Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 383
________________ उपभोग - परिभोगव्रत ] वनितादिकः परिभोग उच्यते । उपभोगश्च परिभोगश्च उपभोग- परिभोगो, तयोः परिमाणम् उपभोगपरिभोगपरिमाणम् । भोगोपभोग- परिमाणमिति च क्वचित् पाठो वर्तते । तत्र अशनादिकं यत्सकृद् भुज्यते स भोगः, वस्त्र वनितादिकं यत्पुनः पुनर्भुज्यते स उपभोगः तयोः परिमाणं भोगो भोगपरिमाणम् । (त. वृत्ति श्रुत. ७-२१) । १ अन्न पानादि उपभोग और वस्त्र अलंकारादि परिभोग, इन दोनों का परिमाण करने को उपभोगपरिभोगपरिमाण कहते हैं । उपभोग- परिभोगव्रत - उपभोग-परिभोगव्रतं नाम प्रशन-पान खाद्य-स्वाद्य गन्ध-माल्यादीनां लंकार-शयनाशन-गृह-यान वाह्नादीनां बहुसावद्यानां चवर्जनम्, अल्पसावद्यानामपि परिमाणकरणमिति । ( त. भा. ७-१६) । प्रावरणा अन्न, पान, खाद्य, स्वाद्य व गन्ध-माला श्रादि ( उपभोग ) तथा वस्त्र, अलङ्कार, शयन, श्रासन, गृह, यान और वाहन आदि (परिभोग); इनमें बहुत पापजनक वस्तुनों का सर्वथा परित्याग करना तथा अल्प सावद्य वाली वस्तुनों का प्रमाण करना, इसका नाम उपभोग- परिभोगव्रत है । उपभोग- परिभोगानर्थक्य - १. यावताऽर्थेनोपभोग- परिभोगौ सोऽर्थस्ततोपन्यस्याधिक्यमानर्थक्यम् । ( स. सि. ७-३२; त. वा. ७, ३२, ६) । २. यावतार्थेनोपभोग - परिभोगस्यार्थस्ततोऽन्यस्याधिक्यमानर्थक्यम् । (त. इलो. ७-३२ ) । ३. न विद्यतेऽर्थः प्रयोजनं ययोस्तौ अनर्थको अनर्थ कयोर्भावः कर्म वा श्रानर्थक्यम्, उपभोग- परिभोगयोरानर्थक्यम् उपभोग - परिभोगानर्थक्यम् अधिकमूल्यं दत्त्वा उपभोगपरिभोगग्रहणमित्यर्थः । (त. वृत्ति श्रुत. ७ - ३२ ) । ४. श्रानर्थक्यं तयोरेव ( उपभोग - परिभोगयोः) स्यादसंभविनोर्द्वयोः । अनात्मोचितसंख्याया: करणादपि दूषकम् ।। (लाटीसं. ६-१४८ ) । १ जितनी उपभोग - परिभोग वस्तुनों से प्रयोजन की सिद्धि होती है उतने का नाम अर्थ है, उससे अधिक उपभोग - परिभोग के संग्रह को उपभोगपरिभोगानर्थक्य कहा जाता है । यह अनर्थदण्डव्रत का एक प्रतिचार है । उपभोगाधिकत्व - देखो उपभोग- परिभोगानर्थक्य । उपभोगस्य, उपलक्षणत्वाद् भोगस्य च उक्तनिर्वच Jain Education International [ उपमान नस्याधिकत्वम् प्रतिरिक्तता उपभोगाधिकत्वम् । (ध. बि. मु. वृ. ३-३० ) । भोग और उपभोग सामग्री का श्रावश्यकता से अधिक रखना, इसका नाम उपभोगाधिक्य है । यहां उपभोग शब्द भोग का उपलक्षण रहा है । उपभोगान्तराय - १. स्त्री-वस्त्र- शयनासन भाजनादिक उपभोग:, पुनः पुनरुपभुज्यते हि सः, पौनःपुन्यं चोपशब्दार्थः । स सम्भवन्नपि यस्य कर्मण उदयान्न परिभुज्यते तत्कर्मोपभोगान्तरायाख्यम् । ( त. भा. हरि व सिद्ध. वृ. ८ - १४) । २. उपभोगविग्घयरं उवभोगंतराइयं । ( धव. पु. १५, पृ. १४ ) । ३. मणुयत्ते विहु पत्ते लद्धे विहु भोगसाहणे विभवे । भुत्तुं नवरि न सक्कइ विरइविहूणो वि जस्सुदये । ( कर्मवि. ग. १६३, पृ. ६६ ) । ४. पुनः पुनर्भुज्यत इत्युपभोगः, शयन- वसन- वनिता भूषणादिस्तमुपभोगं विद्यमानमनुपहत ङ्गेऽपि यदुदयादुप भोक्तुं न शक्नोति तदुपभोगान्तरायम् । ( शतक. मल. हेम. वृ. ३७-३८, पृ. ५१ ) । ५. यदुदयाद् विद्यमानमपि वस्त्रालङ्कारादि नोपभुंक्ते तत् उपभोगान्तरायम् । ( कर्मवि. दे. स्वो वृ. ५१) । १ जिस कर्म के उदय से जीव विद्यमान भी उपभोगसामग्री-स्त्री, वस्त्र व शय्या श्रादि--का उपभोग न कर सके उसे उपभोगान्तराय कर्म कहते हैं । २७४, जैन- लक्षणावली उपमान - १. उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् । ( लघीय. ३- १६, पृ. ४८८ न्यायवि. ३ - ८५ ) । २. यथा गौस्तथा गवयः केवलं सास्नारहितः इत्युपमानम् XXX। (त. वा. १,२०, १५ ) । ३. उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमानम् । ( दशवं. हरि वृ. १-५२ ) । ४. प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् । (सिद्धिवि. वृ. ३, ७, पृ. १८४, पं. २० ) । ५. प्रसिद्धेन गवादिना, प्रसिद्धं वा यत्साधर्म्य तस्मात् साध्यस्य संज्ञासंज्ञिसम्बन्धज्ञानस्य साधनं प्रमातृ- प्रमेयाभ्यामन्यः कारणकलापः उपमानं प्रमाणम् । (सिद्धिवि. टी. ३-७ पृ. १८५, पं. २१-२३) । १ प्रसिद्ध अर्थ की समानता से साध्य के सिद्ध करने को उमान कहते हैं । ३ जिसके द्वारा दाष्टन्तिरूप पदार्थ से समानता जानी जाती है उसे उपमान कहते हैं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446