Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
ईहा (मतिज्ञानभेद)] २४२, जैन-लक्षणावली
[उक्तावग्रह पर. व्या. पृ. ९)। २१. अपि किन्वयं भवेत् नाम्ना ॥' इत्याद्यन्वयधर्मघटन-व्यतिरेकधर्मनिरापुरुष एव उत स्थाणुः इत्यादिवस्तुधर्मान्वेषणात्मकं करणाभिमुखताऽऽलिङ्गितो ज्ञानविशेष ईहा । (प्रव. ज्ञानचेष्टनमीहा। (कर्मस्त. गो. वृ. ६, पृ. ८०)। सारो. वृ. १२५३, पृ.३६०; कर्मवि. दे.स्वो. वृ. ५)। २२. पुनः अवग्रहोत्तरकालम्, अवग्रहेण विषयीकृतः ३१. अवग्रहगृहीतार्थसमुद्भूतसंशयनिरासाय यत्नअवग्रहाकृतः, अवान्तरमनुष्यत्वादिजातिविशेषः, मीहा । (न्या.दी. २, प. ३२) । ३२.xxx तत्तो तस्य विशेषः कर्णाट-लाटादिभेदः, तस्य पाकाक्षणं विशेषकंखा हवे ईहा। (अंगप. ३-६१, पृ. भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यम्, ईहा २८८)। ३३. पुनरवगृहीतविषयसंशयानन्तरं तद्विभवति । (न्यायकु. १, पृ. १७२)। २३. अवगहि- शेषाकाङ्क्षणमीहा । (षड्द. स. टी. ४-५५, पृ. दत्थस्स पुणो सग-सगविसएहि जादसारस्स। जं २०८)। ३४. इन्द्रियान्तरविषयेषु मनोविषये चावच विसेसग्गहणं ईहाणाणं हवे तं तु ॥ (जं दी. प. ग्रहगृहीते यथावस्थितस्य विशेषस्याकांक्षारूपेहा । १३.५८)। २४. ईहा वितर्को मतिः । (समवा. (गो. जी. म. प्र. टी. ३०८)। ३५. इन्द्रियान्तरविषअभय. वृ. १४०)। २५. गृहीतस्यार्थस्य विशेषाकां- येषु मनोविषये चावग्रहगृहीते यथावस्थितस्य विशेषक्षणमीहा, योऽवग्रहेण गृहीतोऽर्थस्तस्य विशेषाकांक्ष- स्याकांक्षारूपेहा। (गो. जी. जी. प्र. टी. ३०८) । णं भवितव्यताप्रत्ययम् । (मूला. वृ. १२-१८७)। ३६. अवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा २६. अवगृहीतविशेषाकांक्षणमीहा । (प्रमाणमी. ईहा । (जम्बूद्वी.वृ. ३-७०)। ३७. अवगृहीतविशेषा१, १, २७); अवगृहीतस्य शब्दादेरर्थस्य 'किमयं कांक्षणमीहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटशब्दः शाखः शा? वा इति संशये सति माधुर्या- नप्रवृत्तो बोध इति यावत् । (जैनत. पृ. ११६) । दयः शाङ्खधर्मा एवोपलभ्यन्ते, न कार्कश्यादयः १ ऊहा, अपोहा, मार्गणा, गवेषणा और मीमांसा शार्ङ्गधर्माः इत्यन्वय-व्यतिरेकरूपविशेषपर्यालोचन- ये ईहा के नामान्तर हैं। ३ अवग्रह से जाने गये रूपा मतेश्चेष्टेहा । (प्रमाणमी. स्वो. वृ. १, १, २७)। पदार्थ के विशेष जानने की इच्छा को ईहा कहते हैं। २७. ईहनमीहा-सद्भतार्थपर्यालोचनरूपा चेष्टा ईहावरणीय कर्म-एतस्या (ईहायाः) आवारक इत्यर्थः। किमुक्तं भवति ? अवग्रहादुत्तरकालम- कर्म ईहावरणीयं । (धव. पु. १३, पृ. २१८) । पायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्- इस (ईहामतिज्ञान) को प्राच्छादित करने वाले कर्म भतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः का इहावरणाय कहत है। शङ्खादिधर्मा दृश्यन्ते, न कर्कश-निष्ठुरतादयः शाङ्गा- उक्त-१. उक्तं प्रतीतम् (शब्दे उच्चारिते सति दिधर्मा इत्येवंरूपो मतिविशेष ईहा। (प्रज्ञाप. यदवग्रहादिज्ञानं जायते तदुक्तम्)। (त. वा. १, मलय. वृ. १५-२००, पृ. ३१०, प्राव. नि. मलय. १६, १६) । २. एतत्प्रतिपक्षः (इन्द्रियप्रतिनियतवृ. २, पृ. २२; नन्दी. मलय. व. सू. २६, प. गुणविशिष्टवस्तूपलम्भकाले एव तदिन्द्रियानियतगुण१६८)। २८. ईहनमीहा अवगृहीतस्यार्थस्यासद्भूत- विशिष्टस्यार्थस्योपलम्भकादनुक्तप्रत्ययाद् विपरीतः) विशेषपरित्यागेन सद्भूतविशेषादानाभिमुखो बोध- उक्तप्रत्ययः । (धव. पु. ६, पृ. १५४; पु. १३, पृ. विशषः । (व्यव.भा.मलय. बू. १०-२७६, प. ४०)। २३६) । ३.XXX उक्तार्थः प्ररूप्यते । स्पर्शनं २६. अवगृहीतशब्दाद्यर्थगत (तासदभूत-) सदभुत- रसनं घ्राणं चक्षुः श्रोत्रं मनश्च खम् । अर्थः स्पों परित्यागा-(दाना-)भिमुखं प्रायो मधुरत्वादयः शाङ्ख- रसो गन्धो रूपं शब्दः श्रुतादयः । (प्राचा. सा. ४, शब्दधर्मा अत्र घटन्ते, न खर-कर्कश-निष्ठरतादयः २४-२५) । शार्ङ्गशब्दधर्माः इति ज्ञानमीहा । (धर्मसं. मलय. २ विवक्षित इन्द्रिय के प्रतिनियत गुण से युक्त वस्तु वृ. ८२३, पृ. २६४)। ३०. अवगहीतस्यैव बस्तनो- का ग्रहण होने पर उसके प्रतिनियत गण का ही ऽपि किमयं भवेत् स्थाणुरेव, न तु पुरुष इत्यादि वस्तू- ज्ञान होना, इतर गुण का ज्ञान न होना; इसका नाम धर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा । 'अरण्यमेतत उक्त प्रत्यय है। सबिताऽस्तमागतो न चाधुना सम्भवतीह मानवः । उक्तावग्रह-१.णियमियगुणविसिट्टप्रत्थग्गहणं उत्ताप्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमान- वग्गहो। जहा चक्खिदिएण धवलत्थगहणं, घाणिदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446