________________
उपक्रम काल ]
प्रापणम्, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः । उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उप क्रम्यतेऽस्मादिति वा विनेयविनयादित्युपक्रमः इत्यपादानसाधन इति । ( जम्बूद्वी. वृ. ५) ।
१ आयु के अपवर्तन (विघात) का जो कारण है उसे उपक्रम कहते हैं । ६ जिसके द्वारा नाम व प्रमाणादि से ग्रन्थ का बोध होता है उसे उपक्रम कहा जाता है । १० जीव को जो विशिष्ट शक्ति कर्म की बद्धता और उदीरता आदि रूप से परिणमन में कारण होती है उसे उपक्रम कहते हैं । अन्यत्र इसे करण भी कहा गया है ।
२६६, जैन-लक्षणावली
Jain Education International
[ उपघात
जो परदोसं गोवदि णियसुकयं जो ण पडदे लोए । भवियव्वभावणरत्रो उवग्रहणकारगो सो हु ॥ ( कार्तिके. ४१९ ) । ७. यद्वत्पुत्रकृतं दोषं यत्नान्माता निगूहति । तद्वत्सद्धर्मदोषोपगृहः स्यादुपगृहनम् ॥ ( श्राचा. सा. ३-६१ ) । ८. यो निरीक्ष्य यतिलोकदूषणं कर्मपाकजनितं विशुद्धधीः । सर्वथाऽप्यवति धर्मबुद्धित: कोविदास्तमुपगूहकं विदुः ।। ( प्रमित. श्रा. ३ - ३७ ) । ६. भेदाभेदरत्नत्रयभावनारूपो मोक्षमार्गः स्वभावेन शुद्ध एव तावत् । तत्राज्ञानिजननिमित्तेन तथैवाशक्तजननिमित्तेन च धर्मस्य
पैशून्यं दूषणमपवादो दुष्प्रभावना यदा भवति तदागमाविरोधेन यथाशक्त्यार्थेन धर्मोपदेशेन वा यद्धर्मार्थं दोषस्य झम्पनं निवारणं क्रियते तद् व्यवहारनयेनोपगूहनं भण्यते । तथैव निश्चयेन पुनस्तस्यैव व्यवहारोपगूहन गुणस्य सहकारित्वेन निजनिरञ्जननिर्दोषपरमात्मनः प्रच्छादका ये मिध्यात्व- रागादिदोषास्तेषां तस्मिन्नेव परमात्मनि सम्यक् श्रद्धान-ज्ञानानुष्ठानरूपं यद् ध्यानं तेन प्रच्छादनं विनाशनं गोपनं झम्पनं तदेत्रोपगूहनम् । (बृ. द्रव्यसं. वृ. ४१) । १०. स्वयमकलंकस्य मार्गस्य बालाशक्तजनाश्रयवाच्य तानिरास उपग्रह्नम् । (भ. प्रा. मूला. टी. ४५) । ११. रत्नत्रयोपयुक्तस्य जनस्य कस्यचित् क्वचित् । गोपनं प्राप्तदोषस्य तद् भवत्युपगूहनम् ॥ ( भावसं. वाम. ४१४) । १२. उत्तमक्षमादिरात्मनो धर्मवृद्धि - करणं संघदोषाच्छादनं चोपबृंहणमुपगूहनम् । (भा. प्रा. टी. ७७; त. वृति श्रुत. ६-२४) । १३. उत्तम क्षमादिभावनया श्रात्मनः चतुर्विधसंघस्य दोषझम्पनं सम्यक्त्वस्य उपबृंहणम् उपगृहननामा गुणः । (कार्तिके. टी. ३२६ ) |
३ बाल (अज्ञानी) एवं अशक्त जनों के द्वारा विशुद्ध मोक्षमार्ग की होनेवाली निन्दा के दूर करने को उपगूहन अंग कहते हैं ।
उपग्रह – १. उपग्रहो निमित्तमपेक्षा कारणं हेतुरित्यनर्थान्तरम् । ( त. भा. ५-१७) । २. उपग्रहोअनुग्रहः । द्रव्याणं शक्त्यन्तराविर्भावे कारणभावोSनुग्रह उपग्रह इत्याख्यायते । (त. वा. ५, १७, ३) । २. द्रव्यों की अन्य शक्ति के श्राविर्भाव में निमित्तता रूप अनुग्रह का नाम उपग्रह है । उपघात - १. प्रशस्तज्ञानदूषणमुपघातः । ( स. सि. ६-१० ) । २. प्रशस्तज्ञानदूषणमुपघातः । स्वमतेः
उपक्रमकाल - १. उपक्रमणमुपक्रमः अभिप्रेतस्यार्थस्य सामीप्यापादनम्, उपक्रमस्य कालः भूयिष्ठक्रियापरिणामः प्रभूतकालप्राप्यं स्वल्पकालप्राप्यं भवति स उपक्रमकाल: । (विशेषा. को. वृ. २५४०, पृ. ६०८ ) । २. उपक्रमकाल : अभिप्रेतार्थ सामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः । (प्राव. नि. मलय. व. ६६० ) ।
१ प्रभीष्ट अर्थ को समीप में लाने रूप उपक्रम का जो काल है उसे उपक्रम काल कहते हैं । उपगतश्लाघत्व - उपगतश्लाघत्वं उक्तगुणयोगात् प्राप्तश्लाघता । ( समवा. श्रभय. वृ. ३५; रायप बृ. पू. १७ ) ।
परनिन्दा व आत्मोत्कर्ष से रहित होने के कारण जो वचन को श्लाघता - प्रशस्तता - प्राप्त होती है। उसका नाम उपगतश्लाघत्व है। यह सत्य वचन के ३५ अतिशयों में से २४वाँ है । उपगूहन - देखो उपबृंहण । १. दंसण चरणविवण्णे जीवे दट्ठूण धम्मभत्तीए । उवगृहणं करितो दंसणसुद्धा हवदि एसो ।। ( मूला. ५ - ६४) । २. जो सिद्धभत्तित्तो उपग्रहणगो दु सव्वधम्माणं । सो उवग्रहणगारी सम्मादिट्ठी मुणेदव्वो । ( समयप्रा. २५१) । ३. स्वयं शुद्धस्य मार्गस्य बालाशक्तजनाश्रयाम् । वाच्यतां यत्प्रमार्जन्ति तद्वदन्त्युपगूहनम् ॥ ( रत्नक. १५ ) । ४. हिताहितविवेकविकलं व्रताद्यनुष्ठानेऽसमर्थ जनमाश्रित्य रत्नत्रये तद्वति वा दोषस्य यत्प्रच्छादनं तदुपगूहनम् । ( रत्नक. टी. १--१५ ) T ५. उपगूहनं चातुर्वर्ण्यश्रमण संघदोषापहरणं प्रमादाचरितस्य च संवरणम् । ( मूला. बु. ४-४ )। ६.
For Private & Personal Use Only
www.jainelibrary.org