Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 319
________________ आर्तध्यान] २१०, जैन-लक्षणावली [प्रार्तध्यान कम्मणिज्जरा भवइ, अकुवमाणस्स य कम्मो- मोहाद् ध्यानं तदातमिति तत्प्रवदन्ति तज्ज्ञाः ॥ वचयो भवइ। (दशवं. चू. पृ. १८; उज्जुता- (दशवै. नि. हरि. वृ. १-४८)। ७. ऋतं दुःखं भावो प्रज्जवं । (दशव. च.प. २३३)। ६. परस्मि- तन्निमित्तो ढाध्यवसायः, ऋते भवमातम, क्लिष्टनिकृतिपरेऽपि मायापरित्यागः प्रार्जवम् । (दशवै. मित्यर्थः। (ध्यानश. ५-पाव. हरि. व. पु. ५८४)। नि. हरि. व. १०-३४६)। ७. जो चितेइ ण वंकं ८. इष्टेतरवियोगादिनिमित्तं प्रायशो हि तत् । यथाकुणदि ण वंकं ण जंपए वंकं । ण य गोवदि णिय- शक्त्यपि हेयादावप्रवृत्त्यादिवजितम् ।। उद्वेगकृद्विदोसं अज्जवधम्मो हवे तस्स ॥ (कार्तिके. ३९६)। षादाढयमात्मघातादिकारणम् । आर्तध्यानं xx ८. आकृष्टान्तद्वयसूत्रवद्वक्रताऽभाव आर्जवम् । (भ. X॥ (हरि. अष्टक. १०,२-३)। ६. ऋतमर्दनप्रा. विजयो. टी. ४६)। ६. वाङ्मनःकाययोगा- मातिर्वा, तत्र भवमार्तम् । ऋतं दुःखम्, अथवा अर्दनामवक्रत्वं तदार्जवम् । (त. सा. ६-१६)। १०. नमातिर्वा, तत्र भवमार्तम् ।। (त. वा. ६, २८, १)। आर्जवं मायोदयनिग्रहः । (औपपा. अभय. व. १६, १०. तत्रातिरर्दनं बाधा ह्यात तत्र भवं पुनः । सुकृष्ण३३)। ११. योगस्य कायवाङ्मनोलक्षणस्यावक्रता- नील-कापोतलेश्याबलसमुद्भवम् ।। (ह. पु. ५६-४)। ऽऽर्जवमित्युच्यते । (चा. सा. पृ २८)। १२. ऋजो- ११. अातं दुःखभवं दुःखानुबन्धि चेति । (त. भा. र्भाव आर्जवं मनोवाक्कायानामवक्रता। (मूला. वृ. सिद्ध. ६-२६); आतिश्च दुःखं शारीरं मानसं ११-५)। १३. चित्तमन्वेति वाग येषां वाचमन्वेति चानेकप्रकारम, तस्यां भवमातं ध्यानम् । (त. भा. च क्रिया। स्वपरानुग्रहपराः सन्तस्ते विरला: कलौ॥ सिद्ध.व.-३१)। १२. ऋतमर्दनतिर्वा, ऋते (अन. घ. ६-२०)। १४. अज्जवो य अमाइत्तर भवमार्तमतौ भवमार्तमिति वा दुःखभावं प्रार्थनाXx। (ग. गु. षट्. स्वो. वृ. १३, पृ. ३८)। भाव वेत्यर्थः। (त. श्लो. ६-२८)। १३. अट १५. मनोवचन-कायकर्मणामकौटिल्यमार्जवम् । (त. तिव्वकसायं xxx || दु:खयरविसयजोए केम वृत्ति श्रुत. ६-६)। १६. ऋजुरवक्रमनोवाक्काय- इमं चयदि इदि विचितंतो। चेदि जो विक्खित्तो कर्मा, तस्य भावः कर्म वा आर्जवम्, मनोवाक्काय- अज्झाणं हवे तस्स ॥ मणहरविसयविनोगे कह तं विक्रियाविरहो मायारहितत्वम् । (सम्बोधस. वृ. पावेमि इदि वियप्पो जो । संतावेण पयट्टो सो चिय १६०, पृ. १७; धर्मसं. मान. स्वो. वृ. ३-४३, पृ. अटें हवे ज्झाणं ॥ (कार्तिके. ४७१, ४७३-७४)। १२८)। १४. तंबोल-कुसुम-लेवण-भूसण-पियपुत्तचिंतणं अट्ट। १ कुटिलता को छोड़कर निर्मल अन्तःकरण से (ज्ञा. सा. पद्म. ११)। १५. राग-द्वेषोदय प्रकर्षादिप्रवृत्ति करना प्रार्जव धर्म कहलाता है, जो मुनि के न्द्रियाधीनत्वराग-द्वेषोद्रेकात् प्रियसंयोगाऽप्रियवियोगसम्भव है। वेदना-मोक्षण-निदानाकांक्षणरूपमार्तम् ॥ (पंचा. का. प्रार्तध्यान-१. अमणुण्णसंपयोगे इट्ठविरोए परि- अमृत, वृ. १४०)। १६. प्रियभ्रंशेऽप्रियप्राप्तौ निदाने स्सहणिदाणे । अटें कसायसहियं झाणं भणियं समा- वेदनोदये । पातं कषायसंयुक्तं ध्यानमुक्तं समासतः।। सेण ॥ (भ. प्रा. १७०२)। २. अमणुण्णजोग-इट्ठ- (त. सा. ७-३६) । १७. ऋते भवमथार्तं स्यादसद्विप्रोग-परीषह-णिदाणकरणेसु । अट कसायसहियं ध्यानं शरीरिणाम् । दिग्मोहान्मत्ततातुल्यमविद्याझाणं भणिदं समासेण ॥ (मला. ५-१९८)। ३. वासनावशात् ॥ (ज्ञानार्णव २५-२३)। १८. ऋतं आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वा- दुःखम, तस्य निमित्तं तत्र वा भवम्, ऋते वा हारः। विपरीतं मनोज्ञस्य ।। वेदनायाश्च ।। निदानं पीडिते भवमातं ध्यानम्। (स्थाना. अभय. व. ४, च ।। (त. सू. ६, ३०-३३)। ४. ऋतं दुःखम्, अर्द- १, २४७)। १६. तत्रात मनोज्ञामनोज्ञेषु वस्तुषु नमतिर्वा, तत्र भवमार्तम् । (स. सि. ९-२८, त. वियोग-संयोगादिनिवन्धनचित्तविक्लवलक्षणम् । (स. सुखबो. ६-२८; त. वत्ति श्रत. ९-२८)। ५. तत्थ मवा. अभय.व. ४)। २०. तत्र ऋतं द:खंत संकिलिट्ठज्झवसानो अटें । (दशवं. चू. पृ. २६)। भवमार्तम्, यद्वा अतिः पीडा यातनं च, तत्र भवमा६. राज्योपभोगशयनासनवाहनेषु स्त्रीगन्धमाल्य- तम् । (योगशा. स्वो. विव. ३-७३)। २१. स्वदेशमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति त्यागात् द्रव्यनाशात् मित्रजनविदेशगमनात् कमनीय Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446