Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 352
________________ उग्रतप] २४३, जैन-लक्षणावली [उच्चगोत्र एण सुअंघदव्वग्गहणमिच्चादि । (धव. पु. ६, पृ. रवि पारिय तिण्णि उववासे करेदि । एवमेगुत्तर२०) । २. उक्तमवगृह्णातीत्ययं तु विकल्पः श्रोत्रा- वड्ढीए जाव जीविदंतं तिगुत्तीगुत्तो होदूण उववासे दिविषय एव, न सर्वव्यापीति । यत उक्तमुच्यते करेंतो उग्गुग्गतवो णाम । (धव. पु.६, पृ.८७)। शब्दः, स चाप्यक्षरात्मकः, तमवगृह्णातीति । (त. ३. तत्रोग्रतपसा द्विविधा उग्रोग्रतपसः अवस्थितोग्रभा. सिद्ध. व. १-१६)। ३. इतरस्य (उक्तस्य) तपसश्चेति । तत्रैकमुपवासं कृत्वा पारणं विधाय सर्वात्मना प्रकाशितस्य Xxx अवग्रहः । (त. द्विदिनमुपोष्य तत्पारणानन्तरं पुनरप्युपवासत्रयं कुर्वश्लो. १, १६, ४)। ४. नियमितगुणविशिष्टार्थ- न्ति । एवमेकोत्तरवृद्धया यावज्जीवं त्रिगुप्तिगुप्ताः ग्रहणमुक्तावग्रहः, यथा चक्षुरिन्द्रियेण धवलग्रह- सन्तो ये केचिदुपवसन्ति ते उग्नोग्नतपसः । (चा. णम् । (मूला. वृ. १२-१८७) । ५. तस्यैव परेणो- सा. पृ. ६८) । क्तस्य कर्परादे देरग्रहणम् उक्तावग्रहः । (त. सुख- १दीक्षा के उपवास को आदि करके बीच में पारणा बो. वृ.१-१६)। ६. अनुक्तं च अभिप्राये स्थितम्। करते हुए एक-एक अधिक उपवास को मरण-पर्यन्त xxxअनुक्तस्य अवग्रहः, तदितरस्योक्तस्याव- बढ़ाते हुए जीवन यापन करने को उग्रोग्रतप ऋद्धि ग्रहः । (त. वृत्ति श्रुत. १-१६)। कहते हैं। १ नियमित गुणविशिष्ट द्रव्य के अथवा उसके एक उच्चगोत्र-१. यस्योदयात् लोकपूजितेषु कुलेषु वेश के ग्रहण करने को उक्तावग्रह कहते हैं। जैसे जन्म तदुच्चैर्गोत्रम् । (स. सि. ८-१२; त. वा. ८, चक्षु इन्द्रिय के द्वारा धवल अर्थ का ग्रहण अथवा १२, २, मूला. १२-१९७; त. सुखबो. ८-१२; त. घ्राण इन्द्रिय के द्वारा सुगन्ध द्रव्य का ग्रहण । वृत्ति श्रुत. ८-१२; भ. पा. मला. टी. २१२१)। उग्रतप-१. चतुर्थ-षष्ठाष्टम-दशम-द्वादश-पक्ष- २. उच्चर्गोत्रं देश-जाति-कुल-स्थान-मान-सत्कारैश्व यद्युित्कर्षनिर्वतकम् । (त. भा. ८-१२) । ३. अस्स निवर्तका उग्रतपसः । (त. वा. ३-३६, पृ. २०३)। कम्मस्स उदएण उच्चागोदं होदि तं उच्चागोदं । २. पञ्चम्यां अष्टम्यां चतुर्दश्यां च प्रतिज्ञातोवासा गोत्रं कूलं वंशः सन्तानमित्येकोऽर्थः। (धव. पु. ६. अलाभद्वये त्रये वा तथैव निर्वाहयन्ति, एवंप्रकारा पृ. ७७); दीक्षायोग्यसाध्वाचाराणां साध्वाचारैः उग्रतपसः। (प्रा. योगिभक्ति टी. १५, पृ. २०३)। कृतसम्बन्धानाम् आर्यप्रत्ययाभिधान-व्यवहारनिबन्ध३. पञ्चम्यां अष्टम्यां चतुर्दश्यां च गृहीतोपवास- नानां पुरुषाणां सन्तान उच्चैर्गोत्रम, तत्रोत्पत्तिहेतुव्रता अलाभद्वये अलाभत्रये वा त्रिभिरुपवासश्चतुर्भि- कर्माप्युच्चैर्गोत्रम् । (धव. पु. १३, पृ. ३८६)। रुपवासः पञ्चभिरूपवासः कालं निर्गमयन्ति इत्येवं. ४. उत्तमजातित्वम्, प्रशस्यता, पूज्यत्वं चोच्चगोंप्रकाराः उग्रतपसः । (त. वृत्ति श्रुत. ३-३६)। त्रम् । (पंचसं. स्वो. बृ. ३-५, पृ. ११२) । ५. १ एक, दो, तीन, चार, पांच व पन्द्रह दिन तथा अधणी बुद्धिविउत्तो रूवविहीणो वि जस्स उदएणं । एक मास प्रादि का; इस प्रकार इन उपवासयोगों लोयम्मि लहइ पूयं उच्चागोयं तयं होइ।। (कर्मवि. में से किसी भी एक उपवास योग को प्रारम्भ कर ग. १५४)। ६. उच्चैर्गोत्रं पूज्यत्वनिबन्धनम् । मरण पर्यन्त उससे च्युत न होना, उसका बराबर (स्थाना. अभय. व. २, ४, १०५, पृ. ६२)। ७. उच्चनिर्वाह करना; इसका नाम उग्रतप ऋद्धि है। इस र्गोत्रं यदुदयादज्ञानी विरूपोऽपि सत्कुलमात्रादेव ऋद्धि के धारक साधु भी उग्रतप-उग्रतपस्वी- पूज्यते । (श्रा. प्र. टी. २५; धर्मसं. मलय. व. कहे जाते हैं। ६३२)। ८. उच्च णीचं चरणं उच्चं णीचं हवे उग्रोग्रतप-१. उग्गतवा दोभेदा उग्गोग्ग-प्रवट्रि- गोदं । (गो. क. १३)। ६. उत्तमजाति-कुलदुग्गतवणामा ॥ दिक्खोववासमादि कादणं एक्काहि- बल-रूप-तपऐश्वर्य-श्रुतलाभाख्यरष्टभिः प्रकारैर्वेद्यते एक्कपचएण। आमरणंतं जवणं होदि उग्गोग्गतव- इत्युच्चैर्गोत्रम् । (शतक. मल. हेम. वृ. ३७-३८, रिद्धी ॥ (ति. प. १०५०-५१)। २. उग्गतवा पृ. ५१)। १०. उच्चैर्नीचर्भवेद् गोत्रं कर्मोच्चैर्नीचदुविहा उग्गुग्गतवा अवट्ठिदुग्गतवा चेदि । तत्थ जो गोत्रकृत् । (त्रि. श. पु. च. २, ३, ४७४)। ११. एक्कोववासं काऊण पारिय दो उववासे करेदि, पुण- यदुदयवशात् उत्तम जाति-कुल-बल-तपोरूपैश्वर्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446