Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 365
________________ उदकराजिसदृश क्रोध ] सूक्ष्म चावल आदि के चूर्ण से उत्पन्न पिष्ट श्रादि को उत्स्वेदिम कहते हैं। कारण कि वह वस्त्र से श्राच्छादित होकर नीचे स्थित उष्ण जल के भाप से पकता है । उदकराजिसदृश क्रोध - उदकराजिसदृशो नाम - यथोदके दण्डशलाकाङ्गुल्यादीनामन्यतमेन हेतुना राजरुत्पन्ना द्रवत्वादपामुत्पत्त्यनन्तरमेव संरोहति, एवं यथोक्तनिमित्तोत्पन्नो यस्य क्रोधो विदुषोऽप्रम त्तस्य प्रत्यवमर्शनोत्पत्त्यनन्तरमेव व्यपगच्छति स उदकराजिसदृशः । ( त. भा. ८-१० ) । जिस प्रकार जल में लकड़ी या अंगुली आदि किसी भी निमित्त से उत्पन्न हुई रेखा उत्पन्न होने के अनन्तर हो विलीन हो जाती है, उसी प्रकार किसी भी निमित्त से उत्पन्न हुआ प्रमादहीन विद्वान् का क्रोध भी चूंकि उत्पन्न होने के अनन्तर ही शान्त हो जाता है, अत एव उसे उदकराजि सदृश ( संज्वलन) क्रोध कहा जाता है । उदधिकुमार - १. ऊरु - कटिष्वधिक प्रतिरूपा कृष्णश्यामा मकरचिह्नाः उदधिकुमाराः । ( त. भा. सिद्ध. वृ. ४- ११ ) । २. उदधिकुमारा भूषणनियुक्त ह्यवर रूपचिह्नधारिणः । ( जीवाजी. मलय. वृ. ३, १, ११७) । ३. उदधिकुमारा ऊरु-कटिष्वधिकरूपा अवदातश्वेतवर्णाः । ( संग्रहणी दे. वृ. १७, पृ. १३) । ४. उदानि उदकानि धीयन्ते येषु ते उदधयः, उदधिक्रीडायोगात् त्रिदशा अपि उदधयः, उदधयश्च ते कुमाराश्च उदधिकुमाराः (त. वृत्ति श्रुत. ४-११) । १ ऊरु और कटिभाग में अतिशय रूपवान्, वर्ण से श्याम और मकर के चिह्न युक्त देव उदधिकुमार कहे जाते हैं । उदय - १. द्रव्यादिनिमित्तवशात्कर्मणां फलप्राप्तिरुदयः । ( स. सि. २ -१; त. वा. २, १, ४) । २. द्रव्यादिनिमित्तवशात् कर्मणः फलप्राप्तिरुदयः । द्रव्यादिनिमित्तं प्रतीत्य कर्मणो विपच्यमानस्य फलोपनिपात उदय इतीमामाख्यां लभते । (त. वा. २, १, ४ ) ; द्रव्यादिनिमित्तवशात् कर्मपरिपाक उदयः । प्रागुपात्तस्य कर्मणः द्रव्यादिनिमित्तवशात् फलप्राप्तिः परिपाक उदय इति निश्चीयते । (त. वा. ६, १४, १) । ३. उदयः उदीरणावलिकागततत्पुद्गलोद्भूत सामर्थ्यता । (श्राव. नि. हरि. वृ. १०८, पृ. ७७ ) । ४. कर्मविपाकाविर्भाव उदयः । ( त. भा. हरि व Jain Education International २५६, जैन-लक्षणावली [ उदयनिष्पन्न सिद्ध. वृ. २- १) । ५. जे कम्मक्खंधा प्रोकड्डुक्कड्डुणादिपयोगेण विणा द्विदिक्खयं पाविदूण अप्पप्पणी फलं देति, तेसि कम्मक्खंधाणमुदयो त्ति सण्णा । ( धव. पु. ६, पृ. २१३) । ६. उदयः फलकारित्वं द्रव्यादिप्रत्ययद्वयात् । ( त श्लो. २ १, ४ ) ; द्रव्यादिनिमित्तवशात् कर्मपरिपाक उदयः । (त. इलो. ६, १४) । ७. कडुणाए विणा पत्तोदयकम् मक्खंधो कम्मोदो णाम । XX X एत्थ कम्मोदयो उदग्रो त्ति गहिदो । ( जयध. १, पृ. १८५८) ८. कर्मणो यथाकालं फलोपजननसामर्थ्यपरिपाक उदयः । ( सिद्धिवि. टी. ४-१०, पृ. २६८ ) । ६. तेषां च यथास्वस्थितिबद्धानां कर्मपुद्गलानां करणविशेषकृते स्वाभाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदय: । ( षडशीति हरि वृ. ११, पृ. १३१; कर्मस्त. गो. वू. १, पृ. ६९ ) । १०. कर्मणां फलदातृत्वं द्रव्य क्षेत्रादियोगतः । उदयः पाकजं ज्ञेयं XXX ॥ ( पंचसं श्रमित. ३ - ४ ) । ११. तेषामेव यथास्वस्थितिबद्धानां कर्मपुद्गलानामपवर्तनाकरण विशेषतः स्वभावतो वोदयसमयप्राप्तानां विपाकवेदनमुदयः । ( शतक. मल. हेम. ३, पृ. ६) । १२. अष्टानां कर्मणां यथास्वमुदयप्राप्तानामात्मीयात्मीयस्वरूपेणानुभवनमुदय: । ( पंचसं. मलय. व. २ - ३, पृ. ४४ ) । १३. उदय: उदयावलिकाप्रविष्टानां तत्पुद्गलानामुद्भूतसामर्थ्यता । ( श्राव. नि. मलय. वृ. १०८, पृ. ११६) । १४. कर्मपुद्गलानां यथास्थितिवद्धानामवाधाकालक्षयेणापवर्तनादिकरणविशेषतो वा उदयसमयप्राप्तानामनुभवनमुदयः । ( कर्मप्र. मलय. वृ. १, पृ. २ ) । १५. इह कर्मपुद्गलानां यथास्वस्थितिबद्धानामुदयप्राप्तानां यद् विपाकेन अनुभवनेन वेदनं स उदय: । ( कर्मस्त. दे. स्वो. वृ. १३, पृ. ८४) । १ द्रव्यादि का निमित्त पाकर जो कर्म का फल प्राप्त होता है उसे उदय कहा जाता है । उदयनिष्पन्न - उदयणिष्फण्णो णाम उदिष्णेण जेण अण्णो निष्कादितो सो उदयणिप्फण्णो । ( अनुयो. चू. पृ. ४२ ) । कर्मके उदयसे जीव व प्रजीव में जो अवस्था प्रादूर्भूत होती है वह उदयनिष्पन्न कही जाती है । जैसेनरकगति नामकर्म के उदय से होने वाली जीव की नारक अवस्था और श्रदारिकशरीर नामकर्म के For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446