________________
उपघातनिःसृता ]
उपघातनिःसृता - १. जं उवधायपरिणम्रो भासइ वयणं अलीग्रमिह जीवो । उवधायणिस्सिया सा XXX ।। (भाषार. ५१ ) ; उपघातपरिणतः पराशुभचिन्तन परिणत इह जगति जीवो यदलीकं वचनं भाषते सा उपघातनिःसृता । ( भाषार. टी. ५१ ) । मनुष्य जो दूसरे के प्रशुभचिन्तन में रत होकर प्रसत्य वचन बोलता है उसे उपघातनिःसृता भाषा कहते हैं ।
उपचय - १. उपचयनं चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः । स च एवम् – प्रथमस्थितो बहुतरं कर्म दलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनम्, एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति । ( स्थाना. अभय वृ. ४, १, २५०, पृ. १८३ ) । २. उपचयो नाम स्वस्याबाधाकालस्योपरि ज्ञानावरणीयादिकर्म पुद्गलानां वेदनार्थ निषेकः । ( प्रज्ञाप. मलय. वृ. १४ - १६० ) । गृहीत कर्मपुद्गलों के प्रबाधाकाल को छोड़कर श्रागे ज्ञानावरणादि स्वरूप से निसिञ्चन करना - क्षेपण करना, इसका नाम उपचय है । उपचयद्रव्यमन्द —— उपचयद्रव्यमन्दो नाम यः परिस्थूरतरशरीरतया गमनादिव्यापारं कर्तुं न शक्नोति । ( बृहत्क. वृ. ६६७ ) 1
जो शरीर के अधिक स्थूल होने से गमनागमन श्रादि कार्यों के करने में असमर्थ हो उसे उपचयद्रव्यमन्द कहते हैं ।
उपचयपद - १. तत्रोपचितावयवनिबन्धनानि ( प्रव - यवपदानि ) । यथा - गलगण्डः, शिलीपदः, लम्ब - कर्ण इत्यादीनि नामानि । ( धव. पु. १, पृ. ७७ ) । २. सिलीवादी गलगंडो दीहनासो लंबकण्णो इच्चेव - मादीणि णामाणि उवचयपदाणि, सरीरे उवचिदमवयवमवेक्खिय एदेसि णामाणं पउत्तिदंसणादो । ( जयध. पु. १, पृ. ३२-३३) ।
२ शरीर के श्रवयवों में वृद्धि होने से जो विशिष्ट प्रवयव होते हैं उन्हें उपचयपद कहते हैं । जैसे-शिलीपदी, गलगण्ड, दीर्घनास और लम्बे कान वाला आदि । उपचयभावमन्द - उपचयभावमन्दः पुनर्यो बुद्धेरुपचयेन यतस्ततः कार्यं कर्तुं नोत्सहते । × × × अथवा तलिना' सूक्ष्मा कुशाग्रीया बुद्धिः श्रेष्ठा, ततः सा सूक्ष्मतन्तुव्यूतपटीवत् अन्तः सारवत्त्वेन
Jain Education International
[ उपचरितासद्भूतव्यवहारनय
उपचितेति कृत्वा यः कुशाग्रीयमतिः स उपचयभावमन्दः । (बृहत्क. वृ. ६६७ ) ।
जो बुद्धि के उपचय से इधर-उधर के कार्य करने में उत्साहित नहीं होता उसे उपचयभावमन्द कहते हैं । अथवा सारयुक्त होने से सूक्ष्म कुशाग्रबुद्धि उपचित कही जाती है, उस कुशाग्रबुद्धि से जो संयुक्त हो उसे उपचयभावमन्द कहते हैं । उपचरित भाव - एकत्र निश्चितो भावः परत्र चोपचर्यते । उपचरितभावः सः XXX ॥ ( द्रव्यान. त. १२-१०) ।
I
एकत्र निश्चित भाव का अन्यत्र जो उपचार किया जाता है उसे उपचरितभाव कहते हैं । उपचरितसद्भूत व्यवहारनय - १. उपचरितः सद्भूतो व्यवहारः स्यान्नयो यथानाम | अबिरुद्धे हेतुवशात् परतोऽप्युपचर्यते यथा स्वगुणः ॥ श्रर्थविकल्पो ज्ञानं प्रमाणमिति लक्ष्यतेऽधुनापि यथा । अर्थ: स्व-परनिकायो भवति विकल्पस्तु चित्तदाकारम् ।। (पंचाध्यायी १, ५४०-४१) । २. सोपाधिगुण-गुणिनोर्भेदविषय उपचरितसद्भूतव्यवहारः । यथा जीवस्य मतिज्ञानादयो गुणाः । ( नयप्र. पृ. १०२) ।
२ उपाधिसहित गुण और गुणी में भेद को जो विषय करता है उसे उपचरित सद्भूत व्यवहारनय कहते हैं । जैसे— जीव के मतिज्ञान प्रादि गुण । उपचरिता सद्भूतव्यवहारनय- १. उपचरितो ऽसद्भूतोव्यवहाराख्यो नयः स भवति यथा ।
२६८, जैन - लक्षणावली
द्य प्रौदयकाश्चितश्चेद् बुद्धिजा विवक्ष्याः स्युः ॥ ( पंचाध्यायी १ - ५४९ ) । २. यश्चकेनोपचारेणोपचारो हि विधीयते । स स्यादुपचरिताद्यसद्भूतव्यवहारकः ॥ ( द्रव्यानु त ७-१३ ) । ३. अन्यत्र प्रसिद्धस्य धर्मस्यान्यत्र समारोपणमसद्भूतव्यव हारः ।।१२।। असद्भूनव्यवहार एवोपचारः यः उपचारादप्युपचारं करोति स उपचरितासद्भूतव्यवहारः । यथा देवदत्तस्य धनमिति, श्रत्र संश्लेषरहितं वस्तु सम्बन्धसहित वस्तुसम्बन्धविषयः || १३ || ( नयप्र. पृ. १०३) ।
१ जीव के क्रोधादि भाव यदि बुद्धिपूर्वक संजात विवक्षित हैं तो उन्हें जीव के श्रदयिक भाव मानना यह उपचरित-प्रसद्भूतव्यवहारनय है । ३ श्रन्य वस्तु के प्रसिद्ध धर्म का अन्य में श्रारोप करना,
For Private & Personal Use Only
www.jainelibrary.org