________________
उपमालोक ]
उपमालोक - तिष्णिसदतेयालघणरज्जुपमाणो उबमालोत्रो णाम । ( धव. पु. ४, पृ. १८५ ) । तीन सौ तेतालीस (३४३) घनराज प्रमाण उपमालोक माना जाता है ।
उपमासत्य - १. ओवम्मेण दु सच्चं जाणसु पलिदोमादीया ।। (मूला. ५ - ११६ ) । २. पल्योपमसागरोपमादिकमुपमासत्यम् । (भ. श्री. विजयो. टी. ११९३) । ३. प्रसिद्धार्थं सादृश्यमुपमा, तदाश्रितं वचः उपमासत्यम् । (गो. जी. जी. प्र. टी. २२४) । ३ प्रसिद्ध अर्थ की समानता के श्राश्रय से जो वचन कहा जाता है, उसे उपमासत्य कहते हैं । जैसेपल्योपम - सागरोपम इत्यादि ।
२७५, जैन-लक्षणावली
उपमासत्या भाषा — उवमासच्चा सा खलु, एएसु सदुवमाण घडिया जा । णासंभविधम्मग्गहदुट्ठा देसाइगहणा || ( भाषार. ३५ ) ।
जो भाषा समीचीन उपमा से घटित होकर असम्भव धर्मों के ग्रहण से - जैसे चन्द्रमुखी कहने पर मुख में असम्भव कलंकितत्व प्रादि- दूषित न हो, वह उपमासत्या भाषा कही जाती है । उपमित- उमा [विणा ] जं ears घेत्तुं तं उवमियं भवति । ( अनुयो. चू. पृ. ५७) ।
कालप्पमाणं
ण
जिस कालप्रमाण को उपमा के बिना ग्रहण न कर सके उसे उपमित कहते हैं । उपयुक्त नोश्रागमभावमंगल - श्रागममन्तरेणार्थीपयुक्त उपयुक्तः । (धव. पु. १, पृ. २६) । श्रागम के बिना जो मंगलविषयक उपयोग से सहित हो, उसे उपयुक्त नोश्रागमभावमंगल कहते हैं । उपयोग १. XX X उवप्रोगो णाण दंसणं भणिदो | ( प्रव. सा. २ - ६२ ) । २. XXX उवलोगो णाण-दंसणं होई । (नि. सा. १०) । ३. उभयनिमित्तवशादुत्पद्यमानश्चैतन्यानुविधायी परिणाम उपयोग: । ( स. सि. २ - ८ ) ; यत्सन्निधानादात्मा द्रव्येन्द्रियनिवृत्तिप्रति व्याप्रियते तन्निमित्त श्रात्मनः परिणाम: (प्र. मी. परिणामविशेषः) उपयोगः । ( स. सि. २- १८; प्रमाणमी. १, १, २३) । ४. उपयोगः प्रणिधानमा योगस्तद्भावः परिणाम इत्यर्थः । ( त. भा. २ - १६) । ५. जो सविसयवावारो सो उवजोगो स चेगकालम्मि । एगेण चेव तम्हा उवगिदि सव्वो । (विशेषा. ३५६५ ) । ६. बा
Jain Education International
उपयोग
ह्याभ्यन्तरतुद्वयसन्निधाने यथासम्भवमुपलब्धुश्चैतन्यानुविधायी परिणाम उपयोगः । (त. वा. २, ८, २१ ) ; तन्निमित्त: ( लब्धिनिमित्तः) परिणामविशेष उपयोग: । तदुक्तं निमित्तं प्रतीत्य उत्पद्यमानः आत्मनः परिणाम उपयोग इत्युपदिश्यते । (त. वा. २, १८, २) । ७. उपयोगी ज्ञानादिव्यापारः स्पर्शादिविषयः । ( त. भा. हरि. वृ. २- १० ) । ८. उपयोजनमुपयोगो विवक्षिते कर्मणि मनसोऽभिनिवेशः । ( नन्दी. हरि. वृ. ६२ ) । ६. ज्ञेय दृश्यस्वभावेषु परिणामः स्वशक्तितः । उपयोगश्च तद्रूपं XXX ( पद्मच. १०५ - १४६ ) । १०. तदुक्तनिमित्तं ( ज्ञानावरणक्षयोपशमविशेषरूपां लब्धि ) प्रतीत्योत्पद्यमानः श्रात्मन: परिणाम उपयोगः । ( धव. पु. १, पृ. २३६); स्व-परग्रहणपरिणामः उपयोगः । ( धव. पु. २, पृ. ४१३) । ११. तत्र क्षयोद्भवो भावः क्षयोपशमजश्च यः । तद्व्यक्तिव्यापिसामान्यमुपयोगस्य लक्षणम् । (त. श्लो. २ - ८ ) । १२. श्रर्थग्रहणव्यापार उपयोग: । ( प्रमाणप. पू. ६१; लघीय. श्रभय. बृ. १-५, पृ. १५)। १३. युज्यन्त इति योगाः, योजनानि वा जीवव्यापाररूपाणि योगा अभिधीयन्ते । उपयुज्यन्त इति उपयोगाः जीवविज्ञानरूपाः । (पंचसं. स्व. वृ. १-३ ) । १४. उपयोगः उपलम्भः ज्ञानदर्शन समाधि ज्ञान-दर्शनयोः सम्यक् स्वविषयसीमानुल्लंघनेन धारणं समाधिरुच्यते, अथवा युज्जनं योगः ज्ञान-दर्शनयोः प्रवर्तनं विषयावधानाभिमुखता, सामीप्यवर्ती योगः उपयोगो नित्यसम्बन्ध इत्यर्थः । ( त. भा. सिद्ध. वृ. २-८ ) । १५. उपयोगो हि तावदात्मनः स्वभावश्चैतन्यानुविधायिपरिणामत्वात् । ( प्रव. सा. अमृत. वृ. २-६३) । १६. श्रात्मनः परिणामो यः उपयोगः स कथ्यते । (त. सा. २ - ४६ ) । १७. आत्मनश्चैतन्यानुविधायिपरिणाम उपयोगः । ( पंचा. का. अमृत व जय. वृ. ४० ) । १८. तन्निमित्त: आत्मन: परिणाम उपयोगः, कारणधर्मस्य कार्ये दर्शनात् । (मूला. वृ. १ - १६ ) । १६. उपयोगस्तु रूपादिविषयग्रहणव्यापार: । ( प्र. क. मा. २- ५, पृ. २३१ ) । २० वत्थुणिमित्तं भावो जादो जीवस्स जो दु उवजोगो । (गो. जी. ६७२) । २१. आत्मनश्चैतन्यानुवर्ती परिणामः स उपयोगः । (नि. सा. वृ. १-१०) । २२. उपयोजनं उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यतेऽसाविति श्रनेनेति वा उप
For Private & Personal Use Only
www.jainelibrary.org