Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 384
________________ उपमालोक ] उपमालोक - तिष्णिसदतेयालघणरज्जुपमाणो उबमालोत्रो णाम । ( धव. पु. ४, पृ. १८५ ) । तीन सौ तेतालीस (३४३) घनराज प्रमाण उपमालोक माना जाता है । उपमासत्य - १. ओवम्मेण दु सच्चं जाणसु पलिदोमादीया ।। (मूला. ५ - ११६ ) । २. पल्योपमसागरोपमादिकमुपमासत्यम् । (भ. श्री. विजयो. टी. ११९३) । ३. प्रसिद्धार्थं सादृश्यमुपमा, तदाश्रितं वचः उपमासत्यम् । (गो. जी. जी. प्र. टी. २२४) । ३ प्रसिद्ध अर्थ की समानता के श्राश्रय से जो वचन कहा जाता है, उसे उपमासत्य कहते हैं । जैसेपल्योपम - सागरोपम इत्यादि । २७५, जैन-लक्षणावली उपमासत्या भाषा — उवमासच्चा सा खलु, एएसु सदुवमाण घडिया जा । णासंभविधम्मग्गहदुट्ठा देसाइगहणा || ( भाषार. ३५ ) । जो भाषा समीचीन उपमा से घटित होकर असम्भव धर्मों के ग्रहण से - जैसे चन्द्रमुखी कहने पर मुख में असम्भव कलंकितत्व प्रादि- दूषित न हो, वह उपमासत्या भाषा कही जाती है । उपमित- उमा [विणा ] जं ears घेत्तुं तं उवमियं भवति । ( अनुयो. चू. पृ. ५७) । कालप्पमाणं ण जिस कालप्रमाण को उपमा के बिना ग्रहण न कर सके उसे उपमित कहते हैं । उपयुक्त नोश्रागमभावमंगल - श्रागममन्तरेणार्थीपयुक्त उपयुक्तः । (धव. पु. १, पृ. २६) । श्रागम के बिना जो मंगलविषयक उपयोग से सहित हो, उसे उपयुक्त नोश्रागमभावमंगल कहते हैं । उपयोग १. XX X उवप्रोगो णाण दंसणं भणिदो | ( प्रव. सा. २ - ६२ ) । २. XXX उवलोगो णाण-दंसणं होई । (नि. सा. १०) । ३. उभयनिमित्तवशादुत्पद्यमानश्चैतन्यानुविधायी परिणाम उपयोग: । ( स. सि. २ - ८ ) ; यत्सन्निधानादात्मा द्रव्येन्द्रियनिवृत्तिप्रति व्याप्रियते तन्निमित्त श्रात्मनः परिणाम: (प्र. मी. परिणामविशेषः) उपयोगः । ( स. सि. २- १८; प्रमाणमी. १, १, २३) । ४. उपयोगः प्रणिधानमा योगस्तद्भावः परिणाम इत्यर्थः । ( त. भा. २ - १६) । ५. जो सविसयवावारो सो उवजोगो स चेगकालम्मि । एगेण चेव तम्हा उवगिदि सव्वो । (विशेषा. ३५६५ ) । ६. बा Jain Education International उपयोग ह्याभ्यन्तरतुद्वयसन्निधाने यथासम्भवमुपलब्धुश्चैतन्यानुविधायी परिणाम उपयोगः । (त. वा. २, ८, २१ ) ; तन्निमित्त: ( लब्धिनिमित्तः) परिणामविशेष उपयोग: । तदुक्तं निमित्तं प्रतीत्य उत्पद्यमानः आत्मनः परिणाम उपयोग इत्युपदिश्यते । (त. वा. २, १८, २) । ७. उपयोगी ज्ञानादिव्यापारः स्पर्शादिविषयः । ( त. भा. हरि. वृ. २- १० ) । ८. उपयोजनमुपयोगो विवक्षिते कर्मणि मनसोऽभिनिवेशः । ( नन्दी. हरि. वृ. ६२ ) । ६. ज्ञेय दृश्यस्वभावेषु परिणामः स्वशक्तितः । उपयोगश्च तद्रूपं XXX ( पद्मच. १०५ - १४६ ) । १०. तदुक्तनिमित्तं ( ज्ञानावरणक्षयोपशमविशेषरूपां लब्धि ) प्रतीत्योत्पद्यमानः श्रात्मन: परिणाम उपयोगः । ( धव. पु. १, पृ. २३६); स्व-परग्रहणपरिणामः उपयोगः । ( धव. पु. २, पृ. ४१३) । ११. तत्र क्षयोद्भवो भावः क्षयोपशमजश्च यः । तद्व्यक्तिव्यापिसामान्यमुपयोगस्य लक्षणम् । (त. श्लो. २ - ८ ) । १२. श्रर्थग्रहणव्यापार उपयोग: । ( प्रमाणप. पू. ६१; लघीय. श्रभय. बृ. १-५, पृ. १५)। १३. युज्यन्त इति योगाः, योजनानि वा जीवव्यापाररूपाणि योगा अभिधीयन्ते । उपयुज्यन्त इति उपयोगाः जीवविज्ञानरूपाः । (पंचसं. स्व. वृ. १-३ ) । १४. उपयोगः उपलम्भः ज्ञानदर्शन समाधि ज्ञान-दर्शनयोः सम्यक् स्वविषयसीमानुल्लंघनेन धारणं समाधिरुच्यते, अथवा युज्जनं योगः ज्ञान-दर्शनयोः प्रवर्तनं विषयावधानाभिमुखता, सामीप्यवर्ती योगः उपयोगो नित्यसम्बन्ध इत्यर्थः । ( त. भा. सिद्ध. वृ. २-८ ) । १५. उपयोगो हि तावदात्मनः स्वभावश्चैतन्यानुविधायिपरिणामत्वात् । ( प्रव. सा. अमृत. वृ. २-६३) । १६. श्रात्मनः परिणामो यः उपयोगः स कथ्यते । (त. सा. २ - ४६ ) । १७. आत्मनश्चैतन्यानुविधायिपरिणाम उपयोगः । ( पंचा. का. अमृत व जय. वृ. ४० ) । १८. तन्निमित्त: आत्मन: परिणाम उपयोगः, कारणधर्मस्य कार्ये दर्शनात् । (मूला. वृ. १ - १६ ) । १६. उपयोगस्तु रूपादिविषयग्रहणव्यापार: । ( प्र. क. मा. २- ५, पृ. २३१ ) । २० वत्थुणिमित्तं भावो जादो जीवस्स जो दु उवजोगो । (गो. जी. ६७२) । २१. आत्मनश्चैतन्यानुवर्ती परिणामः स उपयोगः । (नि. सा. वृ. १-१०) । २२. उपयोजनं उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यतेऽसाविति श्रनेनेति वा उप For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446