________________
आर्तध्यान] २१०, जैन-लक्षणावली
[प्रार्तध्यान कम्मणिज्जरा भवइ, अकुवमाणस्स य कम्मो- मोहाद् ध्यानं तदातमिति तत्प्रवदन्ति तज्ज्ञाः ॥ वचयो भवइ। (दशवं. चू. पृ. १८; उज्जुता- (दशवै. नि. हरि. वृ. १-४८)। ७. ऋतं दुःखं भावो प्रज्जवं । (दशव. च.प. २३३)। ६. परस्मि- तन्निमित्तो ढाध्यवसायः, ऋते भवमातम, क्लिष्टनिकृतिपरेऽपि मायापरित्यागः प्रार्जवम् । (दशवै. मित्यर्थः। (ध्यानश. ५-पाव. हरि. व. पु. ५८४)। नि. हरि. व. १०-३४६)। ७. जो चितेइ ण वंकं ८. इष्टेतरवियोगादिनिमित्तं प्रायशो हि तत् । यथाकुणदि ण वंकं ण जंपए वंकं । ण य गोवदि णिय- शक्त्यपि हेयादावप्रवृत्त्यादिवजितम् ।। उद्वेगकृद्विदोसं अज्जवधम्मो हवे तस्स ॥ (कार्तिके. ३९६)। षादाढयमात्मघातादिकारणम् । आर्तध्यानं xx ८. आकृष्टान्तद्वयसूत्रवद्वक्रताऽभाव आर्जवम् । (भ. X॥ (हरि. अष्टक. १०,२-३)। ६. ऋतमर्दनप्रा. विजयो. टी. ४६)। ६. वाङ्मनःकाययोगा- मातिर्वा, तत्र भवमार्तम् । ऋतं दुःखम्, अथवा अर्दनामवक्रत्वं तदार्जवम् । (त. सा. ६-१६)। १०. नमातिर्वा, तत्र भवमार्तम् ।। (त. वा. ६, २८, १)। आर्जवं मायोदयनिग्रहः । (औपपा. अभय. व. १६, १०. तत्रातिरर्दनं बाधा ह्यात तत्र भवं पुनः । सुकृष्ण३३)। ११. योगस्य कायवाङ्मनोलक्षणस्यावक्रता- नील-कापोतलेश्याबलसमुद्भवम् ।। (ह. पु. ५६-४)। ऽऽर्जवमित्युच्यते । (चा. सा. पृ २८)। १२. ऋजो- ११. अातं दुःखभवं दुःखानुबन्धि चेति । (त. भा. र्भाव आर्जवं मनोवाक्कायानामवक्रता। (मूला. वृ. सिद्ध. ६-२६); आतिश्च दुःखं शारीरं मानसं ११-५)। १३. चित्तमन्वेति वाग येषां वाचमन्वेति चानेकप्रकारम, तस्यां भवमातं ध्यानम् । (त. भा. च क्रिया। स्वपरानुग्रहपराः सन्तस्ते विरला: कलौ॥ सिद्ध.व.-३१)। १२. ऋतमर्दनतिर्वा, ऋते (अन. घ. ६-२०)। १४. अज्जवो य अमाइत्तर भवमार्तमतौ भवमार्तमिति वा दुःखभावं प्रार्थनाXx। (ग. गु. षट्. स्वो. वृ. १३, पृ. ३८)। भाव वेत्यर्थः। (त. श्लो. ६-२८)। १३. अट १५. मनोवचन-कायकर्मणामकौटिल्यमार्जवम् । (त. तिव्वकसायं xxx || दु:खयरविसयजोए केम वृत्ति श्रुत. ६-६)। १६. ऋजुरवक्रमनोवाक्काय- इमं चयदि इदि विचितंतो। चेदि जो विक्खित्तो कर्मा, तस्य भावः कर्म वा आर्जवम्, मनोवाक्काय- अज्झाणं हवे तस्स ॥ मणहरविसयविनोगे कह तं विक्रियाविरहो मायारहितत्वम् । (सम्बोधस. वृ. पावेमि इदि वियप्पो जो । संतावेण पयट्टो सो चिय १६०, पृ. १७; धर्मसं. मान. स्वो. वृ. ३-४३, पृ. अटें हवे ज्झाणं ॥ (कार्तिके. ४७१, ४७३-७४)। १२८)।
१४. तंबोल-कुसुम-लेवण-भूसण-पियपुत्तचिंतणं अट्ट। १ कुटिलता को छोड़कर निर्मल अन्तःकरण से (ज्ञा. सा. पद्म. ११)। १५. राग-द्वेषोदय प्रकर्षादिप्रवृत्ति करना प्रार्जव धर्म कहलाता है, जो मुनि के न्द्रियाधीनत्वराग-द्वेषोद्रेकात् प्रियसंयोगाऽप्रियवियोगसम्भव है।
वेदना-मोक्षण-निदानाकांक्षणरूपमार्तम् ॥ (पंचा. का. प्रार्तध्यान-१. अमणुण्णसंपयोगे इट्ठविरोए परि- अमृत, वृ. १४०)। १६. प्रियभ्रंशेऽप्रियप्राप्तौ निदाने स्सहणिदाणे । अटें कसायसहियं झाणं भणियं समा- वेदनोदये । पातं कषायसंयुक्तं ध्यानमुक्तं समासतः।। सेण ॥ (भ. प्रा. १७०२)। २. अमणुण्णजोग-इट्ठ- (त. सा. ७-३६) । १७. ऋते भवमथार्तं स्यादसद्विप्रोग-परीषह-णिदाणकरणेसु । अट कसायसहियं ध्यानं शरीरिणाम् । दिग्मोहान्मत्ततातुल्यमविद्याझाणं भणिदं समासेण ॥ (मला. ५-१९८)। ३. वासनावशात् ॥ (ज्ञानार्णव २५-२३)। १८. ऋतं आर्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृतिसमन्वा- दुःखम, तस्य निमित्तं तत्र वा भवम्, ऋते वा हारः। विपरीतं मनोज्ञस्य ।। वेदनायाश्च ।। निदानं पीडिते भवमातं ध्यानम्। (स्थाना. अभय. व. ४, च ।। (त. सू. ६, ३०-३३)। ४. ऋतं दुःखम्, अर्द- १, २४७)। १६. तत्रात मनोज्ञामनोज्ञेषु वस्तुषु नमतिर्वा, तत्र भवमार्तम् । (स. सि. ९-२८, त. वियोग-संयोगादिनिवन्धनचित्तविक्लवलक्षणम् । (स. सुखबो. ६-२८; त. वत्ति श्रत. ९-२८)। ५. तत्थ मवा. अभय.व. ४)। २०. तत्र ऋतं द:खंत संकिलिट्ठज्झवसानो अटें । (दशवं. चू. पृ. २६)। भवमार्तम्, यद्वा अतिः पीडा यातनं च, तत्र भवमा६. राज्योपभोगशयनासनवाहनेषु स्त्रीगन्धमाल्य- तम् । (योगशा. स्वो. विव. ३-७३)। २१. स्वदेशमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति त्यागात् द्रव्यनाशात् मित्रजनविदेशगमनात् कमनीय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org