________________
उपघातजनक] २६७, जैन-लक्षणावली
[उपवातनाम कलुषभावात् युक्तस्याप्ययुक्तवत्प्रतीतेः दोषोद्भावनं (कर्मस्त. गो. वृ. ६-१०, पृ. ८८)। १०. उपेत्य दूषणमुपघात इति विज्ञायते । (त. वा. ६, १०, घात उपघातः यस्योदयात् स्वयंकृतोद्वन्धनमरु६)। ३. प्रशस्तस्यापि ज्ञानस्य दर्शनस्य वा दूषण- त्पतनादिनिमित्त उपधातो भवति तदुपघातनाम । मुपधातः । (त. श्लो. ६-१०)। ४. युक्तमपि अथवा यत्कर्म जीवस्य स्वपीडाहेतूनवयवान् महाशृं. ज्ञानं वर्तते, तस्य युक्तस्य ज्ञानस्य अयुक्तमिदं ज्ञान- गलाध्वस्तानुदरादीन् करोति तदुपघातनाम। (मूला. मिति दूषणप्रदानम् उपघात उच्यते, सम्यग्ज्ञानवि- वृ. १२-१९४)। ११. यतोऽङ्गावयवः प्रतिजिह्विनाशाभिप्राय इत्यर्थः । (त. वृत्ति श्रुत. ६-१०)। कादिरात्मोपघातको जायते तदुपघातनाम । (समवा. ५. मनसा वाचा वा प्रशस्तज्ञानदूषणमध्येतृषु क्षुद्र- अभय. वृ. ४२, पृ. ६४)। १२. यस्योदयात् स्वयंबाधाकरणं वा उपघातः। (गो. क. जी. प्र. टी. कृतोद्वन्धन-प्राणापाननिरोधादिनिमित्त उपघातो ८००)।
भवति तदुपघातनाम । (भ.प्रा. मूला. टी. २१२४) १ किसी व्याख्याता के प्रशस्त ज्ञान में दूषण लगाने १३. यदुदयवशात् स्वशरीरावयवैरेव शरीरान्त:को उपघात कहते हैं।
परिवर्द्धमानः प्रतिजिह्वा-गल वृन्दलंक (प्रज्ञा.—गलउपघातजनक-उपघातजनकं सत्त्वोपघातजनकम्। वृन्दलम्बक, षष्ठ क.-गल वृन्दलचक) चोरदन्तादियथा वेदविहिता हिंसा धर्माय इत्यादि । (प्राव. भिरुपहन्यते, यद्वा स्वयंकृतोद्बन्धन-भैरवप्रपातादिनि. हरि. व मलय. वृ. ८८१)।
भिस्तदुपघातनाम । (पंचसं. मलय. वृ. ३-७; प्राणियों का घात करते वाले वचनों को उपघात- पृ. ११५, प्रज्ञाप. मलय. व. २३-२६१, पृ. ४७३, जनक वचन कहते हैं । जैसे-वेदविहित हिंसा धर्म षष्ठ कर्म. मलय. वृ. ६, पृ. १२६) । १४. उपका कारण होती है।
घातनाम यदुदयात् स्वशरीरावयवरेव प्रतिजिह्वाउपघातनाम-१. यस्योदयात्स्वयंकृतोदबन्धन-मरु- लम्बक-गलवृन्द-चोरदन्ताभिः प्रवर्तमानर्जन्तुरुपप्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम । हन्यते । (धर्मसं. मलय. व. ६१८)। १५. स्वशरी(स. सि. ८-११)। २. शरीराङ्गोपाङ्गोपघातकमुप- रावयवरेव प्रतिजिह्वा-वृन्दलम्बक-चौरदन्तादिभिः
शरीरान्तर्वर्धमानैः यदुदयादुपहन्यते पीड्यते तदुपभा. ५-१२, पृ. १५७) । ३. यदुदयात् स्वयंकृतो. घातनाम । (शतक. मल. हेम. वृ. ३७-३८, पृ. ५१; बन्धनाद्युपधातस्तदुपघातनाम । थस्योदयात् स्वयं- प्रव. सारो. व. १२६३)। १६. उपेत्य पात उपघात कृतोद्बन्धन-मरुत्प्रपतनादिनिमित्त उपघातो भवति आत्मघात इत्यर्थः, यस्योदयादात्मघातावयवाः महातदुपघातनाम । (त. वा. ८, ११, १३) । ४. उप- शृंगलम्बस्तनतुन्दोदरादयो भवन्ति तदुपघातनाम । घातनाम यदुदयात् उपहन्यते । (श्रा. प्र. टी. २१)। (गो.क. जी. प्र. टी. ३२)। १७. उवधाया उवहम्मद ५. उपेत्य घात: उपघात प्रात्मघात इत्यर्थः। जं सतणुवयलंबिगाईहिं । (कर्मवि. दे. ४७); यदुदयवकम्म जीवपीडाहेदुअवयवे कुणदि जीवपीडाहेदुदव्वा- शात् स्वशरीरान्तःप्रवर्द्धमानैर्लम्बिकाप्रतिजिह्वाणि वा विसासि-पासादीणि जीवस्स ढोएदि तं उव- चौरदन्तादिभिर्जन्तुरुपहन्यते तदुपघातनाम । (कर्मघादणाम । (धव. पु. ६, पृ. ५६); जस्स कम्मस्स वि. दे. स्वो. वृ. ७४, पृ. १५) । १८. यदुदयेन स्वउदएण सरीरमप्पणो चेव पीडं करेदि तं कम्ममुव- यमेव गले पाशं बदध्वा वृक्षादौ अवलम्ब्य उद्वेगान्मघादं णाम । (धव. पु. १३, पृ. ३६४) । ६. यदु- रणं करोति तदुपघातनाम् । (त. वृत्ति श्रुत.. दयात् स्वयंकृतो बन्धनाद्युपघातस्तदुपघात नाम। ८-११)। (त. इलो. ८-११)। ७. स्वशरीरोपहननमित्युप- १जिस कर्म के उदय से स्वयंकृत बन्धन और पर्वत-- घातः । (पंचसं. स्वो. वृ. ३-६)। ८. अंगावयवो पात प्रादि के द्वारा अपना ही उपघात (मरण) हो पडिजिभियाइ अप्पणो उवग्घायं । कुणइ ह देहम्मि उसे उपघात नामकर्म कहते हैं। जिसके उदय से ठिो सो उवघायस्स उ विवागो। (कर्मवि. ग. शरीर के भीतर बढ़ने वाले प्रतिजिह्वा मादि प्रव११६) । ६. स्वशरीरावयवरेव नखादिभिः शरीरा- यवों के द्वारा जीव का अपना ही घात होता है वह न्तःवर्द्धमानर्यदुदयादुपहन्यते पीड्यते तदुपघातनाम। उपघात नामकर्म कहलाता है। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org