Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 364
________________ उत्संज्ञासंज्ञा] २५५, जैन-लक्षणावली [उत्स्वेदिम डीओ। प्रोसप्पिणीपमाणं तं चेवसप्पिणीए वि ॥ त्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः, यस्मादिह शरीर(ज्योतिष्क. २-८३)। ५. जत्थं बलाउ-उस्सेहाणं मुत्सृतं भावोऽपि धर्म-शुक्लध्यायित्वादुत्सृत एव । उस्सप्पणं उड्डी होदि सो कालो उस्सप्पिणी। (धव. (प्राव. नि. हरि. व. १४७६, पृ. ७७६)। पु. ६, पृ. ११६)। ६. उत्सर्पति वर्द्धतेऽरकापेक्षया देखो उत्थितोत्थित कायोत्सर्ग। उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्स- उत्सेक-देखो अनुत्सेक । १. विज्ञानादिभिरनुत्कृष्टपिणी। (स्थाना. अभय. व. १-५०, पृ. २५)। स्यापि सतस्तत्कृतमदोऽहंकारतोत्सेकः । (स. सि. ७. उत्सर्पयति प्रथमसमयादारभ्य निरन्तरवृद्धि ६-२६; त. वा. ६, २६, ५) । २. उत्सेको ज्ञानानयति तैस्तैः पर्यायैर्भावानित्युत्सपिणी । (उप. प. मु. दिभिराधिक्येऽभिमान प्रात्मनः । (त. भा. सिद्ध. व. वृ. १-१७)। ८. ताभ्यां षट्समयाभ्यामुपभोगादि- ८-१०, पृ. १४५) । सर्पणशीला उत्सपिणी। (त. सुखबो. व. ३, ज्ञानादिकी अधिकता के होने पर तद्विषयक अभि२७) । ६. उत्सर्पन्ति क्रमेण परिवर्द्धन्ते शुभा भावा मान करने को उत्सेक कहते हैं। यह मान कषाय अस्यामित्युत्सर्पिणी। (ज्योतिष्क. मलय. व. २-८३)। का नामान्तर है। १०. सागरोपमाणां दश कोटीकोटय एव दुष्षमदु- उत्सेधाङगुल-१. परिभासाणिप्पणं (१, १०२-६) षमाद्यरक क्रमेणेकोत्सपिणी। (जीवाजी. मलय. वृ. होदि हु उदिसेहसूचिअंगुलयं ॥ (ति. प.१-१०७)। ३, २, १७६, पृ. ३४५)। ११. शुभा भावा विव- २. अठेव य जवमझाणि अंगुलं xxx। द्धन्ते क्रमादस्यां प्रतिक्षणम् । हीयन्ते चाशुभा भावा (जीवस. ६६)। ३. अष्टौ यवमध्यानि एकभवत्युत्सर्पिणीति सा ॥ (लोकप्र. २६-४५) । मंगुलमुत्सेधाख्यम् । (त. वा. ३,३८, ५) । ४.x १२. उत्सर्पयति वृद्धि नयति भोगादीन् इत्येवंशीला XXयवरष्टभिरङ्गुलम् ।। उत्सेधाङ्गुलमेतत् स्याउत्सर्पिणी । (त. वृत्ति श्रुत. ३-२७)। दुत्सेधोऽनेन देहिनाम् । अल्पावस्थितवस्तूनां प्रमाणं १ जिस काल में जीवों की प्रायु, शरीर की ऊंचाई च प्रगृह्यते ॥ (ह. पु. ७, ४०-४१)। ५. परमाणू और विभूति प्रादि की उत्तरोत्तर वृद्धि हो उसे तसरेणू रहरेणू बालअग्ग-लिक्खा य। जून जवो उत्सर्पिणी कहते हैं। अट्ठगुणो कमेण उस्सेहअंगुलयं । (संग्रहणी २४४) । उत्संज्ञासंज्ञा-देखो उवसन्नासन्न। अनन्तानन्त- ६. उत्सेधो देवादिशरीराणांमुच्चत्वम्, तन्निर्णयापरमाणसंघातपरिमाणादाविर्भता उत्संज्ञासंज्ञकः । र्थमगुलमुत्सेधाङ्गुलम् । उत्सेधः 'अणताणं सहम(त. वा. ३, ३८, ६, पृ. २०७, पं. २६-२७)। परमाणुपुग्गलाणं समुदयसमिइसमागमेणं एगे ववहारअनन्तानन्त परमाणुओं के समुदाय से एक उत्संज्ञा- परमाणू' इत्यादिक्रमेणोच्छ्यो वृद्धिस्तस्माज्जातसंज्ञा नामक माप होता है। मङ्गुलमुत्सेधागुलम् । (संग्रहणी दे. वृ. २४४); उत्सूत्र-उत्सूत्रं किमित्याह-यदनुपदिष्टं तीर्थकर- यवमध्यान्यप्यष्टावेकमुत्सेघाङ्गुलम् । (संग्रहणी दे. वृ. गणधरैः, स्वच्छन्देन स्वाभिप्रायेण विकल्पितम् उत्प्रे- २४५) । ७. लिक्षाष्टकमिता यूका भवेयूकाभिरष्टक्षितम्, अतएव सिद्धान्ताननुपाति, सिद्धान्तबहिर्भूतम् भिः । यवमध्यं ततोऽष्टाभिस्त: स्यादौत्सेधमङ्गुलम् । इत्यर्थः । (प्राव. ह. वृ. मल. हे. टि. पु. ८४)। (लोकप्र. १-३३)। तीर्थङ्कर या गणधरों ने जिसका उपदेश नहीं दिया २ पाठ यवमध्यों का एक उत्सेधाङ्गुल होता है। है ऐसे तत्त्व का अपने अभिप्राय से कल्पना करके उत्स्वेदिम-१. उस्सेइम पिट्टाइ xxx ॥ कथन करने को उत्सूत्र कहते हैं, क्योंकि, इस प्रकार (बृहत्क. ८४०)। २. उत् ऊर्ध्वं निर्गच्छता वाष्पेण का व्याख्यान सिद्धान्त के यः स्वेदः स उत्स्वेदः, उत्स्वेदेन निवृत्त मुत्स्वेदिमम् । उत्सतोत्सत कायोत्सर्ग-१. धम्म सुक्कं च दुवे (बृहत्क. क्षे. वृ. ८३६); उत्स्वेदिमं पिष्टा झायइ झाणाई जो ठिो संतो। एसो काउस्सग्गो सूक्ष्मतन्दुलादिचूर्णनिष्पन्नम्, तद्धि वस्त्रान्तरितउसिउसिनो होइ नायव्वो ॥ (प्राव. नि. १४७६)। मधःस्थितस्योष्णोदकस्य वाष्पेणोत्स्विद्यमानं पच्यते । २. धर्म च शुक्लं च प्राक् प्रतिपादितस्वरूपे, ते एव तत्र यदामं तत् उत्स्वेदिमामम् । (बृहत्क. क्षे. वृ. द्व ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायो- ८४०)। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446