________________
इन्द्रियप्रत्यक्ष ]
विषयों में राम और दोष के नहीं करने को इन्द्रियप्रणिधि कहते हैं ।
इन्द्रियप्रत्यक्ष - १. तत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं यदलैङ्गिकं शब्दादिज्ञानं तदिन्द्रिप्रत्यक्षं व्यावहारिकम् । (अनुयो. चू. पू. ७४; अनुयो. हरि. वृ. पृ. १०० ) । २. इन्द्रियाणां प्रत्यक्षमिन्द्रियप्रत्यक्षम् । (नन्दी. हरि. वृ. १०, पृ. २०) । ३. इन्द्रियप्रत्यक्षं देशतो विशद मविसंवादकं प्रतिपत्तव्यम् । ( प्रमाणप. पू. ६८ ) | ४. हिताहिताप्तिनिर्मुक्तिक्षममिन्द्रियनिर्मितम् । यद्दे - शतोऽर्थज्ञानं तदन्द्रियाध्यक्षमुच्यते ।। ( न्यायवि. वि. १, ३, ३०८, पृ. १०५ ) । ५. तत्रेन्द्रियस्य चक्षुरादेः कार्यं यद्बहिर्नीलादिसंवेदनं तदिन्द्रियप्रत्यक्षम् । (प्रमाणनि. २, पु. ३३) । ६. स्पर्शनादीन्द्रियव्यापारप्रभवमिन्द्रियप्रत्यक्षम् । (लघीय. अभय वृ. ६१, पृ. ८२ ) । ७. अत्रेन्द्रियं श्रोत्रादि, तन्निमित्तं सहकारिकारणं यस्योत्पत्सोस्तदलिङ्गकं शब्द रूपरसगन्धस्पर्शविषयज्ञानमिन्द्रियप्रत्यक्षम् । (अनुयो मल. हेम. वृ. पृ. २११) । ८. इन्द्रियप्राधान्यादनिन्द्रियबलाघानादुपजातमिन्द्रियप्रत्यक्षम् । (प्र. र. मा. २ - ५) ।
४. श्रोत्रादि इन्द्रियों से उत्पन्न होने वाला जो अर्थज्ञान हित की प्राप्ति और श्रहित के परिहार में समर्थ होता हुआ देशतः विशद ( स्पष्ट ) होता है उसे इन्द्रियप्रत्यक्ष कहते हैं । इन्द्रियवशार्तमररण- १. इन्द्रियवशार्तमरणं यत् तत्पंचविधमिन्द्रियविषयापेक्षया । सुरैर्नरैस्तिर्यग्भिरजीवैश्च कृतेषु तत-वितत घन-सुषिरेषु मनोज्ञेषु रक्तो मनोज्ञेषु द्विष्टो मृतिमेति । तथा चतुःप्रकारे ग्राहारे रक्तस्य द्विष्टस्य वा मरणम्, पूर्वोक्तानां सुर-नरादीनां गन्धे द्विष्टस्य रक्तस्य वा मरणम्, तेषामेव रूपे संस्थाने वा रक्तस्य द्विष्टस्य वा मरणम्, तेषामेव स्पर्श रागवतो द्वेषवतो वा मरणम् । (भ. श्री. विजयो. टी. २५) । २. इंदियत्रिसयवसगया मरंति जे तं वस तु । ( प्रव. सारो. १०१०) ।
१ पांच इन्द्रियों के इष्ट विषयों में अनुरक्त और अनिष्ट विषयों में द्वेष को प्राप्त हुए प्राणी के मरण को इन्द्रियवशार्तमरण कहा जाता है। इन्द्रियसंयम - १. शब्दादिष्वन्द्रियार्थेषु रागानभिष्वंग: । (त. वा. ६, ६, १४) । २. इन्द्रियविषयराग-द्वेषाभ्यां निवृत्तिरिन्द्रियसंयमः । (भ. प्रा. विजयो. टी. ४६ ) । ३. इन्द्रियादिषु श्रर्थेषु [ इन्द्रिया
Jain Education International
[ इषुगलि
र्थेषु ] रागानभिष्वंग इन्द्रियसंयमः । (चा. सा. पृ. ३२) । ४. पञ्चानामिन्द्रियाणां च मनसश्च निरोधनात् । स्यादिन्द्रियनिरोधाख्यः संयमः प्रथमो मतः । (पंचाध्यायी २ - १११५) ।
१ पांचों इन्द्रियों के विषयों में राग-द्वेष के अभाव को इन्द्रियसंयम कहते हैं । इन्द्रियसुख-जं णोकसाय - विग्घचउक्काण बलेण सादपदी | सुहपयडीणुदयभवं इंदियतोसं हवे सोक्खं ॥ (क्ष. सा. ६११) ।
नोकषाय और श्रन्तराय की लाभादि चार प्रकृतियों के बल से व सातावेदनीय श्रादि पुण्य प्रकृतियों के उदय से जो इन्द्रियजनित सन्तोष उत्पन्न होता है उसे इन्द्रियसुख कहते हैं ।
इन्द्रियासंयम - १. तत्थ इंदियासंजमो छव्विहो परिस-रस-रूप-गंध-सद्द-गोइंदियासंजम भेएण । (घव. पु. ८, पृ. २१) । २. रसविषयानुरागात्मकः इन्द्रि - यासंयमः । (भ. श्री. विजयो. टी. २१३) । ३. यः स्पर्शन-रसन-घ्राण-चक्षुः श्रोत्रलक्षणानां मनश्च स्पर्शरस- गन्ध-वर्ण- शब्दलक्षणेषु स्वेच्छाप्रचारः स इन्द्रियासंयमः । ( श्रारा. सा. टी. ६) ।
३ पांचों इन्द्रियों के विषयों में स्वच्छन्द प्रवृत्ति करने को इन्द्रियासंयम कहते हैं । इन्द्रियभेद से उस असंयम के भी छह भेद हो जाते हैं ।
२३६, जैन-लक्षणावली
इभ्य - १. इभ्य: प्रर्थवान्, स च किल यस्य पुञ्जीकृतरत्नराश्यन्तरितो हस्त्यपि नोपलभ्यत इत्येत्यावताऽर्थेनेति । ( अनुयो. हरि. वृ. सू. १६, पृ. १६) । २. इभमर्हतीतीभ्यो धनवान् । (प्रज्ञाप. मलय. वृ. १६- २०५, पृ. ३३० ) । ३. इभो हस्ती, तत्प्रमाणं द्रव्यमर्हतीतीभ्यः यत्सत्कपुञ्जीकृत हिरण्य - रत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वाइभ्य इत्यर्थः । (जीवाजी. मलय. वृ. ३, २, १४७) । ४. इभमर्हतीति इभ्यः, यस्य सत्कसुवर्णादिद्रव्यपुञ्जनान्तरितो हुस्त्यपि न दृश्यते सः अभ्यधिकद्रव्यो वेत्यर्थः । (बृहत्क. क्षे. वृ. १२०९ ) ।
१ जिसके पास संचित सुवर्ण - रत्नादि की राशि से अन्तरित हाथी भी दिखाई न दे उस प्रति धनवान् पुरुष को इभ्य कहते हैं । इषुगति - ऋज्वी गतिरिषुगतिरेकसमयिकी । (धव. पु.१, पृ. २εC)।
पूर्व शरीर को छोड़कर उत्तर शरीर को प्राप्त करने
For Private & Personal Use Only
www.jainelibrary.org