Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 375
________________ उपक्रम काल ] प्रापणम्, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः । उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उप क्रम्यतेऽस्मादिति वा विनेयविनयादित्युपक्रमः इत्यपादानसाधन इति । ( जम्बूद्वी. वृ. ५) । १ आयु के अपवर्तन (विघात) का जो कारण है उसे उपक्रम कहते हैं । ६ जिसके द्वारा नाम व प्रमाणादि से ग्रन्थ का बोध होता है उसे उपक्रम कहा जाता है । १० जीव को जो विशिष्ट शक्ति कर्म की बद्धता और उदीरता आदि रूप से परिणमन में कारण होती है उसे उपक्रम कहते हैं । अन्यत्र इसे करण भी कहा गया है । २६६, जैन-लक्षणावली Jain Education International [ उपघात जो परदोसं गोवदि णियसुकयं जो ण पडदे लोए । भवियव्वभावणरत्रो उवग्रहणकारगो सो हु ॥ ( कार्तिके. ४१९ ) । ७. यद्वत्पुत्रकृतं दोषं यत्नान्माता निगूहति । तद्वत्सद्धर्मदोषोपगृहः स्यादुपगृहनम् ॥ ( श्राचा. सा. ३-६१ ) । ८. यो निरीक्ष्य यतिलोकदूषणं कर्मपाकजनितं विशुद्धधीः । सर्वथाऽप्यवति धर्मबुद्धित: कोविदास्तमुपगूहकं विदुः ।। ( प्रमित. श्रा. ३ - ३७ ) । ६. भेदाभेदरत्नत्रयभावनारूपो मोक्षमार्गः स्वभावेन शुद्ध एव तावत् । तत्राज्ञानिजननिमित्तेन तथैवाशक्तजननिमित्तेन च धर्मस्य पैशून्यं दूषणमपवादो दुष्प्रभावना यदा भवति तदागमाविरोधेन यथाशक्त्यार्थेन धर्मोपदेशेन वा यद्धर्मार्थं दोषस्य झम्पनं निवारणं क्रियते तद् व्यवहारनयेनोपगूहनं भण्यते । तथैव निश्चयेन पुनस्तस्यैव व्यवहारोपगूहन गुणस्य सहकारित्वेन निजनिरञ्जननिर्दोषपरमात्मनः प्रच्छादका ये मिध्यात्व- रागादिदोषास्तेषां तस्मिन्नेव परमात्मनि सम्यक् श्रद्धान-ज्ञानानुष्ठानरूपं यद् ध्यानं तेन प्रच्छादनं विनाशनं गोपनं झम्पनं तदेत्रोपगूहनम् । (बृ. द्रव्यसं. वृ. ४१) । १०. स्वयमकलंकस्य मार्गस्य बालाशक्तजनाश्रयवाच्य तानिरास उपग्रह्नम् । (भ. प्रा. मूला. टी. ४५) । ११. रत्नत्रयोपयुक्तस्य जनस्य कस्यचित् क्वचित् । गोपनं प्राप्तदोषस्य तद् भवत्युपगूहनम् ॥ ( भावसं. वाम. ४१४) । १२. उत्तमक्षमादिरात्मनो धर्मवृद्धि - करणं संघदोषाच्छादनं चोपबृंहणमुपगूहनम् । (भा. प्रा. टी. ७७; त. वृति श्रुत. ६-२४) । १३. उत्तम क्षमादिभावनया श्रात्मनः चतुर्विधसंघस्य दोषझम्पनं सम्यक्त्वस्य उपबृंहणम् उपगृहननामा गुणः । (कार्तिके. टी. ३२६ ) | ३ बाल (अज्ञानी) एवं अशक्त जनों के द्वारा विशुद्ध मोक्षमार्ग की होनेवाली निन्दा के दूर करने को उपगूहन अंग कहते हैं । उपग्रह – १. उपग्रहो निमित्तमपेक्षा कारणं हेतुरित्यनर्थान्तरम् । ( त. भा. ५-१७) । २. उपग्रहोअनुग्रहः । द्रव्याणं शक्त्यन्तराविर्भावे कारणभावोSनुग्रह उपग्रह इत्याख्यायते । (त. वा. ५, १७, ३) । २. द्रव्यों की अन्य शक्ति के श्राविर्भाव में निमित्तता रूप अनुग्रह का नाम उपग्रह है । उपघात - १. प्रशस्तज्ञानदूषणमुपघातः । ( स. सि. ६-१० ) । २. प्रशस्तज्ञानदूषणमुपघातः । स्वमतेः उपक्रमकाल - १. उपक्रमणमुपक्रमः अभिप्रेतस्यार्थस्य सामीप्यापादनम्, उपक्रमस्य कालः भूयिष्ठक्रियापरिणामः प्रभूतकालप्राप्यं स्वल्पकालप्राप्यं भवति स उपक्रमकाल: । (विशेषा. को. वृ. २५४०, पृ. ६०८ ) । २. उपक्रमकाल : अभिप्रेतार्थ सामीप्यानयनलक्षणः सामाचारीयथायुष्कभेदभिन्नो वाच्यः । (प्राव. नि. मलय. व. ६६० ) । १ प्रभीष्ट अर्थ को समीप में लाने रूप उपक्रम का जो काल है उसे उपक्रम काल कहते हैं । उपगतश्लाघत्व - उपगतश्लाघत्वं उक्तगुणयोगात् प्राप्तश्लाघता । ( समवा. श्रभय. वृ. ३५; रायप बृ. पू. १७ ) । परनिन्दा व आत्मोत्कर्ष से रहित होने के कारण जो वचन को श्लाघता - प्रशस्तता - प्राप्त होती है। उसका नाम उपगतश्लाघत्व है। यह सत्य वचन के ३५ अतिशयों में से २४वाँ है । उपगूहन - देखो उपबृंहण । १. दंसण चरणविवण्णे जीवे दट्ठूण धम्मभत्तीए । उवगृहणं करितो दंसणसुद्धा हवदि एसो ।। ( मूला. ५ - ६४) । २. जो सिद्धभत्तित्तो उपग्रहणगो दु सव्वधम्माणं । सो उवग्रहणगारी सम्मादिट्ठी मुणेदव्वो । ( समयप्रा. २५१) । ३. स्वयं शुद्धस्य मार्गस्य बालाशक्तजनाश्रयाम् । वाच्यतां यत्प्रमार्जन्ति तद्वदन्त्युपगूहनम् ॥ ( रत्नक. १५ ) । ४. हिताहितविवेकविकलं व्रताद्यनुष्ठानेऽसमर्थ जनमाश्रित्य रत्नत्रये तद्वति वा दोषस्य यत्प्रच्छादनं तदुपगूहनम् । ( रत्नक. टी. १--१५ ) T ५. उपगूहनं चातुर्वर्ण्यश्रमण संघदोषापहरणं प्रमादाचरितस्य च संवरणम् । ( मूला. बु. ४-४ )। ६. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446