________________
अनिष्टयोगात] ६४, जैन-लक्षणावली
[अनिःसृतावग्रह (त. भा. सिद्ध. वृ. १-१६) ।
अनिसष्ट-१. गृहस्वामिनाऽनियुक्तेन वा दीयते निश्रित का अर्थ है लिंग से जाना गया। जैसे वसतिः, यत्स्वामिनापि बालेन परवशवतिना दीयते जूही के फूलों का शीत, कोमल और स्निग्ध प्रादि सोभय्यनिसृष्टेति उच्यते। (भ. प्रा. विजयो. टी. रूप स्पर्श पूर्व में अनुभव में आया था, उस अनु- २३०) । २. अनिसृष्टमीशानीशाऽनभिमत्या यदमान रूप लिंग से उस विषय को न जानता हुमा र्यते । (प्राचा. सा. ८-३४)। ३. यद्बहुसाधाजब ज्ञान उत्पन्न होता है तब वह अनिश्रितावग्रह रणं अन्यैरदत्तं एको गृही दत्ते तदनिसृष्टम् । (गु. कहा जाता है।
गु. षट. स्वो. वृ. २०, पृ. ४६)। ४. सामान्य श्रेणीअनिष्टयोगार्त-१. आर्तममनोज्ञस्य सम्प्रयोगे भक्तकाद्येकस्य ददतोऽनिसृष्टम् । (प्राचारांग शी. तद्विप्रयोगाय स्मृतिसमन्वाहारः । (त. सू. १-३०)। वृ. २, १, २६६) । ५. यद् गोष्ठी भक्तादिसर्वैरदत्त२. अमणुण्णाणं सदाइविसयवत्थूण दोसम इलस्स। मननुमतं वा एकः कश्चित् साधुभ्यो ददाति तदनिधणियं विप्रोगचिंतणमसंपयोगाणुसरणं च ॥ (गु. सृष्टम् । (योगशा. स्वो. विव.१-३८)। ६. ईशागु. षट्. स्वो. व. २, पृ. ८)। ३. अमनोज्ञानां नीशानभिमतेन स्वाम्यस्वाम्यनभिमतेन यद्दीयते शब्दादीनां सम्प्रयोगे तद्विप्रयोगचिन्तनमसम्प्रयोग- तदनिसृष्टम् । (भावप्रा. टी. ९६)। ७. गृहस्वाप्रार्थना च प्रथमम । (योगशा. स्वो. विव. मिना अनियुक्तेन या दीयते यद ति] स्वामिनापि ३-७३)।
बालेन परवशवर्तिना दीयते तद् द्विविधमनिसृष्टम् । देखो अनिष्टसंयोगज प्रार्तध्यान ।
(कातिके. टी. ४४८-४६)। अनिष्टसंयोगज प्रार्तध्यान-१. अमनोज्ञानां विष- १ अनियुक्त -अनधिकारी-गृहस्वामी के द्वारा याणां सम्प्रयोगे तेषां विप्रयोगे यः स्मृतिसमन्वाहारो जो वसति दी जाती है, अथवा पराधीन बालक जैसे भवति तदातध्यानमाचक्षते । (त. भा. ६-३१)। स्वामी के द्वारा जो वसति दी जाती है, इसका नाम २. तस्य (अमनोज्ञस्य विष-कण्टकादेः) सम्प्रयोगे अनिसष्ट दोष है। स कथं नाम मे न स्यादिति सङ्कल्पश्चिन्ताप्रवन्धः अनिस्सरणात्मक तैजस-१. औदारिक-वैक्रियिस्मृतिसमन्वाहारः प्रथममार्तमित्याख्यायते । (स. काहारकदेहाभ्यन्तरस्थं देहस्य दीप्तिहेतुरनिस्सरणासि. ९-३०)। ३. अमनोज्ञस्योपनिपाते स कथं नाम त्मकम् । (त. वा. २, ४६, ८ पृ. १५३)। २. जं मे न स्यादिति संकल्पश्चिन्ताप्रबन्धः आर्तमित्या- तमणिस्सरणप्पयं तेजइयसरीरं तं भुत्तण्ण-पाणप्पाख्यायते । (त. वा. ६, ३०, २;त. श्लो. ९-३०)। चयं होदूण अच्छति अन्तो। (धव. पु. १४, प. ४. अमनोज्ञविषयविप्रयोगोपाये व्यवस्थापनं मनसो ३२८)। ४. अनिस्सरणात्मकं त्वौदारिकर्वक्रियिकानिश्चलमार्तध्यानम्, केनोपायेन वियोगः स्यादित्ये- हारकशरीराभ्यन्तरवति तेषां त्रयाणामपि दीप्तिहेतुकतानमनोनिवेशनमार्तध्यानमित्यर्थः । (त. भा. कम । (त. वत्ति श्रत. २-४८) । सिद्ध. वृ. ६-३१) । ५. क्रूरैय॑न्तर-चौर-वैरि-मनुजै- १ प्रौदारिक, वैक्रियिक और पाहारक शरीर के यालम गैरापदि प्राप्तायां गरलादिश्च महती भीतर स्थित जो शरीर देहदीप्ति का कारण है उसे तन्नाशचिन्ताऽऽपदा । संयोगो न भवेत्सदा कथमिति अनिस्सरणात्मक तैजस कहा जाता है। क्लेशातिनुन्नं मनश्चार्तध्यानमनिष्टयोगजनितं जातं अनिःसृतावग्रह-१. सुविशुद्ध श्रोत्रादिपरिणामात् दुरन्तैनसः ॥ (प्राचा. सा. १०-१५)। ६. विक्षिप्तः साकल्येनानुच्चारितस्य ग्रहणादनिःसृतमवगृह्णाति । अनिष्टसंयोगेन विक्षेपं व्याकुलतां प्राप्तः आकुल-व्या- त. वा. १, १६, १६, पृ. ६४, पं. ४); पञ्चवर्णकुलमनाः इति अनिष्टसंयोगाभिधानम् आर्तघ्यानम्। वस्त्रकम्बलचित्रपटादीनां सकृदेकदेशविषयपञ्चवर्ण (कार्तिके. टी. ४७३)।
ग्रहणात् कृत्स्नपञ्चवर्णेष्वदृष्टेष्वनिःसृतेष्वपि तद्व२ विष व कण्टक आदि अनिष्ट पदार्थों का संयोग विष्करणसामर्थ्यादनिःसृतमवगृह्णाति । अथवा होने पर उसके दूर करने के लिये मन में जो बार बार देशान्तरस्य पञ्चवर्णपरिणतंकवस्त्रादिकथनात् साकसंकल्प-विकल्प उठते हैं, इसे अनिष्टसंयोगज प्रार्त- ल्येनाकथितस्याप्येकदेशकथनेनैव तत्कृत्स्नपञ्चवर्णध्यान कहते हैं।
ग्रहणादनिःसृतम् । (त. वा. १, १६, १६, पृ. ६४,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org