________________
उपकरणबकुश]
२६४, जैन-लक्षणावलो [उपकरणसंयोजन (ना) तदुपकरणेन्द्रियमिति । (त. भा. हरि. वृ. २-१७)। तच्च यशः कामयन्त इति ऋद्धि-यशस्कामाः । (त. ६. निवृत्तौ सत्यां कृपाणस्थानीयायामुपकरणेन्द्रिय- भा. सिद्ध. वृ. ६-४८)। ५. अकाल एव प्रक्षालितमवश्यमपेक्षितव्यम् । तच्च स्वविषयग्रहणशक्तियुक्तं चोलपट्टकान्तरकल्पादिश्चोक्षवास:प्रियः । खड्गस्येव धारा छेदनसमर्था तच्छक्तिरूपमिन्द्रिया- काद्यपि विभूषार्थं तैलमात्रयोज्ज्वलीकृत्य धारयन्नुन्तरं निवृत्तौ सत्यपि शक्त्युपघातविषयं न गृह्णाति पकरणबकुशः। (प्रव. सारो. वृ. ७२४; धर्मसं. तस्मान्निर्वृत्तेः श्रवणादिसंज्ञिके द्रव्येन्द्रिये तद्भावा- मान. स्वो. वृ. ३-५६, पृ. १५२)। ६. नानाविदात्मनोऽनुपधातानुग्रहाभ्यां यदुपकारि तदुपकरणे- घोपकरणसंस्कार-प्रतीकाराकांक्षी उपकरणबकुश न्द्रियं भवति ।xxx एतदेव स्फुटयति-निर्वति- उच्यते । (त. वृत्ति श्रुत. ६-४७)। तस्य निष्पादितस्य स्वावयवविभागेन यदनुपहत्या ३ जो भिक्षु उपकरणों में मुग्ध होता हुआ अनेक अनुग्रहेण चोपकरोति ग्रहणमात्मनः स्वच्छतरपुद्गल- प्रकार के विचित्र परिग्रह से युक्त होता है तथा बहुत जालनिर्मापितं तदुपकरणेन्द्रियमध्यवस्यन्ति विद्वांसः। विशेष योग्य उपकरणों का अभिलाषी होकर उनके (त. भा. सिद्ध. वृ. २-१७)। ७. उपक्रियतेऽनु- संस्कार की अपेक्षा करता है उसे उपकरणबकुश गृह्यते ज्ञानसाधनमिन्द्रियमनेनेत्युपकरणमक्षिपत्र- कहते हैं। ४ उपकरण बकुश वे साधु कहे जाते हैं शुक्ल-कृष्णतारकादिकम् । (भ. प्रा. विजयो. टी. जो असमय में चोलपट्ट (कटिवस्त्र) आदि को धोते ११५)। ८. तस्या एव निर्वृत्तद्विरूपायाः येनोप- हैं, उक्षवस्त्र (साध्वी का वस्त्रविशेष) में अनुराग कारः क्रियते तदुपकरणम् । (प्राचारा. शी. वृ. १, रखते हैं । दण्ड व पात्र आदि स्वच्छ रख कर सजा१, ६४, पृ. १४)। ९. उपकरणं नाम खड्ग- वट की अपेक्षा करते हैं, तथा प्रचुर वस्त्र-पात्रादि स्थानीयाया बाह्यनिर्वत्तेर्या खडगधारास्थानीया की इच्छा करते हुए कीति व प्रसिद्धि को चाहते हैं। स्वच्छतरपुदगलसमूहात्मिकाऽभ्यन्तरा निर्वृत्ति- उपकरणसंयम - उपकरणसंयम इत्यजीवकायस्तस्याः शक्तिविशेषः । (जीवाजी. मलय. वृ. १, संयमः। अजीवकायश्च पुस्तकादिः, तत्र यदा ग्रहण१३, पृ. १६)। १०. उपकरणं बाह्यमाभ्यन्तरं च धारणशक्तिसम्पद्भाजो ऽभूवन् पुरुषाः दीर्घायुषश्च निर्वृत्तिः, तस्यानुपघातानुग्रहाभ्यामुपकरोति । (ज्ञान- तदा नासीत् प्रयोजनं पुस्तकः, दुःषमानुभावात् तु सार यशो. वृ.७, पृ. २५)।
परिहीनग्रहण-धारणादिभिरस्ति निर्यक्त्यादिपुस्तक१ जिसके द्वारा निर्वृत्ति इन्द्रिय का उपकार किया ग्रहणानुज्ञेत्येवं यथाकालमपेक्ष्यासंयमः संयमो वा जाता है उसे उपकरण इन्द्रिय कहते हैं।
भवति । (त. भा. सिद्ध. व. ६-६)। उपकरणबकश-१. उपकरणबकुशो बहुविशेष- उपकरणसंयम से अभिप्राय अजीवकाय पुस्तक प्रादियुक्तोपकरणाकांक्षी । (स. सि. ६-४७; त. सुखबो. विषयक संयम का है। जब संयत पुरुष दीर्घायु वृ. ९-४७) । २. उपकरणाभिष्वक्तचित्तो विविध- होकर ग्रहण-धारण शक्ति से सम्पन्न होते थे तब विचित्रमहाधनोपकरणपरिग्रहयुक्तो बहुविशेषोपकर- पुस्तक आदि से उन्हें कोई प्रयोजन नहीं रहता था। णाकांक्षायुक्तो नित्यं तत्प्रतिसंस्कारसेवी भिक्षुरुप- किन्तु दुःषमा काल के प्रभाव से यदि वे ग्रहणकरणबकुशो भवति । (त. भा. ६-४६) । ३. उप- धारण शक्ति से हीन होते हैं तो ऐसे संयतों को करणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तः बहु- पुस्तक आदि के ग्रहण की अनुमति है। इस प्रकार विशेषयुक्तोपकरणकांक्षी तत्संस्कार-प्रतीकारसेवी समयानुसार अपेक्षाकृत संयम-असंयम होता है। भिक्षुरुपकरणबकुशो भवति । (त. वा. ६, ४७, ४; उपकरणसंयोजन (ना)-१. उपकरणानां पिच्छाचा. सा. प. ४६)। ४. उपकरणबकुशस्तु अकाल एव दीनां अन्योऽन्येन संयोजना शीतस्पर्शस्य पुस्तकस्य प्रक्षालितचोलपट्रकान्तरकल्पादिश्चोक्षकवास:प्रिय: पा- कमण्डलादेर्वा अातपादितप्तेन पिच्छेन प्रमार्जनम त्र-दण्डकाद्यपि तैलपातया (त्र्या) उज्ज्वलीकृत्य इत्यादिकम् । (भ. प्रा. विजयो. टी. ८१५) । विभूषार्थमनुवर्तमानो बिभर्ति ऋद्धीः प्रभूतवस्त्र- २. शीतस्य पुस्तकादेरातपातितप्तेन पिच्छादिना पात्रादिकास्ताः इच्छन्ति कामयन्ते तत्कामाः, यशः प्रमार्जनं प्रच्छादनादिकरणमुपकरणसंयोजनम् । (अन. ख्यातिगुणवन्तो विशिष्टाः साधवः इत्येवंविधःप्रवादः, घ. स्वो. टी. ४-२८)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org