________________
इच्छाकार] २३०, जैन-लक्षणावली
[इच्छायोग ३. इच्छा अन्तःकरणप्रवृत्तिः। (सूत्रकृ. शी. वृ. २, इच्छानुरूप वचनप्रयोग का नाम इच्छानुलोमवचनी २, ३५, पृ. ७१)। ४. इच्छा तद्वत्कथाप्रीतिः है। जैसे-उसी प्रकार मैं भी होना चाहता हूं, X.xx। (ज्ञानसार २७-४ )। ५. इच्छा इत्यादि वचनप्रयोग। साधकभावाभिलाषः, तद् योगपञ्चकं येषु विद्यते ते इच्छानुलोमवाक्-तवेष्टं पुष्टं कुर्वेऽहमित्याद्येच्छातद्वन्तः श्रमणा:, तेषां कथासु गुणकथनादिषु प्रीतिः नुलोमवाक् ।। (प्राचा. सा. ५-८६)।
उक्तं च हरिभद्रपूज्य:-तज्जुत्तकहापीई तुम्हारे प्रभीष्ट को मैं पुष्ट करता है, इत्यादि प्रकार संगया विपरिणामणी इच्छा इति । (ज्ञानसार देव- के वचन को इच्छानुलोमवाक् कहते हैं। चन्द्र वृ. २७-४)।
इच्छानुलोमा-देखो इच्छानुलोमवचनी। १. इच्छा१बाह्य और प्राभ्यन्तर परिग्रह की अभिलाषा नुलोमा नाम कार्यं कर्तमिच्छता केनचित् प्रष्टे कश्चिको इच्छा कहते हैं। २ तीनों लोक सम्बन्धी अभि- दाह करोति (तु) भवान् ममाप्येतदभिप्रेतमिति । लाषा का नाम इच्छा है। यह लोभ कषाय का (धर्मसं. मान. स्वो. व. ३-४१, पृ. १२३)। नामान्तर है। ..
२. णियइच्छियत्तकहणं णेया इच्छाणुलोमा य ।। इच्छाकार-१. इट्टे इच्छाकारो xxx। (भाषार. ७६) । ३. निजेप्सितत्वं स्वेच्छाविषयत्वम्, (मूला. ४-५) । २. तत्रैषणमिच्छा क्रियाप्रवृत्त्यभ्यु- तत्कथनं स्वेच्छानुलोमा ज्ञेया। यथा कश्चित् किपगमः, करणं कारः, इच्छया करणं इच्छाकारः, ञ्चित्कारभमाणः कञ्चन पृच्छति करोम्येतदिति । आज्ञा-बलाभियोगव्यापारप्रतिपक्षो व्यापारणं चेत्यर्थः। स प्राह-करोतु भवान्, ममाप्येतदभिप्रेतमिति । (अनुयो. हरि. व. पृ. ५८)। ३. एषणमिच्छा, (भाषार. वृ. ७६)। करणं कारः, XXX इच्छया बलाभियोगमन्तरेण १कार्य करने के इच्छुक किसी के द्वारा पूछने पर करणम् इच्छाकारः, इच्छाक्रियेत्यर्थः । तथा च ममेदं जो कोई यह कहता है कि 'करो, मुझे भी यह अभीकुरु. इच्छाक्रियया, न च बलाभियोगपूर्विकयेति ष्ट है', इस प्रकार की भाषा को इच्छानुलोमा कहा भावार्थः। (प्राव. नि. हरि. व.६६६, पृ. २५% जाता है। जीतक. चू. वि. व्या. पृ. ४१, ६-४)। ४. इच्छा- इच्छाप्रवृत्तदर्शनबालमरण - तयोः (इच्छानिमभ्युपगमं करोतीति इच्छाकारः आदरः। (मूला. च्छाप्रवृत्तमरणयोः) आद्यमग्निना धूमेन शस्त्रेण व. ४-४); इठे इष्टे सम्यग्दर्शनादिके शुभपरि- विषेण उदकेन मरुत्प्रपातेन उच्छवासनिरोधेन अतिणामे वा, इच्छाकारो-इच्छाकारोऽभ्युपगमो हर्षः शीतोष्णपातेन रज्ज्वा क्षुधा तृषा जिह्वोत्पाटनेन स्वेच्छया प्रवर्तनम् । (मला. वृ. ४-५)। ५. पुस्त- विरुद्धाहारसेवनया बाला मृति ढोकन्ते कूतश्चिन्निकालापयोगादेर्या याञ्चा विनयान्विता। स्व-परार्थे मित्ताज्जीवितपरित्यागैषिणः । (भग. प्रा. विजयो. यतीन्द्राणां सेच्छाकारः प्ररूपितः ।। (प्राचा. सा. टी. २५; भा. प्रा. टी. ३२)।
कारणवश प्राणघात की इच्छा करने वाले अज्ञानी १अभीष्ट सम्यग्दर्शनादि अथवा शुभ परिणाम को जन अग्नि, धूम, शस्त्र, विष, पानी, प्रांधी, श्वासस्वीकार करना, उसमें हर्ष प्रगट करना और इच्छा- निरोध, अतिशय शैत्य या उष्णता, रस्सी (फांसी), नसार उसमें प्रदर्तना; इसका नाम इच्छाकार है। भूख, प्यास, जीभ का उखाड़ना और विपरीत ३ बलप्रयोग के बिना इच्छा से 'मेरा यह कार्य कर आहार का सेवन ; इत्यादि कारणों में किसी भी दो' इस प्रकार प्रेरणा करना; यह इच्छाकार कह- कारण के द्वारा जो मृत्यु का प्राश्रय लेते हैं, यह लाता है।
इच्छाप्रवृत्तदर्शनबालमरण कहलाता है। इच्छानुलोमवचनी -- देखो इच्छानुलोमवाक्। इच्छायोग-१. कर्तुमिच्छोः श्रुतार्थस्य ज्ञानिनोऽपि १. इच्छानुलोमवचनी इच्छानुवृत्तिभाषा यथा तथा प्रमादतः । विकलो धर्मयोगो यः स इच्छायोग भवतीत्यादिः । (गो. जी. म. प्र. टी. २२५)। २. तथैव उच्यते ॥ (योगदृष्टिस. ३)। २. तज्जुत्तकहापीईइ मयाऽपि भवितव्यमित्यादि इच्छानुवृत्तिभाषा इच्छा- संगया विपरिणामिणी इच्छा। (योगवि. ५)। नुलोमवचनी । (गो. जी. जी. प्र. टी. २२५) । ३. ज्ञातागमस्यापि प्रमादिनः कालादिवैकल्येन चैत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org