________________
इत्वरिकापरिगृहीता.] २३३, जैन-लक्षणावली
[इन्द्रिय दोषोऽतिचारसंज्ञोऽपि ब्रह्मचर्यस्य हानये ॥ (लाटी- इन्द्राः। (स. सि. ४-४; त. श्लो. ४.४) । २. परसं. ७५-७६) ।
मैश्वर्यादिन्द्रव्यपदेशः । अन्यदेवासाधारणाणिमादि१ भाड़ा देकर कुछ काल के लिए अपनी मान वेश्या योगादिन्दन्तीति इन्द्राः । (त. वा. ४,४,१)। या अन्य दुराचारिणी स्त्री का सेवन करना, यह ३. इन्द्रो जीव: सर्वद्रव्यश्वर्ययोगाद्विषयेषु वा परमैब्रह्मचर्याणुव्रत को दूषित करने वाला उसका एक श्वर्ययोगात् । (त. भा. २-१५); तन्द्रा भवइत्वरिकागमन नामका प्रतीचार है।
नवासि-व्यन्तर-ज्योतिष्क-विमानाधिपतयः । (त. इत्वरिकापरिगृहीताऽपरिग्रहीतागमन-१. पर- भा. ४-४)। ४. इन्द्रः स्वरूपतो ज्ञानाद्यश्वर्ययुक्तपुरुषानेति गच्छतीत्येवंशीला इत्वरी, कुत्सिता इत्वरी, त्वादात्मा। (नन्दी. हरि. व. पृ. २८)। ५. इन्दकुत्सितायां कः, इत्वरिका । या एकपुरुषभर्तृका सा नाद्यणिमाद्यैश्च गुणैरिन्द्रो ह्यनन्यजैः। (म. पु. परिगृहीता, या गणिकात्वेन पुंश्चलीत्वेन वा पर- २२-२२)। ६. इन्दनादिन्द्रः सर्वभोगोपभोगाधिपुरुषगमनशीला अस्वामिका सा अपरिगृहीता। ष्ठानः सर्वद्रव्यविषयैश्वर्योपभोगाज्जीवः। (त. भा. परिगृहीता चापरिगृहीता च परिगृहीतापरिगृहीते, सिद्ध. वृ. २-१५)। ७. तत्र 'इंदु परमैश्वर्ये' इन्दन्ति इत्वरिके च ते परिगृहीतापरिगृहीते च इत्वरिकापरि- परमाजैश्वर्यमनुभवन्तीति इन्द्रा अधिपतयः। (बृहत्सं. गृहीताऽपरिगृहीते, तयोर्गमनम् इत्वरिकापरिगृहीता- मलय. वृ. २)। ८. इन्द्राः परमैश्वर्यत: सर्वाधिपतऽपरिगृहीतागमनम्। (स. सि. ७-२८)। २. अयन- यः । (संग्रहणी दे. वृ. १)। ६. इन्दन्ति परमेश्वर्य शोलेत्वरी। ज्ञानावरणक्षयोपशमापादितकलागुणज्ञ- प्राप्नुवन्ति अपरामरासमानाः अणिमादिगुणयोगातया चारित्रमोह-स्त्रीवेदोदयप्रकर्षादंगोपांगनामो- दिति इन्द्राः । (त. वृत्ति श्रुत. ४-४)। दयावष्टम्भाच्च परपुरुषानेति (अग्ने स. सि. वत्)। १ अन्य देवों में नहीं पाई जाने वाली असाधारण (त. वा. ७, २८, २; चा. सा. पृ. ६)। ३. एति अणिमा-महिमादि ऋद्धियों के धारक ऐसे देवाधिगच्छति परपूरुषानित्येवंशीला इत्वरी, कुत्सिता पति को इन्द्र कहते हैं। इत्वरी इत्वरिका। एकपुरुषभर्तृका या स्त्री भवति इन्द्रधनुष–इन्द्रधनुः धनुषाकारेण पञ्चवर्णपुद्गलसधवा विधवा वा सा परिगृहीता सम्बद्धा कथ्यते। निचयः । (मूला. वृ. ५-७७)। या वाराङ्गनात्वेन पुंश्चलीभावेन वा परपुरुषानुभवन- वर्षाकाल में प्राकाश में जो धनुषाकार पांच वर्ण शीला निःस्वामिका सा अपरिगृहीता असम्बद्धा वाला पुद्गलसमूह दिखता है वह इन्द्रधनुष कहकथ्यते । परिगृहीता च अपरिगृहीता च परिगृहीता- लाता है। ऽपरिगृहीते, इत्वरिके च ते परिगृहीताऽपरिगृहीते इन्द्रिय-१. इन्दतीति इन्द्र आत्मा, तस्य ज्ञस्व. इत्वरिकापरिगृहीताऽपरिगृहीते, इत्वरिकापरिगृहीता- भावस्य तदावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुऽपरिगृहीतयोगमने प्रवृत्ती द्वे इत्वरिकापरिगृहीता- मसमर्थस्य यदर्थोपलब्धिनिमित्तं लिङ्गं तदिन्द्रस्य ऽपरिगृहीतागमने । गमने इति कोऽर्थः ? जघन स्तन- लिङ्गमिन्द्रियमित्युच्यते। अथवा लीनमर्थं गमयतीवदनादिनिरीक्षणं सम्भाषणं पाणि-भ्रू-चक्षुरन्तादि- ति लिङ्गम् । प्रात्मनः सूक्ष्मस्यास्तित्वाधिगमे लिङ्गसंज्ञाविधानमित्येवमादिकं निखिलं रागित्वेन दुश्चे- मिन्द्रियम् । xxx अथवा इन्द्र इति नामकर्मोष्टितं गमनमित्युच्यते । (त. वृत्ति श्रुत. ७-२८)। च्यते, तेन सृष्टमिन्द्रियमिति । (स. सि. १-१४)। १ एक पुरुष (स्वामी) से सम्बद्ध दुराचारिणी स्त्री २. इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिके साथ समागम करनेका नाम इत्वरिकापरिगहीता- न्द्रदत्तमिति वा [पा. अष्टा. ५।२।६३] । इन्द्रो गमन है। तथा स्वामी से विहीन वेश्या या अन्य। जीवः सर्वद्रव्येष्वैश्वर्ययोगाद् विषयेषु वा परमैश्वर्यदुराचारिणी स्त्री के साथ समागम करना, यह इत्व- योगात्, तस्य लिङ्गमिन्द्रियम् । लिङ्गनात्सूचनात्प्ररिका-अपरिगृहीतागमन है। ये दो ब्रह्मचर्याणुव्रत के दर्शनादुपष्टम्भनाद् व्यञ्जनाच्च जीवस्य लिङ्गमिपृथक् पृथक अतिचार हैं।
न्द्रियम् । (त. भा. २-१५) । ३. इन्द्रस्यात्मनोऽर्थोइन्द्र-१. अन्यदेवासाधारणाणिमादियोगादिन्दन्तीति पलब्धिलिङ्गमिन्द्रियम् । इन्द्र पात्मा, तस्य कर्म
ल. ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org