Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
उपभोग]
२७३, जैन-लक्षणावली [उपभोग-परिभोग. चारित्र वादस्खलनं हि तत् ।। (लाटीसं. ४, पृ. ५१) । १५. उपेति पुन: पुनर्भुज्यते इति उप२७६-८०%; पञ्चाध्यायी २, २७५-७६)। भोगो भबनाऽऽसनाङ्गनादि। उक्तं च-xxx १ उत्तम क्षमा प्रादि की भावना से अपने धर्म के उवभोगो उ पुणो पूण उवभज्जइ भवण-वणियाई ।। बढ़ाने को उहबृहण (उपगृहन) कहते हैं । २ सा- (कर्मवि. दे. स्वो. वृ. ५१, पृ. ५८)। १६. भुज्यतेधर्मो बन्धुओं के समीचीन गुणों की प्रशंशा के द्वारा उसकृदेवात्र स्यादुपभोगसंज्ञकः। (लाटीसं. ६, उनके बढ़ाने को उपबृहण कहते हैं।
१४६) । १७. इन्द्रियद्वारेण शब्दादिविषयाणामुपउपभोग-१.xxx भुक्त्वा पुनश्च भोक्तव्यः। लब्धिः उपभोगः । (त. वृत्ति श्रुत. २-४४) । उपभोगःXxx॥ (रत्नक. ८३)। २. इन्द्रिय- १ जो वस्तु बार-बार भोगी जा सके उसे उपभोग प्रणालिकया शब्दादीनामुपलब्धिरुपभोगः । (स. सि. कहते हैं । २. श्रोत्र प्रादि इन्द्रियों के द्वारा शब्दादि २-४४); उपभोगोऽशन-पान-गन्ध-माल्यादिः। (स. विषयों की प्राप्ति को उपभोग कहा जाता है। सि. ७-२१)। ३. इन्द्रियनिमित्तशब्दाद्युपलब्धि- ३ जो प्रशन-पान प्रादि एक ही बार भोगे जा सकते रुपभोगः। इन्द्रियप्रणालिकया शब्दादीनामुपलब्धि हैं उन्हें उपभोग कहा जाता है। रुपभोग इत्युच्यते । (त. वा. २, ४४, २); उपेत्य उपभोग-परिभोगपरिमारणवत-१. उपभोगोsभुज्यत इत्युपभोगः। उपेत्यात्मसात्कृत्य भुज्यते शन-पान-गन्ध-माल्यादिः, परिभोग पाच्छादन-प्रावअनुभूयत इत्युपभोगः, अशन-पान-गन्ध-माल्यादिः । रणालङ्कार-शयनासन-गृह-वाहनादिः, तयोः परि(त. वा, ७, २१, ६)। ४. उपेत्य भुज्यत इत्युप- माणमुपभोग-परिभोगपरिमाणम् । (स. सि. ७, भोगः अशनादिः । (त. श्लो.७-२१)। ५. उचित- २१) । २. उपेत्य भुज्यते इत्युपभोगः । उपेत्यात्मभोगसाधनावाप्त्यबन्ध्यहेतुः उपभोगः क्षायिकः ।। सात्कृत्य भुज्यते अनुभूयत इत्युपभोगः प्रशन-पान
< पुनः पूनरुपभज्यत इत्युपभोगः । (त. भा. गन्ध-माल्यादिः । परित्यज्य भज्यत इति परिभोगः। .व. २-४)। ६. उपभज्यत इत्यपभोगः प्रश- सकृद भक्त्वा परित्यज्य पुनरपि भुज्यते इति परिभोग नादिः, उपशब्दस्य सकृदर्थत्वात्, सकृद् भुज्यत इत्युच्यते, प्राच्छादन-प्रावरणालंकार-शयनाशन-गृहइत्यर्थः । (श्रा. प्र. टी. २६) । ७. उपभोगोऽन्न- यान-वाहनादिः । उपभोगश्च परिभोगश्च उपभोगपान-वसनाद्यासेवनम् । (त. भा. हरि. व सिद्ध. वृ. परिभोगौ, उपभोग-परिभोगयोः परिमाणम् उपभोग६-२६) । ८. विषयसम्पदि सत्यां तथोत्तग्गुणप्रक- परिभोगपरिमाणम् । (त. वा. ७, २१, ६-१०)। र्षात् तदनुभव उपभोगः, पुनः पुनरुपभोगाद् वा ३. गन्ध-माल्यान्न-पानादिरुपभोग उपेत्य यः। भोगोवस्त्र-पात्रादिरुपभोगः । (त. भा. सिद्ध. व. २-४)। ऽन्यः परिभोगो यः परित्यज्यासनादिकः ॥ परिमाणं ६. उपेत्यात्मसात्कृत्य भुज्यत इत्युपभोगः। (चा. तयोर्यत्र यथाशक्ति यथायथम् । उपभोग-परीभोगसा. पृ. १२) । १०. वाहनाशन-पल्यङ्क-स्त्री-वस्त्रा- परिमाणवतं हि तत् ॥ (ह. पु. ५८, १५५-५६)। भरणादयः । भुज्यन्तेऽनेकथा यस्मादुपभोगाय ते ४. उपेत्य भुज्यत इत्युपभोगः अशनादिः । परित्यज्य मताः ॥ (सुभा. सं. ८१४) । ११. उपभोगो य भुज्यत इति परिभोगः, पुनः पुनर्भुज्यते इत्यर्थः, स पुणो पुण उवभुज्जइ भवण-विलयाई । (कर्मवि. ग. वस्त्रादिः । परिमाणशब्दः प्रत्येकमुभाम्यां सम्बन्ध१६५, पृ. ६७)। १२. स उपभोगो भण्यते xxx नीयः । (त. श्लो.७-२१)। ५. उपेत्यात्मसात्कृत्य यः पुनः पुनः सेव्यो भूयोभूयः सेव्यते, सेवित्यापि भुज्यत इत्युपभोगः, अशन-पान-गन्ध-माल्यादिः । पूनः सेव्यते इत्यर्थः । (सा. ध. स्वो. टी. ५-१४)। सकृद भुक्त्वा पुनरपि भुज्यत इति परिभोगः, १३. उवभोगो उ पुणो पुण उवभुज्जइ वत्थ-निलया आच्छादन-प्रावरणालङ्कार-शयनाशन-गृह-यान- वाहइति । (प्रश्नव्या. वृ. पृ. २२०)। १४. पुनः पुनर्भु- नादिः। तयोः परिमाणमुपभोग-परिभोगपरिमाज्यते इत्युपभोगः। (पंचसं. मलय. वृ. ३-३, पृ. णम् । (चा. सा. पृ. १२) । ६. प्रशन१०६; षष्ठ क. मलय. वृ. ६, पृ. १२७; धर्मसं. पान - गन्धमाल्य - ताम्बूलादिकमुपभोगः कथ्यते । मलय. वृ. ६२३, शतक. मल. हेम. वृ. ३७-३८, प्राच्छादन-प्रावरण-भूषण-शय्यासन-गृह-यान-वाहन
ल. ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446