________________
उपाध्याय ] २८०, जैन-लक्षणावली
[उपायविचय मिरे दुरंततीरम्हि हिंडमाणाणं । भवियाणुज्जोयरा द्रव्य-पञ्चास्तिकाय-सप्ततत्त्व-नवपदार्थेषु मध्ये स्वउवज्झया वरमदि देति । (ति. प. १-४)। ५. शुद्धात्मद्रव्यं स्वशुद्धजीवास्तिकायं स्वशुद्धात्मतत्त्वं मोक्षार्थ शास्त्रमुपेत्य तस्मादधीयत इत्युपाध्यायः । स्वशुद्धात्मपदार्थमेवोपादेयं शेष हेयम्, तथैवोत्तम(स. सि. ९-२४)। ६. बारसंगो जिणक्खाग्रो क्षमादिधर्म च नित्यमुपदिशति योऽसौ xxx स सज्झायो कहियो बुहेहिं । तं उवइसंति जम्हा उव- चेत्थंभूतो(?) प्रात्मा उपाध्यायः । (बृ. द्रव्यसं. टी. झाया तेण वुच्चंति । (प्राव. नि. ९९७, . ४४६)। ५३)। १६. परसमय-तिमिरदलणे परमागमदेसए ७. प्राचारगोचरविनयं स्वाध्यायं वा प्राचार्यादनु उवज्झाए। परमगुणरयणणिवहे परमागमभाविदे तस्मादुपाधीयत इत्युपाध्यायः संग्रहोपग्रहानुग्रहार्थं वीरे ।। (जं. दी. प. १-४) । २०. प्राचार्यलब्धानुचोपाधीयते संग्रहादीन् वास्योपाध्येतीत्यूपाध्यायः । ज्ञाः साधवः उप समीपेऽधीयतेऽस्मादित्यूपाध्यायः । (त. भा. ६-२४)। ८. उपेत्याधीयतेऽस्मात् साधवः (योगशा. स्वो. विव. ४-९०)। २१. अनेकनयसंसूत्रमित्युपाध्यायः । (प्राव. नि. हरि. व. ९६५, पृ. कीर्णशास्त्रार्थव्या कृतिक्षमः । पंचाचाररतो ज्ञेय ४४६); तं (अर्हत्प्रणीतं द्वादशागरूपं) स्वाध्याय- उपाध्यायः समाहितः ।। (नी. सा. १६) । २२. उपमुपदिशन्ति वाचनारूपेण यस्मात् कारणादुपाध्याया- देष्टार उत्कृष्टा उदात्ता उन्नतिप्रदाः। उपाधिस्तेनोच्यन्ते, उपेत्याधीयतेऽस्मादित्यन्वर्थोपपत्तेः । रहिता ध्येया उपाध्याया उकारतः ॥ (प्रात्मप्र. (प्राव. नि. हरि. व. ९९७, पृ. ४४६)। ६. उपेत्य १११) । २३. प्राचारगोचरविषयं स्वाध्यायमाचार्ययस्मादधीयते इत्युपाध्यायः। विनयेनोपेत्य यस्माद् . लब्धानुज्ञाः साघव उप समीपेऽधीयन्तेऽस्मात्स उपाव्रत-शील-भावनाधिष्ठानादागमं श्रुताख्यमधीयते स घ्यायः । (धर्मसं. मान. स्वो. वृ. ३-४६, पृ. १२९)। उपाध्यायः । (त. वा. ६ २४, ४) । १०. ससमय- २४. एकादशाङ्गसत्पूर्वचतुर्दशश्रुतं पठन् । व्याकुर्वन् परसमयविऊ अणेगसत्थत्थधारणसमत्था। ते तुझ पाठयन्नन्यानुपाध्यायो गुणाग्रणीः। (धर्मसं. श्रा. उवज्झाया पुत्त सया मंगलं देंतु। (पउमच. ८६, १०-११७)। २५. मोक्षार्थम् उपेत्याधीयते शास्त्रं २१)। ११. चतुर्दशविद्यास्थान व्याख्यातार उपाध्या- तस्मादित्युपाध्यायः । (त. वृ. श्रुत. ६-२४; कातियास्तात्कालिकप्रवचनव्याख्यातारो वा प्राचार्यस्यो- के. टी. ४५७)। २६. उपाध्यायः समाधीयान् वादी क्ताशेषलक्षणसमन्विताः संग्रहानग्रहादिगुणहीनाः। स्याद्वादकोविदः । वाग्मी वाग्ब्रह्मसर्वज्ञः सिद्धान्ता"चोद्दसपुश्वमहोयहिमहिगम्म सिवत्थियो सिवत्थी- गमपारगः ॥ कवि: प्रत्यग्रसूत्राणां शब्दार्थः सिद्धणं। सीलंघराण वत्ता होइ मुणीसो उवज्झायो॥" साधनात् । गमकोऽर्थस्य माघुर्ये धुर्यो वक्तृत्ववर्त्म(धव. पु. १, पृ. ५०)। १२. उपेत्य तस्मादधीयते नाम् । उपाध्यायत्वमित्यत्र श्रुताभ्यासोऽस्ति कारइत्युपाध्यायः । (त. श्लो. ६-२४)। १३. उपाध्या- णम् । यदध्येति स्वयं चापि शिष्यानध्यापयेद् गुरुः ।। यः अध्यापकः । (प्राचारा. शी. वृ. सू. २७६, पृ. (पंचाध्यायी २, ६५६-६१; लाटीसं. ४, १८१८-३)। ३२२)। १४. रत्नत्रयेषुद्यता जिनागमाथं सम्यगूप- १जो महर्षि रत्नत्रय से सम्पन्न होकर जिनप्ररूपित दिशन्ति ये ते उपाध्यायाः उपेत्य विनयेन ढोकित्वा- पदार्थों का निरीहवृत्ति से उपदेश किया करते हैं ऽधीयते श्रुतमस्मादित्युपाध्यायः । (भ. प्रा. विजयो. उन्हें उपाध्याय कहते हैं। टी. ४६)। १५. विनयेनोपेत्य यस्माद् व्रत-शील- उपायश्चिय-देखो अपाय विचय। १. उपायभावनाधिष्ठानादागमं श्रुताभिधानमधीयते स उपा- विचयं तासां पुण्यानामात्मसाक्रिया। उपायः स ध्यायः । (चा. सा.प.६६)। १६. येषां तप:श्री. कथं मे स्यादिति संकल्पसन्ततिः ॥ (ह. पु. ५६, रनघा शरीरे विवेचका चेतसि तत्त्वबुद्धिः । सरस्वती ४१)। २. उपायविचयं प्रशस्तमनोवाक्कायप्रवृत्तितिष्ठति वक्त्रपझै पुनन्तु तेऽध्यापकपुङ्गवा वः ॥ विशेषोऽवश्यः कथं मे स्यादिति संकल्पो द्वितीयं (अमित. श्रा. १-४) । १७. जो रयणत्तयजुत्तो धर्म्यम् । (चा. सा. पृ. ७७)। ३. उपायविचयं णिच्च धम्मोवदेसणे हिरदो। सो उवज्झायो अप्पा प्रशस्तमनोवाक्कायप्रवृत्तिविशेषोऽवश्यः कथं मे स्याजदिवरवसहो णमो तस्स ॥ (द्रव्यसं. ५३)। १५. दिति सकल्पोऽध्यवसानं वा, दर्शनमोहोदयाच्चिन्तायोऽसौ बाह्याभ्यन्तररत्नत्रयानुष्ठानेन युक्तः षड्- दिकारणवशाज्जावाः सम्यग्द
दिकारणवशाज्जीवा: सम्यग्दर्शनादिभ्यः पराङमुखा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org