________________
वस्तु
उपयोगवर्गणा] २७६, जैम-लक्षणावली
[उपशम योगो जीवस्वतत्त्वभूतो बोधः । (संग्रहणी दे. व. उपयोगशुद्धि-१. पादोद्धार निक्षेपदेशजीवपरिह२७३)। २३. जन्तो वो हि वस्त्वर्थ उपयोगःX रणावहितचेतस्ता उपयोगशुद्धिः। (भ. प्रा. विजयो. xx। (भावसं. वाम. ४०)। २४. उपयोगः टी. ११६१)। २. उपयोगशुद्धिः पादोद्धारनिक्षेपविवक्षितकर्मणि मनसोऽभिनिवेशः। (प्राव. नि. मलय. देशतिप्राणिपरिहरणप्रणिधानपरायणत्वम् । (भ. ५. ६४६, पृ. ५२६) । २५. उपयोजनमुपयोगः, प्रा. मूला. टी. ११६१) । यद्वा उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवो- चलते समय पैरों को उठाते और रखते हए तशऽनेनेत्यपयोगः,xxxबोधरूपो जीवस्य तत्त्वभूतो वर्ती जीवों की रक्षा में चित्त की सावधानता को व्यापारः प्रज्ञप्तः। (प्रज्ञाप. मलय. व. २६-३१२, पृ. उपयोगशुद्धि कहते हैं। ५२६, पंचसं. मलय. वृ. १-३; शतक. मल. हेम. उपयोगेन्द्रिय-देखो उपयोग। उपयोगेन्द्रियं यः व. २, पृ. ३)। २६. उपयोगः स्व-स्वविषये लब्ध्य- स्वविषये ज्ञानव्यापारः। (ललितवि. मु. पं. पृ. नुसारेणात्मनः परिच्छेदव्यापारः । (जीवाजी. मलय. ३६)। वृ. १-१३, पृ. १६) । २७. उपयोजनमुपयोगः अपने विषयभूत पदार्थ को जानने के लिए जो ज्ञान बोधरूपो जीवव्यापारः। XXX उपयुज्र
का व्यापार होता है उसे उपयोग-इन्द्रिय कहते हैं। परिच्छेदं प्रति व्यापर्यते इत्युपयोगः, Xxx उप- उपवास-xxx उपवास: उपवसनम् XXX युज्यते वस्तुपरिच्छेदं प्रति जीवोऽनेनेत्युपयोगः,X किं तत् ? चतुर्भक्त्युज्झनं चतसृणां भुक्तीनां भोज्याxxसर्वत्र जीवस्वतत्त्वभूतोऽवबोध एवोपयोगो नामशन-स्वाद्य-खाद्य पेयद्रव्याणां भुक्तिक्रियाणां च मन्तव्यः । (षडशीति मलय. वृ. १-२, पृ. १२२)। त्यागः । (सा. ध. स्वो. टी. ५-३४)। २८. उपयुज्यते वस्तु प्रति प्रर्यते यः वस्तुस्वरूपपरि- प्रशन; स्वाद्य, खाद्य और पेय रूप चार प्रकार के ज्ञानार्थमित्युपयोगःXxx, अथवा आत्मनः उप आहार के साथ भोजन क्रिया का भी परित्याग समीपे योजनमुपयोगxxxकर्मक्षयनिमित्तबशादु- करना, इसका नाम उपवास है। त्पद्यमानश्चैतन्यानुविधायी परिणाम इत्यर्थः । (त. उपशम-१. अात्मनि कर्मणः स्वशक्तेः कारणवशावृत्ति श्रुत. २-८)।
दनुभूतिरुपशमः । (स. सि. २-१; पारा. सा. ३ बाह्य और अभ्यन्तर कारण के वश जो चेतनता टी. ४, पृ. १२)। २. कर्मणोऽनुभूतस्ववीर्यवृत्तिका अनसरण करने वाला परिणाम (ज्ञान-दर्शन) तोपशमोऽधःप्रापितपवत । यथा सकलुषस्याम्भस: उत्पन्न होता है उसे उपयोग कहा जाता है।xx कतकादिद्रव्यसम्पत् िअधःप्रापितमलद्रव्यस्य तत्कृX जिसकी समीपता में प्रात्मा द्रव्येन्द्रिय निर्वृत्ति तकालुष्याभावात् प्रसाद उपलभ्यते तथा कर्मणः के प्रति व्याप्त होता है उसके निमित्त से होने वाले कारणवशाददभूतस्ववीर्य वृत्तिता पात्मनो विशुद्धिमात्मा के परिणाम को उपयोग (भावेन्द्रिय) रुपशमः । (त. वा. २, १, १)। ३. उदय प्रभावो कहते हैं।
उवसमो । (अनुयो. चू. पृ. ४३)। ४. उपशान्तिउपयोगवर्गरणा-उवजोगो णाम कोहादिकसाएहिं रुपशमः । (श्रा. प्र. टी. ५३)। ५. उपशमनमुपसह जीवस्स संपजोगो, तस्स वग्गणाप्रो वियप्पा शमः। कर्मणोऽनुदयलक्षणावस्था भस्मपटलावच्छभेदा त्ति एयट्ठो। जहण्णोवजोगट्टाणप्पहुडि जाव न्नाग्निवत् । (त. भा. हरि. व सिद्ध. वृ. २-१)। उक्कस्सोवजोगट्ठाणे ति णिरंतरमवट्ठिदाणं तब्विय- ६. अनुभूतस्वसामर्थ्य वृत्तितोपशमो मतः । कर्मणां प्पाणमुवजोगवग्गणाववएसो त्ति वुत्तं होइ । (जयष. पुंसि तोयादावधःप्रापितपङ्कवत् ।। (त. श्लो. २, -कसा. पा. पृ. ५७६, टि. १)।
१, २) । ७. (कर्मणां फलदानसमर्थतया) अनुद्भूक्रोधादि कषायों के साथ जीव का सम्प्रयोग होने तिरुपशमः । (पंचा. का. अमृत. व. ५६) । ८. उपको उपयोग कहते है। इस उपयोग के जघन्य शमः स्वफलदानसामर्थ्यानुदभवः । (अन. घ. स्वो. स्थान से लेकर उत्कृष्ट स्थान तक निरन्तर जितने टी. २-४७) । ६. तत्रोपशमो भस्मच्छन्नाग्नेरिवाभी विकल्प या भेद हैं उन्हें उपयोग वर्गणा नुद्रेकावस्था, प्रवेशतोऽपि उदयाभाव इति यावत् । कहते हैं।
स चेत्थंभूत उपशमः सर्वोपशमः उच्यते । सब
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org