Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 345
________________ इन्द्रियप्रत्यक्ष ] विषयों में राम और दोष के नहीं करने को इन्द्रियप्रणिधि कहते हैं । इन्द्रियप्रत्यक्ष - १. तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं यदलैङ्गिकं शब्दादिज्ञानं तदिन्द्रिप्रत्यक्षं व्यावहारिकम् । (अनुयो. चू. पू. ७४; अनुयो. हरि. वृ. पृ. १०० ) । २. इन्द्रियाणां प्रत्यक्षमिन्द्रियप्रत्यक्षम् । (नन्दी. हरि. वृ. १०, पृ. २०) । ३. इन्द्रियप्रत्यक्षं देशतो विशद मविसंवादकं प्रतिपत्तव्यम् । ( प्रमाणप. पू. ६८ ) | ४. हिताहिताप्तिनिर्मुक्तिक्षममिन्द्रियनिर्मितम् । यद्दे - शतोऽर्थज्ञानं तदन्द्रियाध्यक्षमुच्यते ।। ( न्यायवि. वि. १, ३, ३०८, पृ. १०५ ) । ५. तत्रेन्द्रियस्य चक्षुरादेः कार्यं यद्बहिर्नीलादिसंवेदनं तदिन्द्रियप्रत्यक्षम् । (प्रमाणनि. २, पु. ३३) । ६. स्पर्शनादीन्द्रियव्यापारप्रभवमिन्द्रियप्रत्यक्षम् । (लघीय. अभय वृ. ६१, पृ. ८२ ) । ७. अत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं सहकारिकारणं यस्योत्पत्सोस्तदलिङ्गकं शब्द रूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । (अनुयो मल. हेम. वृ. पृ. २११) । ८. इन्द्रियप्राधान्यादनिन्द्रियबलाघानादुपजातमिन्द्रियप्रत्यक्षम् । (प्र. र. मा. २ - ५) । ४. श्रोत्रादि इन्द्रियों से उत्पन्न होने वाला जो अर्थज्ञान हित की प्राप्ति और श्रहित के परिहार में समर्थ होता हुआ देशतः विशद ( स्पष्ट ) होता है उसे इन्द्रियप्रत्यक्ष कहते हैं । इन्द्रियवशार्तमररण- १. इन्द्रियवशार्तमरणं यत् तत्पंचविधमिन्द्रियविषयापेक्षया । सुरैर्नरैस्तिर्यग्भिरजीवैश्च कृतेषु तत-वितत घन-सुषिरेषु मनोज्ञेषु रक्तो मनोज्ञेषु द्विष्टो मृतिमेति । तथा चतुःप्रकारे ग्राहारे रक्तस्य द्विष्टस्य वा मरणम्, पूर्वोक्तानां सुर-नरादीनां गन्धे द्विष्टस्य रक्तस्य वा मरणम्, तेषामेव रूपे संस्थाने वा रक्तस्य द्विष्टस्य वा मरणम्, तेषामेव स्पर्श रागवतो द्वेषवतो वा मरणम् । (भ. श्री. विजयो. टी. २५) । २. इंदियत्रिसयवसगया मरंति जे तं वस तु । ( प्रव. सारो. १०१०) । १ पांच इन्द्रियों के इष्ट विषयों में अनुरक्त और अनिष्ट विषयों में द्वेष को प्राप्त हुए प्राणी के मरण को इन्द्रियवशार्तमरण कहा जाता है। इन्द्रियसंयम - १. शब्दादिष्वन्द्रियार्थेषु रागानभिष्वंग: । (त. वा. ६, ६, १४) । २. इन्द्रियविषयराग-द्वेषाभ्यां निवृत्तिरिन्द्रियसंयमः । (भ. प्रा. विजयो. टी. ४६ ) । ३. इन्द्रियादिषु श्रर्थेषु [ इन्द्रिया Jain Education International [ इषुगलि र्थेषु ] रागानभिष्वंग इन्द्रियसंयमः । (चा. सा. पृ. ३२) । ४. पञ्चानामिन्द्रियाणां च मनसश्च निरोधनात् । स्यादिन्द्रियनिरोधाख्यः संयमः प्रथमो मतः । (पंचाध्यायी २ - १११५) । १ पांचों इन्द्रियों के विषयों में राग-द्वेष के अभाव को इन्द्रियसंयम कहते हैं । इन्द्रियसुख-जं णोकसाय - विग्घचउक्काण बलेण सादपदी | सुहपयडीणुदयभवं इंदियतोसं हवे सोक्खं ॥ (क्ष. सा. ६११) । नोकषाय और श्रन्तराय की लाभादि चार प्रकृतियों के बल से व सातावेदनीय श्रादि पुण्य प्रकृतियों के उदय से जो इन्द्रियजनित सन्तोष उत्पन्न होता है उसे इन्द्रियसुख कहते हैं । इन्द्रियासंयम - १. तत्थ इंदियासंजमो छव्विहो परिस-रस-रूप-गंध-सद्द-गोइंदियासंजम भेएण । (घव. पु. ८, पृ. २१) । २. रसविषयानुरागात्मकः इन्द्रि - यासंयमः । (भ. श्री. विजयो. टी. २१३) । ३. यः स्पर्शन-रसन-घ्राण-चक्षुः श्रोत्रलक्षणानां मनश्च स्पर्शरस- गन्ध-वर्ण- शब्दलक्षणेषु स्वेच्छाप्रचारः स इन्द्रियासंयमः । ( श्रारा. सा. टी. ६) । ३ पांचों इन्द्रियों के विषयों में स्वच्छन्द प्रवृत्ति करने को इन्द्रियासंयम कहते हैं । इन्द्रियभेद से उस असंयम के भी छह भेद हो जाते हैं । २३६, जैन-लक्षणावली इभ्य - १. इभ्य: प्रर्थवान्, स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येत्यावताऽर्थेनेति । ( अनुयो. हरि. वृ. सू. १६, पृ. १६) । २. इभमर्हतीतीभ्यो धनवान् । (प्रज्ञाप. मलय. वृ. १६- २०५, पृ. ३३० ) । ३. इभो हस्ती, तत्प्रमाणं द्रव्यमर्हतीतीभ्यः यत्सत्कपुञ्जीकृत हिरण्य - रत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वाइभ्य इत्यर्थः । (जीवाजी. मलय. वृ. ३, २, १४७) । ४. इभमर्हतीति इभ्यः, यस्य सत्कसुवर्णादिद्रव्यपुञ्जनान्तरितो हुस्त्यपि न दृश्यते सः अभ्यधिकद्रव्यो वेत्यर्थः । (बृहत्क. क्षे. वृ. १२०९ ) । १ जिसके पास संचित सुवर्ण - रत्नादि की राशि से अन्तरित हाथी भी दिखाई न दे उस प्रति धनवान् पुरुष को इभ्य कहते हैं । इषुगति - ऋज्वी गतिरिषुगतिरेकसमयिकी । (धव. पु.१, पृ. २εC)। पूर्व शरीर को छोड़कर उत्तर शरीर को प्राप्त करने For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446