________________
आध्यान ]
प्राध्यान- प्राध्यानं स्यादनुध्यानमनित्यत्वादिचि
न्तनैः । ( म. पु. २१-२८) ।
संसार, देह व भोगादि की अनित्यतादि के बार-बार चिन्तन को प्राध्यान कहते हैं ।
१६७, जैन- लक्षणावली
प्रान - सङ्ख्येया ग्रावलिका प्रातः, एक उच्छ्वास इत्यर्थ: । (षडशीति दे. स्वो वृ. ६६, पृ. १६५ ) । सङ्ख्यात श्रावली प्रमाण काल को प्रान (उच्छ्वास ) कहते हैं ।
प्रानति तथा पूजितसंयतस्य पञ्चाङ्गप्रणामकरणम् ग्रनतिः । (सा. ध. ५-४५ ) । दो हाथ, दो जानु और मस्तक इन पांच अंगों से प्रणाम करने को श्रानति कहते हैं । श्रान-पानपर्याप्ति - देखो उच्छ्वास निःश्वासपर्या - प्ति । उच्छ्वास - निःसरणशक्ते निष्पत्तिरानपानपर्याप्तिः । ( मूला. वृ. १२ - १६५ ) । उच्छ्वास के निकलने की शक्ति की उत्पत्ति का नाम श्रान-पान पर्याप्त है । आन-पानप्राण- १. उच्छ्वासपरावर्तोत्पन्नखेदरहितविशुद्धचित्प्राणाद्विपरीतसदृश श्रान-पानप्राणः । (बृ. द्रव्यसं . टी. ३) । २. उच्छ्वास - निःश्वासनामकर्मोदयसहितदेोदये सत्युच्छ्वास - निःश्वासप्रवृत्तिकारणशक्तिरूपान-पानप्राणः । (गो. जी. म. प्र. व जी. प्र. टी. १३१ ) ।
२ उच्छ्वास - निःश्वास नामकर्म के साथ शरीर नाम कर्म का उदय होने पर उच्छ्वास- निःश्वास प्रवृत्ति की कारणभूत शक्ति को श्रानपानप्राण कहते हैं । मानप्राण- १. असंख्येया आवलिका एक आनप्राणः, द्विपञ्चाशदधिकत्रिचत्वारिंशच्छतसंख्यावलिकाप्रमाण एक प्रानप्राण इति वृद्धसम्प्रदायः । तथा चोक्तम् - एगो प्राणापाणू तेयालीस सया उ बाव
| श्रावलियमाणं प्रणंतनाणीहिं णिद्दिट्ठो || ( सूर्य प्र. मलय. वृ. २०, १०५ - १०६ ) । २. प्रानप्राणौ उच्छ्वास- निःश्वासकालः । कल्पसूत्र विनय. वृ. ६–११८, पृ. १७३) । असंख्यात श्रावलियों का एक प्रान प्राण होता है । वृद्धसम्प्रदाय के अनुसार तेतालीस सौ बावन श्रावली प्रमाण प्रानप्राण होता है । प्रानप्रारणकाल — हृष्टस्य नीरोगस्य श्रम- बुभुक्षादिना निरुपकृष्टस्य यावता कालेनैतावुच्छ्वास-नि:
Jain Education International
[ श्रानयन
श्वासौ भवतः तावान् कालः आनप्राणः । ( जीवाजी. मलय. वृ. ३, २, १७८, पृ. ३४४ ) । देखो श्रानप्राण |
श्रानप्राणद्रव्यवर्गणा - प्राणपाणुव्वग्गणा णाम प्राणपादव्वाणि घेत्तूण आणपाणुत्ताए परिणामेंति जीवा । (कर्मप्र. चू. बं. क. गा. १६, पृ. ४१ ) । जिन पुद्गलवर्गणात्रों को ग्रहण कर जीव उन्हें श्वासोच्छवास के रूप में परिणमित करता है उन्हें श्रनप्राणद्रव्यवर्गणा कहते हैं ।
प्रानप्रारणपर्याप्ति - देखो मानपानपर्याप्ति व उच्छ्वासपर्याप्ति । प्रानप्राणपर्याप्तिः उच्छ्वासनिःश्वासयोग्यान् पुद्गलान् गृहीत्वा तथा परिणमय्याss प्राणतया विसर्जनशक्तिः । (स्थाना. अभय वृ. २, १७, ३, पृ. ५०) ।
उच्छ्वास- निःश्वास के योग्य पुद्गलों को ग्रहण कर और उनको उच्छ्वास - निःश्वास रूप से परिणमाकर श्रानप्राणरूप से विसर्जन की शक्ति का नाम श्रानप्राणपर्याप्त है ।
आनयन - १. श्रात्मना संकल्पिते देशे स्थितस्य प्रयोजनवशाद्यत्किञ्चिदानयेत्याज्ञापनमानयनम् । ( स. सि. ७-३१; त. वा. ७, ३१, १, चा. सा. पृ. ६) । २. अन्यमानयेत्याज्ञापनमानयनम् । (त. इलो. ७, ३१) । ३. प्रनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य सचेतनादिद्रव्यस्य विवक्षितक्षेत्रे प्रापणम्, सामर्थ्यात् प्रेष्येण, स्वयं गमने हि व्रतभङ्गः स्यात् परेण तु आनयने न व्रतभङ्गः स्यादिति बुद्धया प्रेष्येण यदा SSC सचेतनादिद्रव्यं तदाऽतिचारः । (योगशा. स्वो विव. ३ - ११७ ) । ४. तद्दशाद् बहिः प्रयोजनवशादिदमानयेत्याज्ञापनमानयनम् । ( रत्नक. टी. ४–६) । ५. आनयनं सीमहर्देशादिष्टवस्तुनः प्रेष्येण विवक्षितक्षेत्रे प्रापणम् । च शब्देन सीमबहिदेशे स्थितं प्रेष्यं प्रति इदं कुर्वित्याज्ञापनं वा । (सा. ध. स्व. टी. ५ - २७) । ६. प्रनयनं विवक्षितक्षेत्राद् विवक्षितक्षेत्रे बहिः स्थितस्य सचेतनादिद्रव्यस्य प्रापणम् । ( धर्मसं. मान. स्वो वृ. २- ५६, पृ. ११५) । ७. श्रात्मसंकल्पित देशस्थितेऽपि प्रतिषिद्धदेशस्थितानि वस्तूनि कार्यवशात्तद्वस्तुस्वामिनं कथयित्वा निजदेशमध्ये श्रानाय्य क्रय-विक्रयादिकं यत्करोति तदानयनम् । (त. वृत्ति श्रुत. ७-३१) । ८. श्रात्मसंकल्पिताद्देशाद् बहिः स्थितस्य वस्तुनः ।
For Private & Personal Use Only
www.jainelibrary.org