Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 386
________________ उपशमक] २७७, जैन-लक्षणावली [उपशमनिष्पन्नभाव मोहनीयस्यैव कर्मणो न शेषस्य, 'सव्ववसमणा मोह- बादर-सूक्ष्मसाम्परायलक्षणगुणस्थानकद्वयवर्ती जन्तुस्सेव उ' इति वचनप्रामाण्यात् । (पंचसं. मलय. व. रुपशमक उच्यते । (षडशीति दे. स्वो. व. ७०, पृ. २-३, पृ. ४५)। १०. यश्च गुणवत्पुरुषप्रज्ञापनाह- १९६-९७)। त्वेन जिज्ञासादिगुणयोगान् मोहापकर्षप्रयुक्तरागद्वेष- १ अपूर्वकरण, अनिवृत्तिकरण और सूक्ष्मसाम्पराय शक्तिप्रतिघातलक्षण उपशमः । (धर्मसं. मान. स्वो. ये तीन गुणस्थानवी जीव उपशमक कहलाते हैं। वृ. १, १८, १५) । ११. उपशमश्च अनुदीर्णस्य २ अनिवृत्तिबादरसम्पराय और सूक्ष्मसाम्परायविष्कम्भितोदयत्वम् । (षडशी. दे. स्वो. व. ६४)। नौवें व दसवें गुणस्थानवर्ती जीव-उपशमक कहे १२. कर्मणोऽनुदयस्वरूपः उपशमः कथ्यते । (त. जाते है। अपूर्वकरण गुणस्थानवर्ती उपचार से वृत्ति श्रुत. २-१)। उपशमक हैं। १ प्रात्मा में कारणवश कर्म के फल देने की शक्ति उपशमकश्रेणी-यत्र मोहनीयं कर्मोपशमयन्नाके प्रगट न होने को उपशम कहते हैं। त्माऽऽरोहति सोपशमकश्रेणी। (त. वा. ६, १, उपशमक- १. अपूव्वकरणपविट्ठमुद्धिसंजदेसु उव- १८)। समा खवा ।। अणियट्टिबादरसापराइयपविट्ठसुद्धिसंज- जहां (अपूर्वकरण, अनिवृत्तिकरण, सूक्ष्मसाम्पराय देसु अत्थि उवसमा खवा ।। सुहुमसांपराइयपविट्ठ- और उपशान्तमोह गुणस्थान) जीव मोहनीयसुद्धिसंजदेसु अत्थि उवसमा खवा । (षट्खं. १, १, चारित्रमोहनीय-को उपशान्त करता हुमा प्रारो१६-१८) । २. अपूर्वकरणपरिणाम उपशमकः क्षप- हण करता है उसे उपशमकश्रेणी कहते हैं । कश्चोपचारात् ॥xxxतत्र कर्मप्रकृतीनां नोप उपशमचरण-चारित्तमोहणीए उवसमदो होदि शमो नापि क्षयः, किन्तु पूर्वत्रोत्तरत्र च उपशमं क्षयं उवसमं चरणं । (भावत्रि. १०)। वाऽपेक्ष्य उपशमकः क्षपक इति च घृतघटवदुपचर्यते । चारित्रमोहनीय के उपशम से जो चारित्र उत्पन्न अनिवृत्तिपरिणामवशात् स्थूलभावेनोपशमकः क्षप होता है, उसे उपशमचरण कहते हैं। कश्चानिवृत्तिवादरसाम्परायौ ॥ पूर्वोक्तोऽनिवृत्ति उपशमनाकरण-१. उदयोदीरण-निधत्ति-निकापरिणामः, तद्वशात् कर्मप्रकृतीनां स्थूलभावेनोपशम चनाकरणानां यदयोग्यत्वे व्यवस्थानं तदुपशमकः क्षपकश्चानिवृत्तिबादरसाम्परायाविति भाष्येते । नाकरणम् । (पंचसं. स्वो. वृ. १, पृ. १०६)। सूक्ष्मभावेनोपशमात् क्षपणाच्च सूक्ष्मसाम्परायो । २. उपशमना सर्वकरणायोग्यत्वसम्पादनम् । (षडसाम्परायः कषायः, स यत्र सूक्ष्मभावेनोपशान्ति क्षयं शोति हरि. व. ११, पृ. १३१) । ३. कर्मपुद्गलाच प्रापद्यते तो सूक्ष्मसाम्परायो वेदितव्यौ। (त. नामुदयोदीरणा- नित्ति - निकाचनाकरणायोग्यत्वेन वा. ६, १, १९-२१)। ३. अपूर्वकरणानामन्तः व्यवस्थापनमुपशमना Ixxx उपशम्यते उदयोप्रविष्टशुद्धयः क्षपकोपशमसंयताः, सर्वे संभूय एको दीरणा-निधत्ति-निकाचनाकरणायोग्यत्वेन व्यवस्थागुणः । (धव. पु. १, पृ. १८१); साम्परायाः प्यते कम यया सोपशमना। (कर्मप्र. मलय व. २, कषायाः बादराः स्थूलाः, बादराश्च ते साम्परायाश्च पृ. १७-१८)। बादरसाम्परायाः, अनिवृत्तयश्च ते बादरसाम्परायाश्च अनिवृत्तिबादरसाम्पायाः, तेषु प्रविष्टाः शुद्धि १ कर्मों के उदय, उदीरणा, निधत्ति और निकाचित करण के अयोग्य करने को उपशमनाकरण कहते हैं। र्येषां संयतानां तेऽनिवृत्तिबादरसाम्परायप्रविष्टशुद्धिसंयताः, तेष सन्ति उपशमका: क्षपकाश्च । सर्वे ते उपशमनिष्पन्नभाव-उपशमनिष्पन्नस्तु क्रोधाएको गुणः अनिवृत्तिरिति । (धव. पु. १, पृ. धुदयाभावफलरूपो जीवस्य परमशान्तावस्थालक्षणः १८४); सूक्ष्मश्चासो साम्परायश्च सूक्ष्मसाम्परायः। परिणामविशेषः । (पंचसं. मलय. व. २-३, पृ. तं प्रविष्टा शुद्धिर्येषां संयतानां ते सूक्ष्मसाम्पराय- ४५) । प्रविष्टशुद्धिसयताः। तेषु सन्ति उपशमकाः क्षप- क्रोधादि कषायों के उदय का प्रभाव होने से जीव काश्च । सर्व त एको गुणः, सूक्ष्मसाम्परायत्वं प्रत्य- के जो परम शान्त अवस्थारूप परिणामविशेष होता भदात् । (धव. पु. १, पृ. १८७)। ४. अनिवृत्ति- है, उसे उपचमनिष्पन्नभाव कहते हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446