Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 376
________________ उपघातजनक] २६७, जैन-लक्षणावली [उपवातनाम कलुषभावात् युक्तस्याप्ययुक्तवत्प्रतीतेः दोषोद्भावनं (कर्मस्त. गो. वृ. ६-१०, पृ. ८८)। १०. उपेत्य दूषणमुपघात इति विज्ञायते । (त. वा. ६, १०, घात उपघातः यस्योदयात् स्वयंकृतोद्वन्धनमरु६)। ३. प्रशस्तस्यापि ज्ञानस्य दर्शनस्य वा दूषण- त्पतनादिनिमित्त उपधातो भवति तदुपघातनाम । मुपधातः । (त. श्लो. ६-१०)। ४. युक्तमपि अथवा यत्कर्म जीवस्य स्वपीडाहेतूनवयवान् महाशृं. ज्ञानं वर्तते, तस्य युक्तस्य ज्ञानस्य अयुक्तमिदं ज्ञान- गलाध्वस्तानुदरादीन् करोति तदुपघातनाम। (मूला. मिति दूषणप्रदानम् उपघात उच्यते, सम्यग्ज्ञानवि- वृ. १२-१९४)। ११. यतोऽङ्गावयवः प्रतिजिह्विनाशाभिप्राय इत्यर्थः । (त. वृत्ति श्रुत. ६-१०)। कादिरात्मोपघातको जायते तदुपघातनाम । (समवा. ५. मनसा वाचा वा प्रशस्तज्ञानदूषणमध्येतृषु क्षुद्र- अभय. वृ. ४२, पृ. ६४)। १२. यस्योदयात् स्वयंबाधाकरणं वा उपघातः। (गो. क. जी. प्र. टी. कृतोद्वन्धन-प्राणापाननिरोधादिनिमित्त उपघातो ८००)। भवति तदुपघातनाम । (भ.प्रा. मूला. टी. २१२४) १ किसी व्याख्याता के प्रशस्त ज्ञान में दूषण लगाने १३. यदुदयवशात् स्वशरीरावयवैरेव शरीरान्त:को उपघात कहते हैं। परिवर्द्धमानः प्रतिजिह्वा-गल वृन्दलंक (प्रज्ञा.—गलउपघातजनक-उपघातजनकं सत्त्वोपघातजनकम्। वृन्दलम्बक, षष्ठ क.-गल वृन्दलचक) चोरदन्तादियथा वेदविहिता हिंसा धर्माय इत्यादि । (प्राव. भिरुपहन्यते, यद्वा स्वयंकृतोद्बन्धन-भैरवप्रपातादिनि. हरि. व मलय. वृ. ८८१)। भिस्तदुपघातनाम । (पंचसं. मलय. वृ. ३-७; प्राणियों का घात करते वाले वचनों को उपघात- पृ. ११५, प्रज्ञाप. मलय. व. २३-२६१, पृ. ४७३, जनक वचन कहते हैं । जैसे-वेदविहित हिंसा धर्म षष्ठ कर्म. मलय. वृ. ६, पृ. १२६) । १४. उपका कारण होती है। घातनाम यदुदयात् स्वशरीरावयवरेव प्रतिजिह्वाउपघातनाम-१. यस्योदयात्स्वयंकृतोदबन्धन-मरु- लम्बक-गलवृन्द-चोरदन्ताभिः प्रवर्तमानर्जन्तुरुपप्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम । हन्यते । (धर्मसं. मलय. व. ६१८)। १५. स्वशरी(स. सि. ८-११)। २. शरीराङ्गोपाङ्गोपघातकमुप- रावयवरेव प्रतिजिह्वा-वृन्दलम्बक-चौरदन्तादिभिः शरीरान्तर्वर्धमानैः यदुदयादुपहन्यते पीड्यते तदुपभा. ५-१२, पृ. १५७) । ३. यदुदयात् स्वयंकृतो. घातनाम । (शतक. मल. हेम. वृ. ३७-३८, पृ. ५१; बन्धनाद्युपधातस्तदुपघातनाम । थस्योदयात् स्वयं- प्रव. सारो. व. १२६३)। १६. उपेत्य पात उपघात कृतोद्बन्धन-मरुत्प्रपतनादिनिमित्त उपघातो भवति आत्मघात इत्यर्थः, यस्योदयादात्मघातावयवाः महातदुपघातनाम । (त. वा. ८, ११, १३) । ४. उप- शृंगलम्बस्तनतुन्दोदरादयो भवन्ति तदुपघातनाम । घातनाम यदुदयात् उपहन्यते । (श्रा. प्र. टी. २१)। (गो.क. जी. प्र. टी. ३२)। १७. उवधाया उवहम्मद ५. उपेत्य घात: उपघात प्रात्मघात इत्यर्थः। जं सतणुवयलंबिगाईहिं । (कर्मवि. दे. ४७); यदुदयवकम्म जीवपीडाहेदुअवयवे कुणदि जीवपीडाहेदुदव्वा- शात् स्वशरीरान्तःप्रवर्द्धमानैर्लम्बिकाप्रतिजिह्वाणि वा विसासि-पासादीणि जीवस्स ढोएदि तं उव- चौरदन्तादिभिर्जन्तुरुपहन्यते तदुपघातनाम । (कर्मघादणाम । (धव. पु. ६, पृ. ५६); जस्स कम्मस्स वि. दे. स्वो. वृ. ७४, पृ. १५) । १८. यदुदयेन स्वउदएण सरीरमप्पणो चेव पीडं करेदि तं कम्ममुव- यमेव गले पाशं बदध्वा वृक्षादौ अवलम्ब्य उद्वेगान्मघादं णाम । (धव. पु. १३, पृ. ३६४) । ६. यदु- रणं करोति तदुपघातनाम् । (त. वृत्ति श्रुत.. दयात् स्वयंकृतो बन्धनाद्युपघातस्तदुपघात नाम। ८-११)। (त. इलो. ८-११)। ७. स्वशरीरोपहननमित्युप- १जिस कर्म के उदय से स्वयंकृत बन्धन और पर्वत-- घातः । (पंचसं. स्वो. वृ. ३-६)। ८. अंगावयवो पात प्रादि के द्वारा अपना ही उपघात (मरण) हो पडिजिभियाइ अप्पणो उवग्घायं । कुणइ ह देहम्मि उसे उपघात नामकर्म कहते हैं। जिसके उदय से ठिो सो उवघायस्स उ विवागो। (कर्मवि. ग. शरीर के भीतर बढ़ने वाले प्रतिजिह्वा मादि प्रव११६) । ६. स्वशरीरावयवरेव नखादिभिः शरीरा- यवों के द्वारा जीव का अपना ही घात होता है वह न्तःवर्द्धमानर्यदुदयादुपहन्यते पीड्यते तदुपघातनाम। उपघात नामकर्म कहलाता है। . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446