Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 325
________________ आवश्यककरण] २१६, जैन-लक्षणावली _ [आवश्यकापरिहाणि आवासं करेति दसण-णाण-चरणगुणाण तग्हा तं चैकार्थः, निरवयवा सम्पूर्णाऽखण्डिता भवति नियुआवासं, अहवा तक्करणातो णाणादिया गुणा आव- क्तिः । आवश्यकानां निर्यक्तिः अावश्यकनिर्यवितसिंति त्ति आवासं, अहवा आ मज्जायाते पसत्थभाव- रावश्यकसम्पूर्णोपायः । अहोरात्रमध्ये साधूनां यदाणातो आवासं, अहवा आ मज्जाए वस आच्छादने चरणं तस्यावबोधकं पृथक् पृथक् स्तुतिरूपेण "जयति पसत्थगुणेहि अप्पाणं छादेतीति पावासं । (अनुयो. भगवानित्यादि" प्रतिपादकं यत्पूर्वापराविरुद्धं शास्त्रं चू. पृ. १४)। ४. श्रमणादिना अहोरात्रस्य मध्ये न्याय आवश्यकनियुक्तिरित्युच्यते । (मूला. वृ. ७, यस्मादवश्यं क्रियते तस्मादावश्यकम् । (अनुयो. १४)। ५. यस्मात् सूत्रे निश्चयेनाधिक्येन साधु वा मल. हेम. व. २८, पृ. ३१) । ५. अवश्यं कर्तव्य- आदौ वा युक्ताः सम्बद्धा निर्युक्ताः, निर्युक्ता एव मावश्यकम्, अथवा गुणानामावश्यमात्मानं करोती- सन्तस्ते श्रुताभिधेया जीवाजीवादयोऽर्था अनया त्यावश्यकम्, यथा अन्तं करोतीत्यन्तकः। अथवा प्रस्तुतनियुक्त्या बद्धा व्यवस्थापिताः, व्याख्याता 'वस निवासे' इति गुणशून्यमात्मानमावासयति गुणे- इति यावत्, तेनेयं भवति नियुक्तिः । नियुक्तानां रित्यावासकम्, गुणसान्निध्यमात्मानं करोतीति सूत्रे प्रथममेव सम्बद्धानां सतामर्थानां व्याख्यारूपा भावार्थः । (प्राव. हरि. वृ. पृ. २१; अनुयो. हरि. युक्तिर्योजनम् । नियुक्तियुक्तिरिति प्राप्ते शाकपाथिवृ. पृ. ३; अनुयो. मल. हेम. वृ. ८, पृ. १०-११)। वादिदर्शनात् युक्तलक्षणस्य पदस्य लोपात् नियु२ श्रमण (मुनि) और श्रावक दिन-रात के भीतर क्तिरिति भवति । (प्राव. नि. मलय. वृ. ८८)। जिस विधि को अवश्यकरणीय समझ कर किया १ 'निर' का अर्थ निरवयव या सम्पूर्ण और युक्ति करते हैं उसका नाम आवश्यक है। ___का अर्थ उपाय है। तदनुसार सम्पूर्ण या अखण्डित पावश्यक करण-अन्ये 'आउस्सियकरणं' इति उपाय को नियुक्ति जानना चाहिए। ४ साधु ब्रुवते । तत्राप्ययमन्वर्थः-आवश्यकेन अवश्यंभावेन साध्वियों के देवसिक और रात्रिक आवश्यक कर्तव्यों .....करणमावश्यककरणम् । तथाहि-समुदघातं केचित् के प्रतिपादन करने वाले शास्त्र को प्रावश्यक कुर्वन्ति, केचिच्च न कुर्वन्ति । इदं त्वावश्यकरणं नियुक्ति कहते हैं। सर्वेऽपि केवलिनः कुर्वन्तीति । (प्रज्ञाप. मलय. व. अावश्यकापरिहारिण-१. षण्णामावश्यकक्रियाणां ३६-३४५, प. ६०४-५, पंचसं. मलय. व. १५, यथाकालं प्रवर्तनमावश्यकापरिहाणिः। (स. सि. ६, .. पृ. २८)। २४) । २. षण्णामावश्यकक्रियाणां यथाकालप्रवर्तनजिस क्रिया को अवश्य-अनिवार्यरूप से-किया मावश्यकापरिहाणिः । षडावश्यकक्रिया:-सामाजाता है उसे अावश्यककरण कहते हैं। जैसे- यिक चतुर्विशतिस्तव: वन्दना प्रतिक्रमणं प्रत्याख्यानं केलिसमधात को कितने ही केवली किया करते कायोत्सर्गश्चेति । तत्र सामायिकं सर्वसावद्ययोगनिहैं और कुछ नहीं भी किया करते हैं, पर इस पाव- वृत्तिलक्षणं चित्तस्यैकत्वेन ज्ञाने प्रणिधानम्। चतुश्यककरण को तो सभी केवली किया करते हैं। विशतिस्तव: तीर्थकरगुणानुकीर्तनम् । वन्दना त्रिशु आवश्यकनियुक्ति-१. जुत्ति त्ति उवाय त्ति य द्विः द्वयासना चतुःशिरोऽवनतिः द्वादशावर्तना । णिरवयवा होदि णिज्जुत्ती ॥ (मूला. ७-१४)। अतीतदोषनिवर्तनं प्रतिक्रमणम्, अनागतदोषापोहनं २. णिज्जुत्ता ते अत्था जं बद्धा तेण होइ णिज्जुत्ति । प्रत्याख्यानम्, परिमितकालविषया शरीरे ममत्वनि(प्राव. नि. ८८) । ३. निश्चयेन सर्वाधिक्येन प्रादौ वृत्तिः कायोत्सर्गः । इत्येतासां षण्णामावश्यकक्रियावा युक्ता निर्युक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुत- णां थथाकालप्रवर्तनम् अनौत्सुक्यं आवश्यकाऽपरिविषयाः, ते ह्या निर्युक्ता एव सूत्रे, यत् यस्मात् हाणिरिति परिभाष्यते । (त. वा. ६, २४, ११; बद्धा सम्यग् अवस्थापिताः योजिता इति यावत्, ते नेयं त. सुखबो. वृ. ६-२४)। ३. एदेसि (समदा-थवनियुक्तिः । निर्युक्तानां युक्तिनियुक्तिरिति प्राप्ते वंदण-पडिक्कमण-पच्चक्खाण-विनोसग्गाणं) छण्ण यूक्तशब्दस्य लोपः क्रियते-उष्ट्रमुखी कन्येति यथा, आवासयाणं अपरिहीणदा अखंडदा आवासयापरिहीनिर्युक्तार्थव्याख्या नियुक्तिरिति हृदयम् । (प्राव. णदा । (धव. पु. ८, पृ.८५) । ४. अावश्यकक्रियानि. हरि. वृ. ८८) । ४. युक्तिरिति उपाय इति णां षण्णां काले प्रवर्तनं नियते । तासां साऽपरि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446