________________
उपचारछल] २६६, जैन-लक्षणावली
[उपदेशरुचि इसका नाम प्रसद्भूतव्यवहारनय है। जैसे-देवदत्त कादिचतुष्टये ॥ प्राचार्यादिष्वसत्स्वेवं स्थविरस्य का धन । सम्बन्ध रहित धनरूप वस्तु यहां सम्बन्ध- मुनेर्गणे । प्रतिरूपकालयोग्या क्रिया चान्येषु साधुषु ।। सहित देवदत्त के सम्बन्ध का विषय बन गई है। पार्या-देशयमाऽसंयतांदिषूचितसत्क्रिया । कर्तव्या उपचारछल-१. धर्माध्यारोपनिर्देशे सत्यार्थप्रति- चेत्यदः प्रत्यक्षोपचारोपलक्षणम् ॥ ज्ञान-विज्ञानषेधनम् । उपचारछलं मंचा: क्रोशन्तीत्यादिगोचरम् ॥ सत्कीतिर्नतिराज्ञाऽनुवर्तनम् । परोक्षे गणनाथानां अत्राभिधानस्य धर्मो यथार्थे प्रयोगस्तस्याध्यारोप्यो परोक्षप्रश्रयः परः ।। (प्राचा. सा. ६, ७७-८२)। विकल्पः अन्यत्र दृष्टस्य अन्यत्र प्रयोगः, मंचाः ६. अभ्युत्थानोचितवितरणोच्चासनाधुज्झनानुव्रज्याक्रोशन्ति गायन्तीत्यादौ शब्दप्रयोगवत् । स्थानेषु हि । पीठाद्युपनयविधिः कालभावाङ्गयोग्यः । कृत्याचार: मंचेषु स्थानिनां पुरुषाणां धर्ममाक्रोष्टित्वादिकं समा- प्रणतिरिति चाङ्गेन सप्तप्रकारः कार्यः साक्षाद् गुरुषु रोप्य जनस्तथा प्रयोगः क्रियते गौणशब्दार्थश्रयणात् विनयः सिद्धिकामैस्तुरीयः ॥ हितं मितं परिमितं सामान्यादिष्वस्तीति शब्दप्रयोगवत् । तस्य धर्माध्या- वचः सूत्रानुवीचि च । वुवन् पूज्यांश्चतुर्भेदं वाचिकं रोपनिर्देशे सत्यस्य प्रतिषेधनम्, न मंचा: क्रोशन्ति, विनयं भजेत् ॥ निरुधन्नशुभं भावं कुर्वन् प्रियहिते मचस्थाः पुरुषाः क्रोशन्तीति । तदिदमुपचारलं मतिम् । प्राचार्यादेरवाप्नोति मानसं विनयं द्विधा ।। प्रत्येयम् । (त. श्लो. १-२६६, पृ. २६६; सिद्धिवि. वाङ्मनस्तनुभिः स्तोत्रस्मृत्यञ्जलिपुटादिकम् । परोटी. ५-२, पृ: ३१७) । २. धर्मविकल्पनिर्देशेऽर्थ- क्षेष्वपि पूज्येषु विदध्याद्विनयं त्रिधा ।। (अन. ध. सद्भावप्रतिषेध उपचारछलम् । (प्र. क. मा. ६, ७,७१-७४)। ७. प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थान७३, पृ. ६५१)।
बन्दनानुगमनादिरात्मानुरूपः, परोक्षेष्वपि तेष्वज१ धर्म के अध्यारोप का (उपचार का) निर्देश करने लिक्रिया - गुणकीर्तनं - स्मरणानुज्ञानुष्ठायित्वादिश्च पर सत्य अर्थ के सद्भाव का निषेध करने को उप- काय-वा-मनोभिरुपचारविनयः । (भा. प्रा. टी. चार छल कहते हैं । जैसे-'मंचा: क्रीशन्ति' (मंच ७८; त. वृत्ति श्रुत. ६-२३)। चिल्लाते हैं) ऐसा कहने पर उसका निषेध करते १प्राचार्य आदि के सन्मख आने पर उठ कर खड़ा हुए कहना कि 'न मंचाः क्रोशन्ति, किन्तु मंचस्थाः होना, सन्मुख जाना और हाथ जोड़ कर प्रणाम पुरुषाः क्रोशन्ति' (मंच नहीं चिल्लाते हैं, किन्तु मंच करना; इत्यादि सब उपचार विनय कहलाता है। पर बैठे पुरुष चिल्ला रहे हैं।) यह उपचारछल है। उपचारोपेतत्व-बपचारोपेतत्वम् अग्राभ्यता । उपचारविनय-१. प्रत्यक्षेष्वाचार्यादिष अभ्युत्था- (समवा. अभय. वृ. ३५, रायप. टी. पृ. १६)। नाभिगमनाञ्जलिकरणादिरुपचारविनयः । (स. सि. वचनप्रयोग में ग्रामीणता का न होना, इसका नाम ६-२३; त. वा. ६, २३, ५, त. श्लो. ९-२३)। उपचारोपेतत्व है। यह ३५ सत्यवचनातिशयों में २. उपचारविनयोऽभ्युत्थानासनप्रदानाञ्जलिप्रग्रहादि- तीसरा है । भेदः । (त. भा. हरि. व सिद्ध. व. ६-२३)। ३. उपदेश-उपदेशो मौनीन्द्र प्रवचनप्रतिपादनरूपः । अभ्युत्थानानुगमनं वन्दनादीनि कुर्वतः । आचार्या- भव-जलधियानपात्रप्रायः खल्वयम्, अस्य श्रवणमादिषु पूज्येषु विनयो ह्यौपचारिकः । (त. सा. त्रादेव समीहितसिद्धेः, सुतरां च तदर्थज्ञानात् । ७-३४) । ४. प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभि- (शास्त्रवा. टी. १-७)। गमनाञ्जलिकरणादिः उपचारविनयः, परोक्षेष्वपि जिनेन्द्रदेव के वचनों के प्रतिपादन करने को उपदेश काय - वाङ्-मनोभिरञ्जलिक्रियागुणसंकीर्तनानुस्मर- कहते हैं । णादिरूपचारविनयः । (योगशा. स्वो. विव. ४-९०)। उपदेशरुचि-१. तीथंकर-बलदेवादिशुभचरितोप५. उपोपसृत्यश्चारैः [चारः] उपचारो यथोचितः। देश हेतु कश्रद्धाना उपदेशरुचयः। (त. वा. ३-३६)। स प्रत्मक्ष परोक्षात्मा तत्राद्यः प्रतिपाद्यते ।। अभ्य- २. एए चेव उ भावे उवइ? जो परेण सद्दहइ । छदस्थानं नतिः सूरावागच्छति सति स्थिते । स्थानं नीच- मत्थेण जिणेण व उवएसरुइ त्ति नायव्वो।। (उत्तरा. निविष्टेऽपि शयनोच्चासनोज्झनम् ।। गच्छत्यनुगमो २८-१९; प्रव. सारो. ९५२)। ३. भावान् उपदिवक्तर्यनुकूले वचो मनः। प्रमोदीत्यादिकं चैवं पाठ- ष्टान यः परेण श्रद्दधाति छद्मस्थेन - जिनेन वा स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org