Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 341
________________ इत्वरपरिगृहीतापरि.] . २३२, जैन-लक्षणावली [इत्वरिकागमन करने को इत्वरपरिगृहीतागमन कहते हैं। यह ब्रह्म- इत्वरात्तागम-इत्वरी प्रतिपुरुषमयनशीला, वेश्या चर्याणुव्रत का एक प्रतीचार है। इत्यर्थः, सा चासावात्ता च कञ्चित्कालं भाटीप्रदाइत्वर-परिगृहीतापरिगृहीतागमन-इत्वरी अय- नादिना संगृहीता, पुंवद्भावे इत्वरात्ता। अथवा नशीला, भाटीप्रदानेन स्तोककालं परिगृहीता इत्वर- इत्वरं स्तोकमप्युच्यते, इत्वरं स्तोकमल्पमात्ता इत्वरापरिगृहीता वेश्या, तथा अपरिगृहीता वेश्यैव अगृही- त्ता, विस्पष्टपटुवत् समासः । अथवा इत्वरकालमात्ता तान्यसत्कभाटिः, कलाङ्गना वा ऽनाथेति, तयोर्गम- इत्वरात्ता, मयूरव्यंसकादित्वात् समासः, काल-शब्दलोनम् प्रासेवनम् इत्वरपरिगृहीतापरिगृहीतागमनम्। पश्च । तस्या गम आसेवनम् । इय चात्र भावना(धर्मबि. मु. वृ. ३-२६)। भाटीप्रदानादित्वरकालस्वीकारेण स्वकलत्रीकृत्य व्यभिचारिणी वेश्या अथवा अनाथ कुलीन स्त्री को वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतद्रव्य देकर और कुछ काल के लिए अपनी मानकर सापेक्षचित्तत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च; उनके साथ विषय-सेवन करने को इत्वरपरिगहीता- वस्तुतोऽन्यकलत्रत्वाद् भङ्गः, इति भङ्गाभङ्गरूपपरिगृहीतागमन कहते हैं। यह ब्रह्मचर्याणवत का त्वादित्वरात्तागमोऽतिचारः । (योगशा. स्वो. विव. एक अतीचार है। ३-६४)। इत्वरीका अर्थ परपुरुष से सम्बन्ध रखने वाली इत्वर-परिहारविशुद्धिक-१. इत्तरिय थेरकप्पे वेश्या है और प्रात्त शब्द का अर्थ है गृहीत । अभिजिणकप्पे प्रावकहिया उ ॥ (पंचव. १५२४)। २. एते च परिहारविशुद्धिका द्विविधाः। तद्यथा प्राय यह है कि भाड़ा देकर कुछ काल के लिए अपनी स्त्री समझते हुए वेश्या से समागम करना, इत्वरा यावत्कथिकाश्च । तत्र ये कल्पसमाप्त्यनन्तरं इसका नाम इत्वरात्तागम है। अथवा इत्वर का तमेव कल्पं गच्छं समुपयास्यन्ति ते इत्वराः । (प्राव. अर्थ स्तोक भी होता है, तदनुसार ऐसी स्त्री को उपो. नि. मलय. व. ११४, पृ. १२२)। ३. ये कल्प. कुछ काल के लिए ग्रहण करना, इसे इत्वरात्तागम समाप्त्यनन्तरभेव कल्पं गच्छं वा समुपास्यन्ति त . इत्वराः । (षडशी. दे. स्वो. वृ. १२, पृ. १३७) । समझना चाहिए। यह ब्रह्मचर्याणुव्रत का प्रथम प्रतीचार है। जो कल्पसमाप्ति के अनन्तर अर्थात् परिहारविशुद्धि इत्वरिकागमन-१. तत्रत्वरिकागमनम् अस्वासंयम की साधना के पश्चात् अपने पूर्व गच्छ (स्थ मिका असती गणिकात्वेन पुंश्चलित्वेन वा पुरुषाविर कल्प) को चले जाते हैं उनको इत्वर-परिहार नेति गच्छतीत्येवंशीला इत्वरी। तथा प्रतिपुरुषविशुद्धिक कहते हैं। मेतीत्येवंशीले ति व्युत्पत्त्या वेश्यापीत्वरी । ततः इत्वर-सामायिक-१. सावज्जजोगविरइ त्ति तत्थ कुत्सायां के इत्वरिका, तस्यां गमनमासेवनम् । इयं सामाइयं दुहा तं च । इत्तरमावकहं चिय पढमं पढ- चात्र भावना-भाटीप्रदानान्नियतकालस्वीकारेण मंतिमजिणाणं ।। तित्थेसु अणारोवियवयस्स सेहस्स स्वकलत्रीकृत्य वेश्यां वेत्वरिकां सेवमानस्य स्वबुद्धिथोवकालीयं । (विशेषा. १२६८-६९); तत्र स्वल्प. कल्पनया स्वदारत्वेन व्रतसापेक्षचित्तत्वादल्पकालकालमित्वरम्, तदाद्य-चरमाहत्तीर्थयोरेवाऽनारोपित- परिग्रहाच्च न भंगो, वस्तूतोऽस्वदारत्वाच्च भङ्ग व्रतस्य शैक्षस्य । (विशषा. स्वो. वृ. १२६१)। इति भङ्गाभङ्गरूपत्वादित्वरिकाया वेश्यात्वेनान्य२.तत्रत्वरं भरतरावतेषु प्रथम-पश्चिमतीर्थकरतीथेषु स्यास्त्वनाथतयैव परदारत्वात् । (सा. ध. स्वो. टी. अनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयम् XXX । ४-५८) । २. इत्वरिकागमनं पंश्चली-वेश्या-दासी(श्राव. उपो. नि. मलय. वृ. ११४) । नां गमनं जघन-स्तन-वदनादिनिरीक्षण-संभाषण१भरत और ऐरावत क्षेत्र सम्बन्धी प्रथम और हस्त-भ्रकटाक्षादिसंज्ञाविधानम् इत्येवमादिकं निखिलं अन्तिम तीर्थंकरों के तीर्थ में महावतों के प्रारोपण रागित्वेन दुश्चेष्टितं गमनमित्युच्यते । (कातिके. (स्थापन) से रहित शैक्ष (शिष्यभूत) साधु के टी. ३३८) । ३. इत्वरिका स्यात्पुंश्चली सा द्विधा जो इत्वर-कुछ काल की अवधि युक्त-सामायिक प्राग्यथोदिता। काचित् परिगृहीता स्यादपरिगृहीता चारित्र हुमा करता है उसे इत्वर सामायिक कहते हैं। परा ।। ताभ्यां सरागवागादि वस्पर्शोऽथवा रतम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446