________________
उपशमक]
२७७, जैन-लक्षणावली [उपशमनिष्पन्नभाव मोहनीयस्यैव कर्मणो न शेषस्य, 'सव्ववसमणा मोह- बादर-सूक्ष्मसाम्परायलक्षणगुणस्थानकद्वयवर्ती जन्तुस्सेव उ' इति वचनप्रामाण्यात् । (पंचसं. मलय. व. रुपशमक उच्यते । (षडशीति दे. स्वो. व. ७०, पृ. २-३, पृ. ४५)। १०. यश्च गुणवत्पुरुषप्रज्ञापनाह- १९६-९७)। त्वेन जिज्ञासादिगुणयोगान् मोहापकर्षप्रयुक्तरागद्वेष- १ अपूर्वकरण, अनिवृत्तिकरण और सूक्ष्मसाम्पराय शक्तिप्रतिघातलक्षण उपशमः । (धर्मसं. मान. स्वो. ये तीन गुणस्थानवी जीव उपशमक कहलाते हैं। वृ. १, १८, १५) । ११. उपशमश्च अनुदीर्णस्य २ अनिवृत्तिबादरसम्पराय और सूक्ष्मसाम्परायविष्कम्भितोदयत्वम् । (षडशी. दे. स्वो. व. ६४)। नौवें व दसवें गुणस्थानवर्ती जीव-उपशमक कहे १२. कर्मणोऽनुदयस्वरूपः उपशमः कथ्यते । (त. जाते है। अपूर्वकरण गुणस्थानवर्ती उपचार से वृत्ति श्रुत. २-१)।
उपशमक हैं। १ प्रात्मा में कारणवश कर्म के फल देने की शक्ति उपशमकश्रेणी-यत्र मोहनीयं कर्मोपशमयन्नाके प्रगट न होने को उपशम कहते हैं।
त्माऽऽरोहति सोपशमकश्रेणी। (त. वा. ६, १, उपशमक- १. अपूव्वकरणपविट्ठमुद्धिसंजदेसु उव- १८)। समा खवा ।। अणियट्टिबादरसापराइयपविट्ठसुद्धिसंज- जहां (अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्पराय देसु अत्थि उवसमा खवा ।। सुहुमसांपराइयपविट्ठ- और उपशान्तमोह गुणस्थान) जीव मोहनीयसुद्धिसंजदेसु अत्थि उवसमा खवा । (षट्खं. १, १, चारित्रमोहनीय-को उपशान्त करता हुमा प्रारो१६-१८) । २. अपूर्वकरणपरिणाम उपशमकः क्षप- हण करता है उसे उपशमकश्रेणी कहते हैं । कश्चोपचारात् ॥xxxतत्र कर्मप्रकृतीनां नोप
उपशमचरण-चारित्तमोहणीए उवसमदो होदि शमो नापि क्षयः, किन्तु पूर्वत्रोत्तरत्र च उपशमं क्षयं
उवसमं चरणं । (भावत्रि. १०)। वाऽपेक्ष्य उपशमकः क्षपक इति च घृतघटवदुपचर्यते ।
चारित्रमोहनीय के उपशम से जो चारित्र उत्पन्न अनिवृत्तिपरिणामवशात् स्थूलभावेनोपशमकः क्षप
होता है, उसे उपशमचरण कहते हैं। कश्चानिवृत्तिवादरसाम्परायौ ॥ पूर्वोक्तोऽनिवृत्ति
उपशमनाकरण-१. उदयोदीरण-निधत्ति-निकापरिणामः, तद्वशात् कर्मप्रकृतीनां स्थूलभावेनोपशम
चनाकरणानां यदयोग्यत्वे व्यवस्थानं तदुपशमकः क्षपकश्चानिवृत्तिबादरसाम्परायाविति भाष्येते ।
नाकरणम् । (पंचसं. स्वो. वृ. १, पृ. १०६)। सूक्ष्मभावेनोपशमात् क्षपणाच्च सूक्ष्मसाम्परायो ।
२. उपशमना सर्वकरणायोग्यत्वसम्पादनम् । (षडसाम्परायः कषायः, स यत्र सूक्ष्मभावेनोपशान्ति क्षयं
शोति हरि. व. ११, पृ. १३१) । ३. कर्मपुद्गलाच प्रापद्यते तो सूक्ष्मसाम्परायो वेदितव्यौ। (त.
नामुदयोदीरणा- नित्ति - निकाचनाकरणायोग्यत्वेन वा. ६, १, १९-२१)। ३. अपूर्वकरणानामन्तः
व्यवस्थापनमुपशमना Ixxx उपशम्यते उदयोप्रविष्टशुद्धयः क्षपकोपशमसंयताः, सर्वे संभूय एको
दीरणा-निधत्ति-निकाचनाकरणायोग्यत्वेन व्यवस्थागुणः । (धव. पु. १, पृ. १८१); साम्परायाः
प्यते कम यया सोपशमना। (कर्मप्र. मलय व. २, कषायाः बादराः स्थूलाः, बादराश्च ते साम्परायाश्च
पृ. १७-१८)। बादरसाम्परायाः, अनिवृत्तयश्च ते बादरसाम्परायाश्च अनिवृत्तिबादरसाम्पायाः, तेषु प्रविष्टाः शुद्धि
१ कर्मों के उदय, उदीरणा, निधत्ति और निकाचित
करण के अयोग्य करने को उपशमनाकरण कहते हैं। र्येषां संयतानां तेऽनिवृत्तिबादरसाम्परायप्रविष्टशुद्धिसंयताः, तेष सन्ति उपशमका: क्षपकाश्च । सर्वे ते उपशमनिष्पन्नभाव-उपशमनिष्पन्नस्तु क्रोधाएको गुणः अनिवृत्तिरिति । (धव. पु. १, पृ. धुदयाभावफलरूपो जीवस्य परमशान्तावस्थालक्षणः १८४); सूक्ष्मश्चासो साम्परायश्च सूक्ष्मसाम्परायः। परिणामविशेषः । (पंचसं. मलय. व. २-३, पृ. तं प्रविष्टा शुद्धिर्येषां संयतानां ते सूक्ष्मसाम्पराय- ४५) । प्रविष्टशुद्धिसयताः। तेषु सन्ति उपशमकाः क्षप- क्रोधादि कषायों के उदय का प्रभाव होने से जीव काश्च । सर्व त एको गुणः, सूक्ष्मसाम्परायत्वं प्रत्य- के जो परम शान्त अवस्थारूप परिणामविशेष होता भदात् । (धव. पु. १, पृ. १८७)। ४. अनिवृत्ति- है, उसे उपचमनिष्पन्नभाव कहते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org