________________
उपभोग]
२७३, जैन-लक्षणावली [उपभोग-परिभोग. चारित्र वादस्खलनं हि तत् ।। (लाटीसं. ४, पृ. ५१) । १५. उपेति पुन: पुनर्भुज्यते इति उप२७६-८०%; पञ्चाध्यायी २, २७५-७६)। भोगो भबनाऽऽसनाङ्गनादि। उक्तं च-xxx १ उत्तम क्षमा प्रादि की भावना से अपने धर्म के उवभोगो उ पुणो पूण उवभज्जइ भवण-वणियाई ।। बढ़ाने को उहबृहण (उपगृहन) कहते हैं । २ सा- (कर्मवि. दे. स्वो. वृ. ५१, पृ. ५८)। १६. भुज्यतेधर्मो बन्धुओं के समीचीन गुणों की प्रशंशा के द्वारा उसकृदेवात्र स्यादुपभोगसंज्ञकः। (लाटीसं. ६, उनके बढ़ाने को उपबृहण कहते हैं।
१४६) । १७. इन्द्रियद्वारेण शब्दादिविषयाणामुपउपभोग-१.xxx भुक्त्वा पुनश्च भोक्तव्यः। लब्धिः उपभोगः । (त. वृत्ति श्रुत. २-४४) । उपभोगःXxx॥ (रत्नक. ८३)। २. इन्द्रिय- १ जो वस्तु बार-बार भोगी जा सके उसे उपभोग प्रणालिकया शब्दादीनामुपलब्धिरुपभोगः । (स. सि. कहते हैं । २. श्रोत्र प्रादि इन्द्रियों के द्वारा शब्दादि २-४४); उपभोगोऽशन-पान-गन्ध-माल्यादिः। (स. विषयों की प्राप्ति को उपभोग कहा जाता है। सि. ७-२१)। ३. इन्द्रियनिमित्तशब्दाद्युपलब्धि- ३ जो प्रशन-पान प्रादि एक ही बार भोगे जा सकते रुपभोगः। इन्द्रियप्रणालिकया शब्दादीनामुपलब्धि हैं उन्हें उपभोग कहा जाता है। रुपभोग इत्युच्यते । (त. वा. २, ४४, २); उपेत्य उपभोग-परिभोगपरिमारणवत-१. उपभोगोsभुज्यत इत्युपभोगः। उपेत्यात्मसात्कृत्य भुज्यते शन-पान-गन्ध-माल्यादिः, परिभोग पाच्छादन-प्रावअनुभूयत इत्युपभोगः, अशन-पान-गन्ध-माल्यादिः । रणालङ्कार-शयनासन-गृह-वाहनादिः, तयोः परि(त. वा, ७, २१, ६)। ४. उपेत्य भुज्यत इत्युप- माणमुपभोग-परिभोगपरिमाणम् । (स. सि. ७, भोगः अशनादिः । (त. श्लो.७-२१)। ५. उचित- २१) । २. उपेत्य भुज्यते इत्युपभोगः । उपेत्यात्मभोगसाधनावाप्त्यबन्ध्यहेतुः उपभोगः क्षायिकः ।। सात्कृत्य भुज्यते अनुभूयत इत्युपभोगः प्रशन-पान
< पुनः पूनरुपभज्यत इत्युपभोगः । (त. भा. गन्ध-माल्यादिः । परित्यज्य भज्यत इति परिभोगः। .व. २-४)। ६. उपभज्यत इत्यपभोगः प्रश- सकृद भक्त्वा परित्यज्य पुनरपि भुज्यते इति परिभोग नादिः, उपशब्दस्य सकृदर्थत्वात्, सकृद् भुज्यत इत्युच्यते, प्राच्छादन-प्रावरणालंकार-शयनाशन-गृहइत्यर्थः । (श्रा. प्र. टी. २६) । ७. उपभोगोऽन्न- यान-वाहनादिः । उपभोगश्च परिभोगश्च उपभोगपान-वसनाद्यासेवनम् । (त. भा. हरि. व सिद्ध. वृ. परिभोगौ, उपभोग-परिभोगयोः परिमाणम् उपभोग६-२६) । ८. विषयसम्पदि सत्यां तथोत्तग्गुणप्रक- परिभोगपरिमाणम् । (त. वा. ७, २१, ६-१०)। र्षात् तदनुभव उपभोगः, पुनः पुनरुपभोगाद् वा ३. गन्ध-माल्यान्न-पानादिरुपभोग उपेत्य यः। भोगोवस्त्र-पात्रादिरुपभोगः । (त. भा. सिद्ध. व. २-४)। ऽन्यः परिभोगो यः परित्यज्यासनादिकः ॥ परिमाणं ६. उपेत्यात्मसात्कृत्य भुज्यत इत्युपभोगः। (चा. तयोर्यत्र यथाशक्ति यथायथम् । उपभोग-परीभोगसा. पृ. १२) । १०. वाहनाशन-पल्यङ्क-स्त्री-वस्त्रा- परिमाणवतं हि तत् ॥ (ह. पु. ५८, १५५-५६)। भरणादयः । भुज्यन्तेऽनेकथा यस्मादुपभोगाय ते ४. उपेत्य भुज्यत इत्युपभोगः अशनादिः । परित्यज्य मताः ॥ (सुभा. सं. ८१४) । ११. उपभोगो य भुज्यत इति परिभोगः, पुनः पुनर्भुज्यते इत्यर्थः, स पुणो पुण उवभुज्जइ भवण-विलयाई । (कर्मवि. ग. वस्त्रादिः । परिमाणशब्दः प्रत्येकमुभाम्यां सम्बन्ध१६५, पृ. ६७)। १२. स उपभोगो भण्यते xxx नीयः । (त. श्लो.७-२१)। ५. उपेत्यात्मसात्कृत्य यः पुनः पुनः सेव्यो भूयोभूयः सेव्यते, सेवित्यापि भुज्यत इत्युपभोगः, अशन-पान-गन्ध-माल्यादिः । पूनः सेव्यते इत्यर्थः । (सा. ध. स्वो. टी. ५-१४)। सकृद भुक्त्वा पुनरपि भुज्यत इति परिभोगः, १३. उवभोगो उ पुणो पुण उवभुज्जइ वत्थ-निलया आच्छादन-प्रावरणालङ्कार-शयनाशन-गृह-यान- वाहइति । (प्रश्नव्या. वृ. पृ. २२०)। १४. पुनः पुनर्भु- नादिः। तयोः परिमाणमुपभोग-परिभोगपरिमाज्यते इत्युपभोगः। (पंचसं. मलय. वृ. ३-३, पृ. णम् । (चा. सा. पृ. १२) । ६. प्रशन१०६; षष्ठ क. मलय. वृ. ६, पृ. १२७; धर्मसं. पान - गन्धमाल्य - ताम्बूलादिकमुपभोगः कथ्यते । मलय. वृ. ६२३, शतक. मल. हेम. वृ. ३७-३८, प्राच्छादन-प्रावरण-भूषण-शय्यासन-गृह-यान-वाहन
ल. ३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org