Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 373
________________ उपकरणबकुश] २६४, जैन-लक्षणावलो [उपकरणसंयोजन (ना) तदुपकरणेन्द्रियमिति । (त. भा. हरि. वृ. २-१७)। तच्च यशः कामयन्त इति ऋद्धि-यशस्कामाः । (त. ६. निवृत्तौ सत्यां कृपाणस्थानीयायामुपकरणेन्द्रिय- भा. सिद्ध. वृ. ६-४८)। ५. अकाल एव प्रक्षालितमवश्यमपेक्षितव्यम् । तच्च स्वविषयग्रहणशक्तियुक्तं चोलपट्टकान्तरकल्पादिश्चोक्षवास:प्रियः । खड्गस्येव धारा छेदनसमर्था तच्छक्तिरूपमिन्द्रिया- काद्यपि विभूषार्थं तैलमात्रयोज्ज्वलीकृत्य धारयन्नुन्तरं निवृत्तौ सत्यपि शक्त्युपघातविषयं न गृह्णाति पकरणबकुशः। (प्रव. सारो. वृ. ७२४; धर्मसं. तस्मान्निर्वृत्तेः श्रवणादिसंज्ञिके द्रव्येन्द्रिये तद्भावा- मान. स्वो. वृ. ३-५६, पृ. १५२)। ६. नानाविदात्मनोऽनुपधातानुग्रहाभ्यां यदुपकारि तदुपकरणे- घोपकरणसंस्कार-प्रतीकाराकांक्षी उपकरणबकुश न्द्रियं भवति ।xxx एतदेव स्फुटयति-निर्वति- उच्यते । (त. वृत्ति श्रुत. ६-४७)। तस्य निष्पादितस्य स्वावयवविभागेन यदनुपहत्या ३ जो भिक्षु उपकरणों में मुग्ध होता हुआ अनेक अनुग्रहेण चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गल- प्रकार के विचित्र परिग्रह से युक्त होता है तथा बहुत जालनिर्मापितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः। विशेष योग्य उपकरणों का अभिलाषी होकर उनके (त. भा. सिद्ध. वृ. २-१७)। ७. उपक्रियतेऽनु- संस्कार की अपेक्षा करता है उसे उपकरणबकुश गृह्यते ज्ञानसाधनमिन्द्रियमनेनेत्युपकरणमक्षिपत्र- कहते हैं। ४ उपकरण बकुश वे साधु कहे जाते हैं शुक्ल-कृष्णतारकादिकम् । (भ. प्रा. विजयो. टी. जो असमय में चोलपट्ट (कटिवस्त्र) आदि को धोते ११५)। ८. तस्या एव निर्वृत्तद्विरूपायाः येनोप- हैं, उक्षवस्त्र (साध्वी का वस्त्रविशेष) में अनुराग कारः क्रियते तदुपकरणम् । (प्राचारा. शी. वृ. १, रखते हैं । दण्ड व पात्र आदि स्वच्छ रख कर सजा१, ६४, पृ. १४)। ९. उपकरणं नाम खड्ग- वट की अपेक्षा करते हैं, तथा प्रचुर वस्त्र-पात्रादि स्थानीयाया बाह्यनिर्वत्तेर्या खडगधारास्थानीया की इच्छा करते हुए कीति व प्रसिद्धि को चाहते हैं। स्वच्छतरपुदगलसमूहात्मिकाऽभ्यन्तरा निर्वृत्ति- उपकरणसंयम - उपकरणसंयम इत्यजीवकायस्तस्याः शक्तिविशेषः । (जीवाजी. मलय. वृ. १, संयमः। अजीवकायश्च पुस्तकादिः, तत्र यदा ग्रहण१३, पृ. १६)। १०. उपकरणं बाह्यमाभ्यन्तरं च धारणशक्तिसम्पद्भाजो ऽभूवन् पुरुषाः दीर्घायुषश्च निर्वृत्तिः, तस्यानुपघातानुग्रहाभ्यामुपकरोति । (ज्ञान- तदा नासीत् प्रयोजनं पुस्तकः, दुःषमानुभावात् तु सार यशो. वृ.७, पृ. २५)। परिहीनग्रहण-धारणादिभिरस्ति निर्यक्त्यादिपुस्तक१ जिसके द्वारा निर्वृत्ति इन्द्रिय का उपकार किया ग्रहणानुज्ञेत्येवं यथाकालमपेक्ष्यासंयमः संयमो वा जाता है उसे उपकरण इन्द्रिय कहते हैं। भवति । (त. भा. सिद्ध. व. ६-६)। उपकरणबकश-१. उपकरणबकुशो बहुविशेष- उपकरणसंयम से अभिप्राय अजीवकाय पुस्तक प्रादियुक्तोपकरणाकांक्षी । (स. सि. ६-४७; त. सुखबो. विषयक संयम का है। जब संयत पुरुष दीर्घायु वृ. ९-४७) । २. उपकरणाभिष्वक्तचित्तो विविध- होकर ग्रहण-धारण शक्ति से सम्पन्न होते थे तब विचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषोपकर- पुस्तक आदि से उन्हें कोई प्रयोजन नहीं रहता था। णाकांक्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुप- किन्तु दुःषमा काल के प्रभाव से यदि वे ग्रहणकरणबकुशो भवति । (त. भा. ६-४६) । ३. उप- धारण शक्ति से हीन होते हैं तो ऐसे संयतों को करणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तः बहु- पुस्तक आदि के ग्रहण की अनुमति है। इस प्रकार विशेषयुक्तोपकरणकांक्षी तत्संस्कार-प्रतीकारसेवी समयानुसार अपेक्षाकृत संयम-असंयम होता है। भिक्षुरुपकरणबकुशो भवति । (त. वा. ६, ४७, ४; उपकरणसंयोजन (ना)-१. उपकरणानां पिच्छाचा. सा. प. ४६)। ४. उपकरणबकुशस्तु अकाल एव दीनां अन्योऽन्येन संयोजना शीतस्पर्शस्य पुस्तकस्य प्रक्षालितचोलपट्रकान्तरकल्पादिश्चोक्षकवास:प्रिय: पा- कमण्डलादेर्वा अातपादितप्तेन पिच्छेन प्रमार्जनम त्र-दण्डकाद्यपि तैलपातया (त्र्या) उज्ज्वलीकृत्य इत्यादिकम् । (भ. प्रा. विजयो. टी. ८१५) । विभूषार्थमनुवर्तमानो बिभर्ति ऋद्धीः प्रभूतवस्त्र- २. शीतस्य पुस्तकादेरातपातितप्तेन पिच्छादिना पात्रादिकास्ताः इच्छन्ति कामयन्ते तत्कामाः, यशः प्रमार्जनं प्रच्छादनादिकरणमुपकरणसंयोजनम् । (अन. ख्यातिगुणवन्तो विशिष्टाः साधवः इत्येवंविधःप्रवादः, घ. स्वो. टी. ४-२८)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446