________________
ईहा (मतिज्ञानभेद)] २४२, जैन-लक्षणावली
[उक्तावग्रह पर. व्या. पृ. ९)। २१. अपि किन्वयं भवेत् नाम्ना ॥' इत्याद्यन्वयधर्मघटन-व्यतिरेकधर्मनिरापुरुष एव उत स्थाणुः इत्यादिवस्तुधर्मान्वेषणात्मकं करणाभिमुखताऽऽलिङ्गितो ज्ञानविशेष ईहा । (प्रव. ज्ञानचेष्टनमीहा। (कर्मस्त. गो. वृ. ६, पृ. ८०)। सारो. वृ. १२५३, पृ.३६०; कर्मवि. दे.स्वो. वृ. ५)। २२. पुनः अवग्रहोत्तरकालम्, अवग्रहेण विषयीकृतः ३१. अवग्रहगृहीतार्थसमुद्भूतसंशयनिरासाय यत्नअवग्रहाकृतः, अवान्तरमनुष्यत्वादिजातिविशेषः, मीहा । (न्या.दी. २, प. ३२) । ३२.xxx तत्तो तस्य विशेषः कर्णाट-लाटादिभेदः, तस्य पाकाक्षणं विशेषकंखा हवे ईहा। (अंगप. ३-६१, पृ. भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यम्, ईहा २८८)। ३३. पुनरवगृहीतविषयसंशयानन्तरं तद्विभवति । (न्यायकु. १, पृ. १७२)। २३. अवगहि- शेषाकाङ्क्षणमीहा । (षड्द. स. टी. ४-५५, पृ. दत्थस्स पुणो सग-सगविसएहि जादसारस्स। जं २०८)। ३४. इन्द्रियान्तरविषयेषु मनोविषये चावच विसेसग्गहणं ईहाणाणं हवे तं तु ॥ (जं दी. प. ग्रहगृहीते यथावस्थितस्य विशेषस्याकांक्षारूपेहा । १३.५८)। २४. ईहा वितर्को मतिः । (समवा. (गो. जी. म. प्र. टी. ३०८)। ३५. इन्द्रियान्तरविषअभय. वृ. १४०)। २५. गृहीतस्यार्थस्य विशेषाकां- येषु मनोविषये चावग्रहगृहीते यथावस्थितस्य विशेषक्षणमीहा, योऽवग्रहेण गृहीतोऽर्थस्तस्य विशेषाकांक्ष- स्याकांक्षारूपेहा। (गो. जी. जी. प्र. टी. ३०८) । णं भवितव्यताप्रत्ययम् । (मूला. वृ. १२-१८७)। ३६. अवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा २६. अवगृहीतविशेषाकांक्षणमीहा । (प्रमाणमी. ईहा । (जम्बूद्वी.वृ. ३-७०)। ३७. अवगृहीतविशेषा१, १, २७); अवगृहीतस्य शब्दादेरर्थस्य 'किमयं कांक्षणमीहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटशब्दः शाखः शा? वा इति संशये सति माधुर्या- नप्रवृत्तो बोध इति यावत् । (जैनत. पृ. ११६) । दयः शाङ्खधर्मा एवोपलभ्यन्ते, न कार्कश्यादयः १ ऊहा, अपोहा, मार्गणा, गवेषणा और मीमांसा शार्ङ्गधर्माः इत्यन्वय-व्यतिरेकरूपविशेषपर्यालोचन- ये ईहा के नामान्तर हैं। ३ अवग्रह से जाने गये रूपा मतेश्चेष्टेहा । (प्रमाणमी. स्वो. वृ. १, १, २७)। पदार्थ के विशेष जानने की इच्छा को ईहा कहते हैं। २७. ईहनमीहा-सद्भतार्थपर्यालोचनरूपा चेष्टा ईहावरणीय कर्म-एतस्या (ईहायाः) आवारक इत्यर्थः। किमुक्तं भवति ? अवग्रहादुत्तरकालम- कर्म ईहावरणीयं । (धव. पु. १३, पृ. २१८) । पायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्- इस (ईहामतिज्ञान) को प्राच्छादित करने वाले कर्म भतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः का इहावरणाय कहत है। शङ्खादिधर्मा दृश्यन्ते, न कर्कश-निष्ठुरतादयः शाङ्गा- उक्त-१. उक्तं प्रतीतम् (शब्दे उच्चारिते सति दिधर्मा इत्येवंरूपो मतिविशेष ईहा। (प्रज्ञाप. यदवग्रहादिज्ञानं जायते तदुक्तम्)। (त. वा. १, मलय. वृ. १५-२००, पृ. ३१०, प्राव. नि. मलय. १६, १६) । २. एतत्प्रतिपक्षः (इन्द्रियप्रतिनियतवृ. २, पृ. २२; नन्दी. मलय. व. सू. २६, प. गुणविशिष्टवस्तूपलम्भकाले एव तदिन्द्रियानियतगुण१६८)। २८. ईहनमीहा अवगृहीतस्यार्थस्यासद्भूत- विशिष्टस्यार्थस्योपलम्भकादनुक्तप्रत्ययाद् विपरीतः) विशेषपरित्यागेन सद्भूतविशेषादानाभिमुखो बोध- उक्तप्रत्ययः । (धव. पु. ६, पृ. १५४; पु. १३, पृ. विशषः । (व्यव.भा.मलय. बू. १०-२७६, प. ४०)। २३६) । ३.XXX उक्तार्थः प्ररूप्यते । स्पर्शनं २६. अवगृहीतशब्दाद्यर्थगत (तासदभूत-) सदभुत- रसनं घ्राणं चक्षुः श्रोत्रं मनश्च खम् । अर्थः स्पों परित्यागा-(दाना-)भिमुखं प्रायो मधुरत्वादयः शाङ्ख- रसो गन्धो रूपं शब्दः श्रुतादयः । (प्राचा. सा. ४, शब्दधर्मा अत्र घटन्ते, न खर-कर्कश-निष्ठरतादयः २४-२५) । शार्ङ्गशब्दधर्माः इति ज्ञानमीहा । (धर्मसं. मलय. २ विवक्षित इन्द्रिय के प्रतिनियत गुण से युक्त वस्तु वृ. ८२३, पृ. २६४)। ३०. अवगहीतस्यैव बस्तनो- का ग्रहण होने पर उसके प्रतिनियत गण का ही ऽपि किमयं भवेत् स्थाणुरेव, न तु पुरुष इत्यादि वस्तू- ज्ञान होना, इतर गुण का ज्ञान न होना; इसका नाम धर्मान्वेषणात्मकं ज्ञानचेष्टनमीहा । 'अरण्यमेतत उक्त प्रत्यय है। सबिताऽस्तमागतो न चाधुना सम्भवतीह मानवः । उक्तावग्रह-१.णियमियगुणविसिट्टप्रत्थग्गहणं उत्ताप्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमान- वग्गहो। जहा चक्खिदिएण धवलत्थगहणं, घाणिदि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org