Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
पालुंछन]
२१३, जैन-लक्षणावली
[आलोचन
खींचते हए खड़े होने को प्रालीढस्थान कहते हैं। निषण्णाय प्रसन्नमनसे विदितदेश-कालस्य शिष्यस्य पालु छन-कम्म-महीरुहमूलच्छेदसमत्थो सकीय- सविनयेनात्मप्रमादनिवेदनं दशभिर्दोषविवजितमालोपरिणामो। साहीणो समभावो पालंछणमिदि समु- चनमित्याख्यायते । (त. वा. ६, २२, २)। ६. प्राद्दिढें ।। (नि. सा. ११०) ।
लोचनं मर्यादया गुरोनिवेदनं पिण्डिताख्यानस्य । (त. कर्मरूप वृक्ष के मलोच्छेद करने में समर्थ ऐसे स्व- भा. हरि. व.-२२)। ७. पालोचनं मर्यादनं मर्याकीय स्वाधीन समभावरूप परिणाम को पालुंछन दया गुरोनिवेदनम् । (त. भा. सिद्ध. वृ. ६-२२)। कहते हैं।
८. पालोचनं प्रमादस्य गुरवे विनिवेदनम् । (त. सा. प्रालेपनबन्ध-देखो अल्लीवणबन्ध । कुडयप्रासा- ७-२२)। ६. एकान्तनिषण्णायापरिश्राविणं दादीनां मृत्पिण्डेष्टकादिभिः प्रलेपदानेनान्योन्यालेप- रहस्याय गुरवे प्रसन्नमनसे विद्यायोग्योपकरणग्रहणानादर्पणादालेपनबन्धः । (त. वा. ५, २४, ६)। दिष प्रश्नविनयमन्तरेण प्रवृत्तस्य विदितदेश-कालस्य भित्ति व भवन आदि के मिट्टी व ईंट आदि से लेप शिष्यस्य सविनयमात्मप्रमादनिवेदनमालोचनमित्युदेने से जो परस्परमें एकरूपता होती है उसे पालेपन- च्यते । (चा. सा. पृ. ६१)। १०. पालोचनं गुरुबन्ध कहते हैं।
निवेदनम्। (स्थाना. अभय. व. ३, ३, १६८)। आलोकितपान-भोजन-१. पालोकितपानभोजन- ११. आलोचनं दशदोषविवजितं गुरवे प्रमादनिवेमिति प्रतिगेहं पात्रमध्यपतितपिण्डश्चक्षुराधुपयुक्तेन दनमालोचनम् । (मला. व. ११-१६)। १२. तत्रा.' प्रत्यवेक्षणीयस्तत्समुत्थागन्तुकसत्त्वसंरक्षणार्थमागत्य च लोचनं गुरोः पुरतः स्वापराधस्य प्रकटनम् । तच्चाप्रतिश्रयं भूयः प्रकाशवति प्रदेशे स्थित्वा सुप्र [त्यसेवनानुलोम्येन प्रायश्चित्तानुलोम्येन च । प्रासेवनावेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन नुलोम्यं येन क्रमेणातिचार आसेवितस्तेनैव क्रमेण बल्गनीयम् । (त. भा. सिद्ध. व. ७-३)। २. प्रा- गुरोः पुरतः प्रकटनम् । प्रायश्चित्तानुलोम्यं च गीतालोक्यते स्मालोकितम् । पानं च भोजनं च पानभो- र्थस्य शिष्यस्य भवति । (योगशा. स्वो. विव. ४-६०, जनम् । आलोकितं च तत्पानभोजनं चालोकित- प्र.३१२)। १३. तत्र गुरवे स्वयं कृतवर्तमानप्रमादपानभोजनम् ॥ (त. सुखबो. ७-४)। ३. पानं च निवेदनं निर्दोषमालोचनम् । (त. सुखबो. वृ. ६-२२, भोजनं च पान-भोजने, आलोकिते सूर्यप्रत्यक्षेण पुनः पृ. २१६)। १४. पालोचनं सत्कर्मणां वर्तमानशुपुननिरीक्षिते ये पान-भोजने ते आलोकितपान- भाशुभकर्मविपाकानामात्मनोऽत्यन्तभेदेनोपलम्भनम् । भोजने । अथवा पानं च भोजनं च पानभोजनं समा- अन. ध. स्वो. टी. ८-६४)। १५. पाङ मर्यादाहारो द्वन्द्वः। आलोकितं च तत् पानभोजनं च पालो- याम् । सा च मर्यादा इयम्--जह कितपानभोजनम् । (त. वृत्ति श्रुत. ७-४) । कज्जमकज्ज उज्जुए भणइ । तं तह पालोएज्जा २ प्रकाश में देख कर भोजन-पान करने को आलोकित- माया-मयविप्पमुक्को य । अनया मर्यादयाxxx पान-भोजन कहते हैं।
लोकनं लोचना प्रकटीकरणम् आलोचनम्, गुरोः अालोचन -देखो आलोचना। १. सुहमसुहम्- पुरतो वचसा प्रकटीकरणमिति भावः । यत् प्रायदिणं संपडिय अणेयवित्थरविसेसं । तं दोसं जो श्चित्तमालोचनामात्रेण शुद्धयति तदालोचनाहतया चेददि स खलु आलोयणं चेदा॥ (समयप्रा. ४०५)। कारणे कार्योपचारादालोचनम् । (व्यव. भा. मलय. २. जो पस्सदि अप्पाणं समभावे संठवित्त परिणाम। वृ. १-५३, पृ. २०)। १६. एकान्तनिषण्णाय आलोयणमिदि जाणह परमजिणंदस्स उवएसं ॥ (नि. प्रसन्नचेतसे विज्ञातदोष-देश-कालाय गुरवे तादृशेन सा. १०६) । ३. तत्र गुरवे प्रमादनिवेदनं दशदोष- शिष्येण विनयसहितं यथाभवत्येवमवञ्चनशीलेन विवजितमालोचनम् । (स. सि. ९-२२; त. श्लो. शिशुवत्सरलबुद्धिना प्रात्मप्रमादप्रकाशनं निवेदन६-२२)। ४. पालोचनं विवरणं प्रकाशनमाख्यानं माराधनाभगवतीकथितदशदोषरहितमालोचनम् । प्रादुःकरणमित्यनर्थान्तरम् । (त. भा. ६-२२)। (त. वृत्ति श्रुत. ६-२२; कातिके. टी. ४४६)। ५. तत्र गुरवे प्रमादनिवेदनं दशदोषजितमालोच- १७. गुरोरने स्वप्रमादनिवेदनं दशदोषरहितमालोचनम् । तेषु नवसु प्रायश्चित्तविकल्पेषु गुरवे एकान्ते नम् । (भावप्रा. टी. ७८) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446