________________
उपभोग - परिभोगव्रत ]
वनितादिकः परिभोग उच्यते । उपभोगश्च परिभोगश्च उपभोग- परिभोगो, तयोः परिमाणम् उपभोगपरिभोगपरिमाणम् । भोगोपभोग- परिमाणमिति च क्वचित् पाठो वर्तते । तत्र अशनादिकं यत्सकृद् भुज्यते स भोगः, वस्त्र वनितादिकं यत्पुनः पुनर्भुज्यते स उपभोगः तयोः परिमाणं भोगो
भोगपरिमाणम् । (त. वृत्ति श्रुत. ७-२१) । १ अन्न पानादि उपभोग और वस्त्र अलंकारादि परिभोग, इन दोनों का परिमाण करने को उपभोगपरिभोगपरिमाण कहते हैं । उपभोग- परिभोगव्रत - उपभोग-परिभोगव्रतं नाम प्रशन-पान खाद्य-स्वाद्य गन्ध-माल्यादीनां लंकार-शयनाशन-गृह-यान वाह्नादीनां बहुसावद्यानां चवर्जनम्, अल्पसावद्यानामपि परिमाणकरणमिति । ( त. भा. ७-१६) ।
प्रावरणा
अन्न, पान, खाद्य, स्वाद्य व गन्ध-माला श्रादि ( उपभोग ) तथा वस्त्र, अलङ्कार, शयन, श्रासन, गृह, यान और वाहन आदि (परिभोग); इनमें बहुत पापजनक वस्तुनों का सर्वथा परित्याग करना तथा अल्प सावद्य वाली वस्तुनों का प्रमाण करना, इसका नाम उपभोग- परिभोगव्रत है । उपभोग- परिभोगानर्थक्य - १. यावताऽर्थेनोपभोग- परिभोगौ सोऽर्थस्ततोपन्यस्याधिक्यमानर्थक्यम् । ( स. सि. ७-३२; त. वा. ७, ३२, ६) । २. यावतार्थेनोपभोग - परिभोगस्यार्थस्ततोऽन्यस्याधिक्यमानर्थक्यम् । (त. इलो. ७-३२ ) । ३. न विद्यतेऽर्थः प्रयोजनं ययोस्तौ अनर्थको अनर्थ कयोर्भावः कर्म वा श्रानर्थक्यम्, उपभोग- परिभोगयोरानर्थक्यम् उपभोग - परिभोगानर्थक्यम् अधिकमूल्यं दत्त्वा उपभोगपरिभोगग्रहणमित्यर्थः । (त. वृत्ति श्रुत. ७ - ३२ ) । ४. श्रानर्थक्यं तयोरेव ( उपभोग - परिभोगयोः) स्यादसंभविनोर्द्वयोः । अनात्मोचितसंख्याया: करणादपि दूषकम् ।। (लाटीसं. ६-१४८ ) ।
१ जितनी उपभोग - परिभोग वस्तुनों से प्रयोजन की सिद्धि होती है उतने का नाम अर्थ है, उससे अधिक उपभोग - परिभोग के संग्रह को उपभोगपरिभोगानर्थक्य कहा जाता है । यह अनर्थदण्डव्रत का एक प्रतिचार है । उपभोगाधिकत्व - देखो उपभोग- परिभोगानर्थक्य । उपभोगस्य, उपलक्षणत्वाद् भोगस्य च उक्तनिर्वच
Jain Education International
[ उपमान नस्याधिकत्वम् प्रतिरिक्तता उपभोगाधिकत्वम् । (ध. बि. मु. वृ. ३-३० ) ।
भोग और उपभोग सामग्री का श्रावश्यकता से अधिक रखना, इसका नाम उपभोगाधिक्य है । यहां उपभोग शब्द भोग का उपलक्षण रहा है । उपभोगान्तराय - १. स्त्री-वस्त्र- शयनासन भाजनादिक उपभोग:, पुनः पुनरुपभुज्यते हि सः, पौनःपुन्यं चोपशब्दार्थः । स सम्भवन्नपि यस्य कर्मण उदयान्न परिभुज्यते तत्कर्मोपभोगान्तरायाख्यम् । ( त. भा. हरि व सिद्ध. वृ. ८ - १४) । २. उपभोगविग्घयरं उवभोगंतराइयं । ( धव. पु. १५, पृ. १४ ) । ३. मणुयत्ते विहु पत्ते लद्धे विहु भोगसाहणे विभवे । भुत्तुं नवरि न सक्कइ विरइविहूणो वि जस्सुदये । ( कर्मवि. ग. १६३, पृ. ६६ ) । ४. पुनः पुनर्भुज्यत इत्युपभोगः, शयन- वसन- वनिता भूषणादिस्तमुपभोगं विद्यमानमनुपहत ङ्गेऽपि यदुदयादुप भोक्तुं न शक्नोति तदुपभोगान्तरायम् । ( शतक. मल. हेम. वृ. ३७-३८, पृ. ५१ ) । ५. यदुदयाद् विद्यमानमपि वस्त्रालङ्कारादि नोपभुंक्ते तत् उपभोगान्तरायम् । ( कर्मवि. दे. स्वो वृ. ५१) । १ जिस कर्म के उदय से जीव विद्यमान भी उपभोगसामग्री-स्त्री, वस्त्र व शय्या श्रादि--का उपभोग न कर सके उसे उपभोगान्तराय कर्म कहते हैं ।
२७४, जैन- लक्षणावली
उपमान - १. उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् । ( लघीय. ३- १६, पृ. ४८८ न्यायवि. ३ - ८५ ) । २. यथा गौस्तथा गवयः केवलं सास्नारहितः इत्युपमानम् XXX। (त. वा. १,२०, १५ ) । ३. उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमानम् । ( दशवं. हरि वृ. १-५२ ) । ४. प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् । (सिद्धिवि. वृ. ३, ७, पृ. १८४, पं. २० ) । ५. प्रसिद्धेन गवादिना, प्रसिद्धं वा यत्साधर्म्य तस्मात् साध्यस्य संज्ञासंज्ञिसम्बन्धज्ञानस्य साधनं प्रमातृ- प्रमेयाभ्यामन्यः कारणकलापः उपमानं प्रमाणम् । (सिद्धिवि. टी. ३-७ पृ. १८५, पं. २१-२३) ।
१ प्रसिद्ध अर्थ की समानता से साध्य के सिद्ध करने को उमान कहते हैं । ३ जिसके द्वारा दाष्टन्तिरूप पदार्थ से समानता जानी जाती है उसे उपमान
कहते हैं ।
For Private & Personal Use Only
www.jainelibrary.org