानं घातिविघातजातपरमार्हन्त्यं द्वितीयं मतम् ।। (प्राचा. सा. १० - ४९ ) । १८. निजात्मद्रव्यमेकं वा पर्यायमथवा गुणम् । निश्चलं चिन्त्यते यत्र तदेकत्वं विदु र्बुधाः ॥ ( गुण. क्र. ७६, पृ. ४७ ) । १६. अनेकेषां पर्ययाणामेकद्रव्यावलम्बिनाम् । एकस्यैव वितर्कों यः पूर्वगतश्रुताश्रयः ।। स च व्यञ्जनरूपोऽर्थंरूपो वैकतमो भवेत् । यत्रैकत्ववितर्काख्यं तद् ध्यानमिह वर्णतम् ।। ( लोकप्र. पू. ४४२ ) ; न च स्याद् व्यञ्ज
For Private & Personal Use Only
www.jainelibrary.org