________________
उत्संज्ञासंज्ञा]
२५५, जैन-लक्षणावली
[उत्स्वेदिम
डीओ। प्रोसप्पिणीपमाणं तं चेवसप्पिणीए वि ॥ त्सर्ग उत्सृतोत्सृतो भवति ज्ञातव्यः, यस्मादिह शरीर(ज्योतिष्क. २-८३)। ५. जत्थं बलाउ-उस्सेहाणं मुत्सृतं भावोऽपि धर्म-शुक्लध्यायित्वादुत्सृत एव । उस्सप्पणं उड्डी होदि सो कालो उस्सप्पिणी। (धव. (प्राव. नि. हरि. व. १४७६, पृ. ७७६)। पु. ६, पृ. ११६)। ६. उत्सर्पति वर्द्धतेऽरकापेक्षया देखो उत्थितोत्थित कायोत्सर्ग। उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्स- उत्सेक-देखो अनुत्सेक । १. विज्ञानादिभिरनुत्कृष्टपिणी। (स्थाना. अभय. व. १-५०, पृ. २५)। स्यापि सतस्तत्कृतमदोऽहंकारतोत्सेकः । (स. सि. ७. उत्सर्पयति प्रथमसमयादारभ्य निरन्तरवृद्धि ६-२६; त. वा. ६, २६, ५) । २. उत्सेको ज्ञानानयति तैस्तैः पर्यायैर्भावानित्युत्सपिणी । (उप. प. मु. दिभिराधिक्येऽभिमान प्रात्मनः । (त. भा. सिद्ध. व. वृ. १-१७)। ८. ताभ्यां षट्समयाभ्यामुपभोगादि- ८-१०, पृ. १४५) ।
सर्पणशीला उत्सपिणी। (त. सुखबो. व. ३, ज्ञानादिकी अधिकता के होने पर तद्विषयक अभि२७) । ६. उत्सर्पन्ति क्रमेण परिवर्द्धन्ते शुभा भावा मान करने को उत्सेक कहते हैं। यह मान कषाय अस्यामित्युत्सर्पिणी। (ज्योतिष्क. मलय. व. २-८३)। का नामान्तर है। १०. सागरोपमाणां दश कोटीकोटय एव दुष्षमदु- उत्सेधाङगुल-१. परिभासाणिप्पणं (१, १०२-६) षमाद्यरक क्रमेणेकोत्सपिणी। (जीवाजी. मलय. वृ. होदि हु उदिसेहसूचिअंगुलयं ॥ (ति. प.१-१०७)। ३, २, १७६, पृ. ३४५)। ११. शुभा भावा विव- २. अठेव य जवमझाणि अंगुलं xxx। द्धन्ते क्रमादस्यां प्रतिक्षणम् । हीयन्ते चाशुभा भावा (जीवस. ६६)। ३. अष्टौ यवमध्यानि एकभवत्युत्सर्पिणीति सा ॥ (लोकप्र. २६-४५) । मंगुलमुत्सेधाख्यम् । (त. वा. ३,३८, ५) । ४.x १२. उत्सर्पयति वृद्धि नयति भोगादीन् इत्येवंशीला XXयवरष्टभिरङ्गुलम् ।। उत्सेधाङ्गुलमेतत् स्याउत्सर्पिणी । (त. वृत्ति श्रुत. ३-२७)।
दुत्सेधोऽनेन देहिनाम् । अल्पावस्थितवस्तूनां प्रमाणं १ जिस काल में जीवों की प्रायु, शरीर की ऊंचाई च प्रगृह्यते ॥ (ह. पु. ७, ४०-४१)। ५. परमाणू और विभूति प्रादि की उत्तरोत्तर वृद्धि हो उसे तसरेणू रहरेणू बालअग्ग-लिक्खा य। जून जवो उत्सर्पिणी कहते हैं।
अट्ठगुणो कमेण उस्सेहअंगुलयं । (संग्रहणी २४४) । उत्संज्ञासंज्ञा-देखो उवसन्नासन्न। अनन्तानन्त- ६. उत्सेधो देवादिशरीराणांमुच्चत्वम्, तन्निर्णयापरमाणसंघातपरिमाणादाविर्भता उत्संज्ञासंज्ञकः । र्थमगुलमुत्सेधाङ्गुलम् । उत्सेधः 'अणताणं सहम(त. वा. ३, ३८, ६, पृ. २०७, पं. २६-२७)। परमाणुपुग्गलाणं समुदयसमिइसमागमेणं एगे ववहारअनन्तानन्त परमाणुओं के समुदाय से एक उत्संज्ञा- परमाणू' इत्यादिक्रमेणोच्छ्यो वृद्धिस्तस्माज्जातसंज्ञा नामक माप होता है।
मङ्गुलमुत्सेधागुलम् । (संग्रहणी दे. वृ. २४४); उत्सूत्र-उत्सूत्रं किमित्याह-यदनुपदिष्टं तीर्थकर- यवमध्यान्यप्यष्टावेकमुत्सेघाङ्गुलम् । (संग्रहणी दे. वृ. गणधरैः, स्वच्छन्देन स्वाभिप्रायेण विकल्पितम् उत्प्रे- २४५) । ७. लिक्षाष्टकमिता यूका भवेयूकाभिरष्टक्षितम्, अतएव सिद्धान्ताननुपाति, सिद्धान्तबहिर्भूतम् भिः । यवमध्यं ततोऽष्टाभिस्त: स्यादौत्सेधमङ्गुलम् । इत्यर्थः । (प्राव. ह. वृ. मल. हे. टि. पु. ८४)। (लोकप्र. १-३३)। तीर्थङ्कर या गणधरों ने जिसका उपदेश नहीं दिया २ पाठ यवमध्यों का एक उत्सेधाङ्गुल होता है। है ऐसे तत्त्व का अपने अभिप्राय से कल्पना करके उत्स्वेदिम-१. उस्सेइम पिट्टाइ xxx ॥ कथन करने को उत्सूत्र कहते हैं, क्योंकि, इस प्रकार (बृहत्क. ८४०)। २. उत् ऊर्ध्वं निर्गच्छता वाष्पेण का व्याख्यान सिद्धान्त के
यः स्वेदः स उत्स्वेदः, उत्स्वेदेन निवृत्त मुत्स्वेदिमम् । उत्सतोत्सत कायोत्सर्ग-१. धम्म सुक्कं च दुवे (बृहत्क. क्षे. वृ. ८३६); उत्स्वेदिमं पिष्टा झायइ झाणाई जो ठिो संतो। एसो काउस्सग्गो सूक्ष्मतन्दुलादिचूर्णनिष्पन्नम्, तद्धि वस्त्रान्तरितउसिउसिनो होइ नायव्वो ॥ (प्राव. नि. १४७६)। मधःस्थितस्योष्णोदकस्य वाष्पेणोत्स्विद्यमानं पच्यते । २. धर्म च शुक्लं च प्राक् प्रतिपादितस्वरूपे, ते एव तत्र यदामं तत् उत्स्वेदिमामम् । (बृहत्क. क्षे. वृ. द्व ध्यायति ध्याने यः कश्चित् स्थितः सन् एष कायो- ८४०)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org