Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
उपाध्याय ] २८०, जैन-लक्षणावली
[उपायविचय मिरे दुरंततीरम्हि हिंडमाणाणं । भवियाणुज्जोयरा द्रव्य-पञ्चास्तिकाय-सप्ततत्त्व-नवपदार्थेषु मध्ये स्वउवज्झया वरमदि देति । (ति. प. १-४)। ५. शुद्धात्मद्रव्यं स्वशुद्धजीवास्तिकायं स्वशुद्धात्मतत्त्वं मोक्षार्थ शास्त्रमुपेत्य तस्मादधीयत इत्युपाध्यायः । स्वशुद्धात्मपदार्थमेवोपादेयं शेष हेयम्, तथैवोत्तम(स. सि. ९-२४)। ६. बारसंगो जिणक्खाग्रो क्षमादिधर्म च नित्यमुपदिशति योऽसौ xxx स सज्झायो कहियो बुहेहिं । तं उवइसंति जम्हा उव- चेत्थंभूतो(?) प्रात्मा उपाध्यायः । (बृ. द्रव्यसं. टी. झाया तेण वुच्चंति । (प्राव. नि. ९९७, . ४४६)। ५३)। १६. परसमय-तिमिरदलणे परमागमदेसए ७. प्राचारगोचरविनयं स्वाध्यायं वा प्राचार्यादनु उवज्झाए। परमगुणरयणणिवहे परमागमभाविदे तस्मादुपाधीयत इत्युपाध्यायः संग्रहोपग्रहानुग्रहार्थं वीरे ।। (जं. दी. प. १-४) । २०. प्राचार्यलब्धानुचोपाधीयते संग्रहादीन् वास्योपाध्येतीत्यूपाध्यायः । ज्ञाः साधवः उप समीपेऽधीयतेऽस्मादित्यूपाध्यायः । (त. भा. ६-२४)। ८. उपेत्याधीयतेऽस्मात् साधवः (योगशा. स्वो. विव. ४-९०)। २१. अनेकनयसंसूत्रमित्युपाध्यायः । (प्राव. नि. हरि. व. ९६५, पृ. कीर्णशास्त्रार्थव्या कृतिक्षमः । पंचाचाररतो ज्ञेय ४४६); तं (अर्हत्प्रणीतं द्वादशागरूपं) स्वाध्याय- उपाध्यायः समाहितः ।। (नी. सा. १६) । २२. उपमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्याया- देष्टार उत्कृष्टा उदात्ता उन्नतिप्रदाः। उपाधिस्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेः । रहिता ध्येया उपाध्याया उकारतः ॥ (प्रात्मप्र. (प्राव. नि. हरि. व. ९९७, पृ. ४४६)। ६. उपेत्य १११) । २३. प्राचारगोचरविषयं स्वाध्यायमाचार्ययस्मादधीयते इत्युपाध्यायः। विनयेनोपेत्य यस्माद् . लब्धानुज्ञाः साघव उप समीपेऽधीयन्तेऽस्मात्स उपाव्रत-शील-भावनाधिष्ठानादागमं श्रुताख्यमधीयते स घ्यायः । (धर्मसं. मान. स्वो. वृ. ३-४६, पृ. १२९)। उपाध्यायः । (त. वा. ६ २४, ४) । १०. ससमय- २४. एकादशाङ्गसत्पूर्वचतुर्दशश्रुतं पठन् । व्याकुर्वन् परसमयविऊ अणेगसत्थत्थधारणसमत्था। ते तुझ पाठयन्नन्यानुपाध्यायो गुणाग्रणीः। (धर्मसं. श्रा. उवज्झाया पुत्त सया मंगलं देंतु। (पउमच. ८६, १०-११७)। २५. मोक्षार्थम् उपेत्याधीयते शास्त्रं २१)। ११. चतुर्दशविद्यास्थान व्याख्यातार उपाध्या- तस्मादित्युपाध्यायः । (त. वृ. श्रुत. ६-२४; कातियास्तात्कालिकप्रवचनव्याख्यातारो वा प्राचार्यस्यो- के. टी. ४५७)। २६. उपाध्यायः समाधीयान् वादी क्ताशेषलक्षणसमन्विताः संग्रहानग्रहादिगुणहीनाः। स्याद्वादकोविदः । वाग्मी वाग्ब्रह्मसर्वज्ञः सिद्धान्ता"चोद्दसपुश्वमहोयहिमहिगम्म सिवत्थियो सिवत्थी- गमपारगः ॥ कवि: प्रत्यग्रसूत्राणां शब्दार्थः सिद्धणं। सीलंघराण वत्ता होइ मुणीसो उवज्झायो॥" साधनात् । गमकोऽर्थस्य माघुर्ये धुर्यो वक्तृत्ववर्त्म(धव. पु. १, पृ. ५०)। १२. उपेत्य तस्मादधीयते नाम् । उपाध्यायत्वमित्यत्र श्रुताभ्यासोऽस्ति कारइत्युपाध्यायः । (त. श्लो. ६-२४)। १३. उपाध्या- णम् । यदध्येति स्वयं चापि शिष्यानध्यापयेद् गुरुः ।। यः अध्यापकः । (प्राचारा. शी. वृ. सू. २७६, पृ. (पंचाध्यायी २, ६५६-६१; लाटीसं. ४, १८१८-३)। ३२२)। १४. रत्नत्रयेषुद्यता जिनागमाथं सम्यगूप- १जो महर्षि रत्नत्रय से सम्पन्न होकर जिनप्ररूपित दिशन्ति ये ते उपाध्यायाः उपेत्य विनयेन ढोकित्वा- पदार्थों का निरीहवृत्ति से उपदेश किया करते हैं ऽधीयते श्रुतमस्मादित्युपाध्यायः । (भ. प्रा. विजयो. उन्हें उपाध्याय कहते हैं। टी. ४६)। १५. विनयेनोपेत्य यस्माद् व्रत-शील- उपायश्चिय-देखो अपाय विचय। १. उपायभावनाधिष्ठानादागमं श्रुताभिधानमधीयते स उपा- विचयं तासां पुण्यानामात्मसाक्रिया। उपायः स ध्यायः । (चा. सा.प.६६)। १६. येषां तप:श्री. कथं मे स्यादिति संकल्पसन्ततिः ॥ (ह. पु. ५६, रनघा शरीरे विवेचका चेतसि तत्त्वबुद्धिः । सरस्वती ४१)। २. उपायविचयं प्रशस्तमनोवाक्कायप्रवृत्तितिष्ठति वक्त्रपझै पुनन्तु तेऽध्यापकपुङ्गवा वः ॥ विशेषोऽवश्यः कथं मे स्यादिति संकल्पो द्वितीयं (अमित. श्रा. १-४) । १७. जो रयणत्तयजुत्तो धर्म्यम् । (चा. सा. पृ. ७७)। ३. उपायविचयं णिच्च धम्मोवदेसणे हिरदो। सो उवज्झायो अप्पा प्रशस्तमनोवाक्कायप्रवृत्तिविशेषोऽवश्यः कथं मे स्याजदिवरवसहो णमो तस्स ॥ (द्रव्यसं. ५३)। १५. दिति सकल्पोऽध्यवसानं वा, दर्शनमोहोदयाच्चिन्तायोऽसौ बाह्याभ्यन्तररत्नत्रयानुष्ठानेन युक्तः षड्- दिकारणवशाज्जावाः सम्यग्द
दिकारणवशाज्जीवा: सम्यग्दर्शनादिभ्यः पराङमुखा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446