Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
इन्द्रिय ]
मलीमसस्य स्वयमर्थान् गृहीतुसमर्थस्याऽर्थोपलम्भने यल्लिङ्गं तदिन्द्रयमुच्यते । (त. वा. १, १४, १ ) ; इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् । उपभोक्तुरात्मनोsaवृत्तबन्धस्यापि परमेश्वरत्वशक्तियोगात् इन्द्रव्यपदेशमर्हतः स्वयमर्थान् गृहीतुमसमर्थस्योपयोगोपकरणं लिङ्गमिन्द्रियमित्युच्यते । (त. वा. २, १५, १ ) ; इन्द्रेण कर्मणा सृष्टमिति वा । अथवा स्वकृतकर्मवशादात्मा देवेन्द्रादिषु तिर्यगादिषु चेष्टानिष्ट - मनुभवतीति कर्मैव तत्रेन्द्रः तेन सृष्टमिन्द्रियमित्या ख्यायते । (त. वा. २, १५, २) । ४. तत्रेन्द्रियमिति कः शब्दार्थः ? 'इदि परमैश्वर्ये' इन्दनादिन्द्रःसर्वोपलब्धि भोग परमैश्वर्यसम्बन्धाज्जीवः, तस्य लिङ्गं तेन दृष्टं सृष्टं चेत्यादि । (श्राव. नि. हरि. वृ. 8१८, पृ. ३६८ ) । ५. इन्द्रेण कर्मणा स्पृ[सृ]ष्टमिन्द्रियं स्पर्शनादीन्द्रियनामकर्मोदयनिमित्तत्वात् । इन्द्रस्यात्मनो लिङ्गमिन्द्रियमिति वा कर्ममलीमसस्यात्मनः स्वयमर्थानुपलब्ध्य [ब्धुम ] समर्थस्य हि यदर्थोपलब्धौ लिङ्गं निमित्तं तमिन्द्रियमिति भाष्यते । (त. श्लो. २०१५ ) । ६. प्रत्यक्षनिरतानीन्द्रियाणि । प्रक्षाणीन्द्रियाणि । अक्षमक्षं प्रति वर्तत इति प्रत्यक्षं विषयोऽक्षजो बोधो वा तत्र निरतानि व्यापृतानि इन्द्रियाणि । शब्दस्पर्शरस-रूप-गन्धज्ञानावरणकर्मणां क्षयोपशमाद् द्रव्ये - न्द्रियनिबन्धनादिन्द्रियाणीति यावत् । XXX सङ्कर व्यतिकराभ्यां व्यापृतिनिराकरणाय स्वविषयनिरतानीन्द्रियाणीति वा वक्तव्यम् । XXX अथवा स्ववृत्तिरतानीन्द्रियाणि । संशय विपर्यय-निर्णयादो वर्तनं वृत्तिः, तस्यां स्ववृत्तौ रतानीन्द्रियाणि । X X X अथवा स्वार्थनिरतानीन्द्रियाणि । XX X अथवा इन्दनादाधिपत्यादिन्द्रियाणि । ( धव. पु. १, पृ. १३५ आदि); इन्द्रस्य लिङ्गमिन्द्रेण सृष्टमिति वा इन्द्रियशब्दार्थः XXX । ( धव. पु. १, पू. २३७ ) ; इन्द्रस्य लिङ्गमिन्द्रियम् । उपभोक्तुरात्मनोऽनिवृत्त कर्म सम्बन्धस्य परमेश्वरशक्तियोगादिन्द्रव्यपदेशमर्हतः स्वयमर्थान् गृहीतुमसमर्थस्योपयोगोपकरणं लिङ्गमिति कथ्यते । ( धव. पु. १, पृ. २६०); स्वविषयनिरतानीन्द्रियाणि, स्वार्थनिरतानी - न्द्रियाणीत्यर्थः । अथवा इन्द्र आत्मा, इन्द्रस्य लिङ्गमिन्द्रियम् । ( धव. पु. ७, पृ. ६ ) ; इंदस्स लिंगमिदियं । इंदो जीवो, तस्स लिंगं जाणावणं सूचयं जं तमिदयमिदि वृत्तं होदि । ( धव. पु. ७, पृ. ६१ ) ।
Jain Education International
[ इन्द्रिय
७. तस्यैवंप्रकारस्यात्मन इन्द्रस्य लिङ्गं चिह्नमविनाभाव्यत्यन्तलीनपदार्थावगमकारीन्द्रियमुच्यते । (त. भा. सिद्ध. वृ. २- १५ ) । ८. इन्द्रियाणि मतिज्ञानावरणक्षयोपशमशक्तयः । ( मूला वृ. १-१६); स्वार्थनिरतानीन्द्रियाणि अथवा इन्द्र आत्मा तस्य लिङ्गमिन्द्रियम् इन्द्रेण दृष्टमिति चेन्द्रियम् । (मूला. वृ. १२ - १५६ ) । 8 इन्दनादिन्द्रो जीवः सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रियम् । ( ललितवि. मु. पं. पू. ३९ ) । १०. स्पर्शादिग्रहणं लक्षणं येषां तानि यथासंख्यं स्पर्शनादीनीन्द्रियाणि X X X तत्रेन्द्रेण कर्मणा सृष्टानीन्द्रियाणि, नामकर्मोदयनिमित्तत्वात् । इन्द्रस्यात्मनो लिङ्गानि वा, कर्ममलीमसस्य हि स्वयमर्थानुपलब्धुमसमर्थस्यात्मनोsaपलब्धt निमित्तानि इन्द्रियाणि । XX X यद्वा, इन्द्रस्यात्मनो लिङ्गान्यात्मगमकानि इन्द्रियाणि । (प्रमाणमी. १, १, २१, पृ. १६) । ११. इन्द्रस्यात्मनः कर्ममलीमसस्य सूक्ष्मस्य च लिङ्गमर्थोपलम्भे सहकारिकारणं ज्ञाय [प] कं वा यत्तदिन्द्रियम् । इन्द्रेण नामकर्मणा वा जन्यमिन्द्रियम् । (त. सुखबो. वृ० १-१४) । १२. 'इदुपरमैश्वर्ये', 'उदितो नम्' इति नम्, इन्दनात् इन्द्रः आत्मा सर्वद्रव्योलब्धिरूपपरमैश्वर्यंयोगात्, तस्य लिङ्गं चिह्नमविनाभावि इन्द्रियम् । ( नन्दी. मलय. वृ. ३, पृ. ७५; जीवाजी. मलय. वृ. १ - १३, पृ. १६; प्रव. सारो. वृ. १९०५) । १३. इन्दनादिन्द्रः आत्मा ज्ञानलक्षणपरमैश्र्ययोगात्, तस्येदं इन्द्रियम् इति निपातनादिन्द्रशब्दादियप्रत्ययः । (प्रज्ञाप. मलय. वृ. १३-१८२, पृ. २८५ ) । १४. इन्द्रो जीवः सर्वपरमैश्वर्ययोगात्, तस्य लिङ्गमिन्द्रियम् । लिङ्गनात् सूचनात् प्रदर्शनादुपलम्भाद् व्यञ्जनाच्च जीवस्य लिङ्गमिन्द्रियम् । (ज्ञा. सा. दे. वृ. ७, पृ. २५) । १५. इन्दति परमैश्वर्यं प्राप्नोतीति इन्द्रः, आत्मतत्त्वस्य श्रात्मनः ज्ञायकैकस्वभावस्य मतिज्ञानावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुमसमर्थस्य यदर्थोपलब्धिलिङ्गं तत् इन्द्रस्य लिङ्गमिन्द्रियमुच्यते । अथवा लीनमर्थं गमयति ज्ञापयतीति लिङ्गमिन्द्रियमुच्यते । आत्मनः सूक्ष्मस्य अस्तित्वाधिगमकारकं लिङ्गमिन्द्रियमित्यर्थः । XXX अथवा नामकर्मणः इन्द्र इति संज्ञा, इन्द्रेण नामकर्मणा स्पृष्टं [सृष्टं ] इन्द्रियमित्युच्यते । (त. वृत्ति श्रुत. २- १८ ) ; इन्द्रशब्देन श्रात्मा उच्यते, तस्य लिङ्गं इन्द्रियमुच्यते ।
२३४, जैन-लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446