________________
उग्रतप] २४३, जैन-लक्षणावली
[उच्चगोत्र एण सुअंघदव्वग्गहणमिच्चादि । (धव. पु. ६, पृ. रवि पारिय तिण्णि उववासे करेदि । एवमेगुत्तर२०) । २. उक्तमवगृह्णातीत्ययं तु विकल्पः श्रोत्रा- वड्ढीए जाव जीविदंतं तिगुत्तीगुत्तो होदूण उववासे दिविषय एव, न सर्वव्यापीति । यत उक्तमुच्यते करेंतो उग्गुग्गतवो णाम । (धव. पु.६, पृ.८७)। शब्दः, स चाप्यक्षरात्मकः, तमवगृह्णातीति । (त. ३. तत्रोग्रतपसा द्विविधा उग्रोग्रतपसः अवस्थितोग्रभा. सिद्ध. व. १-१६)। ३. इतरस्य (उक्तस्य) तपसश्चेति । तत्रैकमुपवासं कृत्वा पारणं विधाय सर्वात्मना प्रकाशितस्य Xxx अवग्रहः । (त. द्विदिनमुपोष्य तत्पारणानन्तरं पुनरप्युपवासत्रयं कुर्वश्लो. १, १६, ४)। ४. नियमितगुणविशिष्टार्थ- न्ति । एवमेकोत्तरवृद्धया यावज्जीवं त्रिगुप्तिगुप्ताः ग्रहणमुक्तावग्रहः, यथा चक्षुरिन्द्रियेण धवलग्रह- सन्तो ये केचिदुपवसन्ति ते उग्नोग्नतपसः । (चा. णम् । (मूला. वृ. १२-१८७) । ५. तस्यैव परेणो- सा. पृ. ६८) । क्तस्य कर्परादे देरग्रहणम् उक्तावग्रहः । (त. सुख- १दीक्षा के उपवास को आदि करके बीच में पारणा बो. वृ.१-१६)। ६. अनुक्तं च अभिप्राये स्थितम्। करते हुए एक-एक अधिक उपवास को मरण-पर्यन्त xxxअनुक्तस्य अवग्रहः, तदितरस्योक्तस्याव- बढ़ाते हुए जीवन यापन करने को उग्रोग्रतप ऋद्धि ग्रहः । (त. वृत्ति श्रुत. १-१६)।
कहते हैं। १ नियमित गुणविशिष्ट द्रव्य के अथवा उसके एक उच्चगोत्र-१. यस्योदयात् लोकपूजितेषु कुलेषु वेश के ग्रहण करने को उक्तावग्रह कहते हैं। जैसे जन्म तदुच्चैर्गोत्रम् । (स. सि. ८-१२; त. वा. ८, चक्षु इन्द्रिय के द्वारा धवल अर्थ का ग्रहण अथवा १२, २, मूला. १२-१९७; त. सुखबो. ८-१२; त. घ्राण इन्द्रिय के द्वारा सुगन्ध द्रव्य का ग्रहण । वृत्ति श्रुत. ८-१२; भ. पा. मला. टी. २१२१)। उग्रतप-१. चतुर्थ-षष्ठाष्टम-दशम-द्वादश-पक्ष- २. उच्चर्गोत्रं देश-जाति-कुल-स्थान-मान-सत्कारैश्व
यद्युित्कर्षनिर्वतकम् । (त. भा. ८-१२) । ३. अस्स निवर्तका उग्रतपसः । (त. वा. ३-३६, पृ. २०३)। कम्मस्स उदएण उच्चागोदं होदि तं उच्चागोदं । २. पञ्चम्यां अष्टम्यां चतुर्दश्यां च प्रतिज्ञातोवासा गोत्रं कूलं वंशः सन्तानमित्येकोऽर्थः। (धव. पु. ६. अलाभद्वये त्रये वा तथैव निर्वाहयन्ति, एवंप्रकारा पृ. ७७); दीक्षायोग्यसाध्वाचाराणां साध्वाचारैः उग्रतपसः। (प्रा. योगिभक्ति टी. १५, पृ. २०३)। कृतसम्बन्धानाम् आर्यप्रत्ययाभिधान-व्यवहारनिबन्ध३. पञ्चम्यां अष्टम्यां चतुर्दश्यां च गृहीतोपवास- नानां पुरुषाणां सन्तान उच्चैर्गोत्रम, तत्रोत्पत्तिहेतुव्रता अलाभद्वये अलाभत्रये वा त्रिभिरुपवासश्चतुर्भि- कर्माप्युच्चैर्गोत्रम् । (धव. पु. १३, पृ. ३८६)। रुपवासः पञ्चभिरूपवासः कालं निर्गमयन्ति इत्येवं. ४. उत्तमजातित्वम्, प्रशस्यता, पूज्यत्वं चोच्चगोंप्रकाराः उग्रतपसः । (त. वृत्ति श्रुत. ३-३६)। त्रम् । (पंचसं. स्वो. बृ. ३-५, पृ. ११२) । ५. १ एक, दो, तीन, चार, पांच व पन्द्रह दिन तथा अधणी बुद्धिविउत्तो रूवविहीणो वि जस्स उदएणं । एक मास प्रादि का; इस प्रकार इन उपवासयोगों लोयम्मि लहइ पूयं उच्चागोयं तयं होइ।। (कर्मवि. में से किसी भी एक उपवास योग को प्रारम्भ कर ग. १५४)। ६. उच्चैर्गोत्रं पूज्यत्वनिबन्धनम् । मरण पर्यन्त उससे च्युत न होना, उसका बराबर (स्थाना. अभय. व. २, ४, १०५, पृ. ६२)। ७. उच्चनिर्वाह करना; इसका नाम उग्रतप ऋद्धि है। इस र्गोत्रं यदुदयादज्ञानी विरूपोऽपि सत्कुलमात्रादेव ऋद्धि के धारक साधु भी उग्रतप-उग्रतपस्वी- पूज्यते । (श्रा. प्र. टी. २५; धर्मसं. मलय. व. कहे जाते हैं।
६३२)। ८. उच्च णीचं चरणं उच्चं णीचं हवे उग्रोग्रतप-१. उग्गतवा दोभेदा उग्गोग्ग-प्रवट्रि- गोदं । (गो. क. १३)। ६. उत्तमजाति-कुलदुग्गतवणामा ॥ दिक्खोववासमादि कादणं एक्काहि- बल-रूप-तपऐश्वर्य-श्रुतलाभाख्यरष्टभिः प्रकारैर्वेद्यते एक्कपचएण। आमरणंतं जवणं होदि उग्गोग्गतव- इत्युच्चैर्गोत्रम् । (शतक. मल. हेम. वृ. ३७-३८, रिद्धी ॥ (ति. प. १०५०-५१)। २. उग्गतवा पृ. ५१)। १०. उच्चैर्नीचर्भवेद् गोत्रं कर्मोच्चैर्नीचदुविहा उग्गुग्गतवा अवट्ठिदुग्गतवा चेदि । तत्थ जो गोत्रकृत् । (त्रि. श. पु. च. २, ३, ४७४)। ११. एक्कोववासं काऊण पारिय दो उववासे करेदि, पुण- यदुदयवशात् उत्तम जाति-कुल-बल-तपोरूपैश्वर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org