Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 342
________________ इत्वरिकापरिगृहीता.] २३३, जैन-लक्षणावली [इन्द्रिय दोषोऽतिचारसंज्ञोऽपि ब्रह्मचर्यस्य हानये ॥ (लाटी- इन्द्राः। (स. सि. ४-४; त. श्लो. ४.४) । २. परसं. ७५-७६) । मैश्वर्यादिन्द्रव्यपदेशः । अन्यदेवासाधारणाणिमादि१ भाड़ा देकर कुछ काल के लिए अपनी मान वेश्या योगादिन्दन्तीति इन्द्राः । (त. वा. ४,४,१)। या अन्य दुराचारिणी स्त्री का सेवन करना, यह ३. इन्द्रो जीव: सर्वद्रव्यश्वर्ययोगाद्विषयेषु वा परमैब्रह्मचर्याणुव्रत को दूषित करने वाला उसका एक श्वर्ययोगात् । (त. भा. २-१५); तन्द्रा भवइत्वरिकागमन नामका प्रतीचार है। नवासि-व्यन्तर-ज्योतिष्क-विमानाधिपतयः । (त. इत्वरिकापरिगृहीताऽपरिग्रहीतागमन-१. पर- भा. ४-४)। ४. इन्द्रः स्वरूपतो ज्ञानाद्यश्वर्ययुक्तपुरुषानेति गच्छतीत्येवंशीला इत्वरी, कुत्सिता इत्वरी, त्वादात्मा। (नन्दी. हरि. व. पृ. २८)। ५. इन्दकुत्सितायां कः, इत्वरिका । या एकपुरुषभर्तृका सा नाद्यणिमाद्यैश्च गुणैरिन्द्रो ह्यनन्यजैः। (म. पु. परिगृहीता, या गणिकात्वेन पुंश्चलीत्वेन वा पर- २२-२२)। ६. इन्दनादिन्द्रः सर्वभोगोपभोगाधिपुरुषगमनशीला अस्वामिका सा अपरिगृहीता। ष्ठानः सर्वद्रव्यविषयैश्वर्योपभोगाज्जीवः। (त. भा. परिगृहीता चापरिगृहीता च परिगृहीतापरिगृहीते, सिद्ध. वृ. २-१५)। ७. तत्र 'इंदु परमैश्वर्ये' इन्दन्ति इत्वरिके च ते परिगृहीतापरिगृहीते च इत्वरिकापरि- परमाजैश्वर्यमनुभवन्तीति इन्द्रा अधिपतयः। (बृहत्सं. गृहीताऽपरिगृहीते, तयोर्गमनम् इत्वरिकापरिगृहीता- मलय. वृ. २)। ८. इन्द्राः परमैश्वर्यत: सर्वाधिपतऽपरिगृहीतागमनम्। (स. सि. ७-२८)। २. अयन- यः । (संग्रहणी दे. वृ. १)। ६. इन्दन्ति परमेश्वर्य शोलेत्वरी। ज्ञानावरणक्षयोपशमापादितकलागुणज्ञ- प्राप्नुवन्ति अपरामरासमानाः अणिमादिगुणयोगातया चारित्रमोह-स्त्रीवेदोदयप्रकर्षादंगोपांगनामो- दिति इन्द्राः । (त. वृत्ति श्रुत. ४-४)। दयावष्टम्भाच्च परपुरुषानेति (अग्ने स. सि. वत्)। १ अन्य देवों में नहीं पाई जाने वाली असाधारण (त. वा. ७, २८, २; चा. सा. पृ. ६)। ३. एति अणिमा-महिमादि ऋद्धियों के धारक ऐसे देवाधिगच्छति परपूरुषानित्येवंशीला इत्वरी, कुत्सिता पति को इन्द्र कहते हैं। इत्वरी इत्वरिका। एकपुरुषभर्तृका या स्त्री भवति इन्द्रधनुष–इन्द्रधनुः धनुषाकारेण पञ्चवर्णपुद्गलसधवा विधवा वा सा परिगृहीता सम्बद्धा कथ्यते। निचयः । (मूला. वृ. ५-७७)। या वाराङ्गनात्वेन पुंश्चलीभावेन वा परपुरुषानुभवन- वर्षाकाल में प्राकाश में जो धनुषाकार पांच वर्ण शीला निःस्वामिका सा अपरिगृहीता असम्बद्धा वाला पुद्गलसमूह दिखता है वह इन्द्रधनुष कहकथ्यते । परिगृहीता च अपरिगृहीता च परिगृहीता- लाता है। ऽपरिगृहीते, इत्वरिके च ते परिगृहीताऽपरिगृहीते इन्द्रिय-१. इन्दतीति इन्द्र आत्मा, तस्य ज्ञस्व. इत्वरिकापरिगृहीताऽपरिगृहीते, इत्वरिकापरिगृहीता- भावस्य तदावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुऽपरिगृहीतयोगमने प्रवृत्ती द्वे इत्वरिकापरिगृहीता- मसमर्थस्य यदर्थोपलब्धिनिमित्तं लिङ्गं तदिन्द्रस्य ऽपरिगृहीतागमने । गमने इति कोऽर्थः ? जघन स्तन- लिङ्गमिन्द्रियमित्युच्यते। अथवा लीनमर्थं गमयतीवदनादिनिरीक्षणं सम्भाषणं पाणि-भ्रू-चक्षुरन्तादि- ति लिङ्गम् । प्रात्मनः सूक्ष्मस्यास्तित्वाधिगमे लिङ्गसंज्ञाविधानमित्येवमादिकं निखिलं रागित्वेन दुश्चे- मिन्द्रियम् । xxx अथवा इन्द्र इति नामकर्मोष्टितं गमनमित्युच्यते । (त. वृत्ति श्रुत. ७-२८)। च्यते, तेन सृष्टमिन्द्रियमिति । (स. सि. १-१४)। १ एक पुरुष (स्वामी) से सम्बद्ध दुराचारिणी स्त्री २. इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिके साथ समागम करनेका नाम इत्वरिकापरिगहीता- न्द्रदत्तमिति वा [पा. अष्टा. ५।२।६३] । इन्द्रो गमन है। तथा स्वामी से विहीन वेश्या या अन्य। जीवः सर्वद्रव्येष्वैश्वर्ययोगाद् विषयेषु वा परमैश्वर्यदुराचारिणी स्त्री के साथ समागम करना, यह इत्व- योगात्, तस्य लिङ्गमिन्द्रियम् । लिङ्गनात्सूचनात्प्ररिका-अपरिगृहीतागमन है। ये दो ब्रह्मचर्याणुव्रत के दर्शनादुपष्टम्भनाद् व्यञ्जनाच्च जीवस्य लिङ्गमिपृथक् पृथक अतिचार हैं। न्द्रियम् । (त. भा. २-१५) । ३. इन्द्रस्यात्मनोऽर्थोइन्द्र-१. अन्यदेवासाधारणाणिमादियोगादिन्दन्तीति पलब्धिलिङ्गमिन्द्रियम् । इन्द्र पात्मा, तस्य कर्म ल. ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446