________________
हा ( मतिज्ञानभेद ) ]
मध्य में जो सिद्धक्षेत्र अवस्थित है उसे नाम से ईषत् प्राग्भार कहा जाता है । ४ समस्त कल्पविमानों के ऊपर जाकर ईषत्प्राग्भार पृथिवी श्रवस्थित है । उसका विस्तार व श्रायाम अढ़ाई द्वीप प्रमाण - पैंतालीस लाख योजन - तथा श्राकार खुले हुए छत्र के समान है ।
हा ( मतिज्ञानभेद) - १. ईहा ऊहा अपोहा मग्गणा गवसणा मीमांसा । (षट्खं. ५, ५, ३८- पु. १३, पृ. २४२ ) । २. ईहापोह वीमंसा मग्गणा य गवेसणा । सन्ना सई मई पन्ना सव्वं ग्राभिणिबोहियं ॥ ( नन्दी. गा. ८७ ) । ३. प्रवग्रहगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा । ( स. सि. १-१५) । ४. श्रवगृहीतम् । विषयार्थैकदेशाच्छेषानुगमनम् । निश्चयविशेषजिज्ञासा चेष्टा ईहा । ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनर्थान्तरम् । ( त. भा. १-१५) । ५. ईहा तदर्थविशेषालोचनम् । (विशेषा. को. वृ. १७८)। ६. XXX विशेषकांक्षेहा X Xx। ( लघीय. १-५ ) ; पुनः श्रवग्रहीकृत बिशेषाकांक्षणमीहा । ( लघीय. स्वो वृ. १-५) । ७. तदर्थ - ( अवग्रहगृहीतार्थ - ) विशेषालोचनम् ईहा । (श्राव. नि. हरि. वृ. २, पृ.) ; ईहन मीहा X XX एतदुक्तं भवति - श्रवग्रहादुत्तीर्णः श्रवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागाभिमुखश्च प्रायो मधुरत्वादयः शंखशब्दधर्मा प्रत्र घटन्ते, न खरकर्कश - निष्ठुरतादयः शार्ङ्गशब्दधर्मा इति मतिविशेष ईति । ( श्राव. नि. हरि. वृ. ३, पृ. १०; नन्दी. हरि. वृ. २७, पू. ६३ ) ; ईहनमीहा सतामर्थानाम् अन्वयिनां व्यतिरेकिणां च पर्यालोचना इति यावत् । ( आव. नि. हरि. व मलय. वृ. १२ ) । ८. अव गृहीतविषयार्थकदेशात् शेषानुगमनेन निश्चयविशेषजिज्ञासा चेष्टा ईहा | ( श्रने. ज. प. पू. १८ ) । & ईहा शब्दाद्यवग्रहणोत्तरकालमन्वय-व्यतिरेकधर्मालोचनचेष्टेत्यर्थः । ( नन्दी. हरि. वृ. पू. ७८ ) । १०. अवग्रहीतस्यार्थस्य विशेषाकांक्षणमीहा । ( धव. पु. १, पृ. ३५४ ) ; जो अवग्गहेण गहिदो प्रत्थो तस्स विसेसाकांखणमीहा । जधा कंपि दट्ठूण किमेसो भव्वो अभव्वोत्ति विसेसपरिक्खा सा ईहा । ( धव. पु. ६, पृ. १७ ) ; पुरुष इत्यवग्रहीते भाषा-वयोरूपादिविशेष राकांक्षणमीहा । ( धव. पु. ६, पु. ल. ३१
Jain Education International
२४१, जैम-लक्षणावली
[ ईहा ( मतिज्ञानभेद)
१४४ ) ; पुरुषमवगृह्य किमयं दाक्षिणात्य उत उदीच्य इत्येवमादिविशेषाप्रतिपत्तौ संशयानस्योत्तरकालं विशेषोपलिप्सां प्रति यतनमीहा । ( धव. पु. ६, पृ. १४६ ) ; अवगृहीते तद्विशेषाकांक्षणमीहा । XXX का ईहा नाम ? संशयादूर्ध्वमवायादधस्तात् मध्यावस्थायां वर्तमानः विमर्शात्मकः प्रत्ययः हेत्ववष्टम्भबलेन समुत्पद्यमानः इहेति भण्यते । (धव. पु. १३, पृ. २१७ ); उत्पन्नसंशयविनाशाय ईहते चेष्टते अनया बुद्धया इति ईहा । ( धव. पु. १३, पृ. २४२ ) । ११. का ईहा ? श्रोग्गहणाणग्गहिए अत्थे विण्णाणा उपमाण - देस भासादिवि से साकांखणमहा । श्रग्गहादो उवरि अवायादो हेट्ठा जं गाणं विचारप्पयं समुप्पण्ण संदेह छिदण सहावमीहात्ति भणिदं होदि । ( जयध. १, पृ. ३३६ ) । १२. यदा हि सामान्येन स्पर्शनेन्द्रियेण स्पर्श सामान्यमागृहीतमनिर्देश्यादिरूपं तत उत्तरं स्पर्शभेदविचारणा हाभिधीयते इति । ( त. भा. सिद्ध. वृ. १-१५); तस्यैव (सामान्यानिर्देश्यस्वरूपस्य नामादिकल्पनारहितस्य ) स्पर्शादे: किमयं स्पर्श उतास्पर्श इत्येवं परिच्छेदिका ईहा । ( त. भा. सिद्ध. वृ. १- १७ ) ; हा तत्त्वान्वेषिणी जिज्ञासा । ( त. भा. सिद्ध. वृ. ७-६, पृ. ५९ ) । १३. श्रवग्रहगृहीतस्य वस्तुनो भेदमीहते । व्यक्तमीहा XXX ॥ ( त. इलो. १, ६, ३२); तद्गृहीतार्थसामान्ये यद्विशेषस्य कांक्षणम् । निश्चयाभिमुखं सेहा संशीतेभिन्नलक्षणा । (त. श्लो. १, १५, ३) । १४. तद्गृहीतवस्तुविशेषाकांक्षणमीहा । ( प्रमाणप. पू. ६८ ) । १५. अवग्रहाद् विशेषाकाङ्क्षा विशेषेहा । ( सिद्धिवि. टी. २-६, पृ. १३७) । १६. तदवगृहीतविशेषस्य 'देव - दत्तेन भवितव्यम्' इति भवितव्यता मुल्लिखन्ती प्रतीतिरीहा । ( प्रमाणनि. २ - २८ ) । १७. विसयाणं विसईणं संजोगाणंतरं हवे णियमा । ग्रवगहणाणं गहिदे विसेसकखा हवे ईहा ।। ( गो . जी. ३०७) । १८. तदुत्तर - ( अवग्रहोत्तर - ) कालभाविनी ईहा, हनमीहा चेष्टा कायवाङ्मनोलक्षणा । ( कर्म बि. पू. व्या. १३, पृ. ८) । १६. अवगृहीतार्थविशेषाकांक्षणमीहा । (प्र. न. त. २-८ ) । २०. अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् स्थाणुः पुरुषो वा, इत्यादि वस्तुधर्मावेषणात्मको वितर्क ईहा । (कवि.
For Private & Personal Use Only
www.jainelibrary.org