________________
इष्ट]
२३७, जैन-लक्षणावली [इहलोकाशंसाप्रयोग के लिए जो जीव की एक समय वाली सीधी- ३-७३, धर्मसं. मान. स्वो. ७.३-२७, पृ. ८०)। मोड़ा से रहित-गति होती है वह इषुगति कह- १२. मनोहरविषयवियोगे सति मनोहराः विषयाः लाती है।
इष्टपुत्र-मित्र-कलत्र-भ्रातृ-धन-धान्य-सुवर्ण-रत्न-गजइष्ट-१. तेन साधनविषयत्वेनेप्सितमिष्ट मुच्यते। तुरंग-वस्त्रादयः, तेषां वियोगे विप्रयोगे तं बियुवतं (प्र. र. मा. ३-२०)। २. इष्टम् प्रागमेन स्ववच- पदार्थ कथं प्रापयामि लभे, तत्संयोगाय वारंवार नैरेवाभ्युपगतम् । (षोडश. वृ. १-१०)।
स्मरणं विकल्पश्चिन्ताप्रबन्ध इष्टवियोगाख्यं द्वितीय१ साधन का विषय होकर जो वक्ताको अभीष्ट मार्तम् । (कातिके. टी. ३७४)। है उसे इष्ट कहते हैं।
२ पुत्र, पत्नी एवं धन प्रादि इष्ट पदार्थों का वियोग इष्टवियोगज प्रार्तध्यान-१. विपरीतं मनोज्ञस्य होने पर उनके संयोग के लिये जो बार-बार चिन्ता (मनोज्ञस्य विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वा- होती है। वह इष्टवियोगज प्रार्तध्यान कहलाता है। हार:) । (त. सू. ६-३१) । २. मनोज्ञस्येष्टस्य स्वपुत्र-दारा-धनादेविप्रयोगे तत्सम्प्रयोगाय सङ्कल्पश्चि- डादिविषयम् । (रत्नक. टी. ५-८)। २. मनुष्यादिम्ताप्रबन्धो द्वितीयमार्तम् । (स. सि. ६-३१)। कस्य सजातीयादेरन्यस्मान्मनुष्यादेरेव सकाशाद् ३. मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया भयम् तदिहलोकभयम् । (ललितवि. मु.पं.पृ. ३८)। विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार पार्तम् । ३. तत्र यत्स्वभावात्प्राप्यते यथा मनुष्यस्य मनुष्यात्, (त. भा. ६-३३)। ४. मनोज्ञस्य विषयस्य विप्रयोगे तिरश्चः तिर्यग्भ्यः इत्यादि तदिहलोकभयम् । (प्राव. सम्प्रयुयुक्षां प्रति या परिध्यातिः स्मृतिसमन्वाहार- भा. मलय.व. १८४, पृ. ५७३) । ४. तत्रेहलोकतो शब्दचोदिता असावपि प्रार्तध्यानमिति निश्चीयते । भीतिः क्रन्दितं चात्र जन्मनि । इष्टार्थस्य व्ययो मा (त. वा. ६, ३१, १)। ५. मनोज्ञस्य विप्रयोगे मुन्माभून्मेऽनिष्टसंगमः।। (पंचाध्यायी २-५०६) । तत्सम्प्रयोगाय स्मृतिसमन्वाहारो द्वितीयमार्तम् । ५. मनुष्यस्य मनुष्याद् भयं इहलोकभयम् । (कल्पसू. (त. श्लो. ६-३१)। ६. मणहरविसयवियोगे कह वि. व. १-१५, पु. ३०)। तं पावेमि इदि वियप्पो जो। संतावेण पयट्रो सो १इस लोक सम्बन्धी भूख-प्यास आदि की पीड़ा के
अट हवे भाणं ।। (कातिके. ४७४) । ७. कथं भय को इहलोकभय कहते हैं। २ सजातीय मनुष्य नु नाम भूयोऽपि तैः सह मनोज्ञविषयः सम्प्रयोगः आदि को जो अन्य मनुष्य प्रादि से भय होता स्यान्ममेति एवं प्रणिधत्ते दृढं मनस्तदप्यार्तम् । (त. है उसे इहलोकभय कहते हैं। भा. सिद्ध. वृ. ६-३३)। ८. राज्यश्वर्य-कलत्र-बान्धव- इहलोकसंवेजनी-जहा सव्वमेयं माणुसत्तणं असासुहृत्सौभाग्य-भोगात्यये, चित्तप्रीतिकरप्रसन्नविषय- रमधुवं कदलीथंभसमाणं, एरिसं कहं कहेमाणो घम्मप्रध्वंसभावेऽथवा। संत्रास-भ्रम-शोक-मोहविवशर्यत् कही सोयारस्स संवेगमुप्पाएइ, एसा इहलोकसंवेखिद्यतेऽहनिशम्, तत्स्यादिष्टवियोगजं तनुमतां यणी। (दशव. नि. हरि. व. ३-१९९)। ध्यानं कलङ्कास्पदम् ।। (ज्ञानार्णव २५-२६, प. यह मनुष्य पर्याय कदली-स्तम्भ के समान प्रसार व २५६)। ६. इष्टः सह सर्वदा यदि मम संयोगो अस्थिर है, इस प्रकार की कथा को कहने वाला भवति, वियोगो न कदाचिदपि स्याद्यद्येवं चिन्तन- उपदेशक चूंकि श्रोताओं के हृदय में इस लोक से मातध्यानं द्वितीयम् । (मला. व. ५-१९८)। वैराग्य को उत्पन्न करता है, अतः उसे इहलोक१०. जीवाजीव-कलत्र-पत्र-कनकाऽगारादिकादात्मनः, प्रेमप्रीतिवशात्मसात्कृतबहिःसंगाद्वियोगोद्गमे । क्ले- इहलोकाशंसाप्रयोग - इहलोको मनुष्यलोकः, शेनेष्टवियोगजार्तमचलं तच्चिन्तनं मे कथम, तस्मिन्नाशंसाभिलाषः, तस्याः प्रयोगः। (श्रा. प्र. टी. न स्यादिष्टवियोग इत्यपि सदा मन्दस्य दुःकर्मणः॥ ३८५) । (प्राचा. सा. १०-१४)। ११. इष्टानां च शब्दा- इस लोक (मनु क) के विषय में अभिलाषा के दीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं प्रयोग को इहलोकाशंसाप्रयोग कहते हैं। यह एक सम्प्रयोगाभिलाषश्च तृतीयम । (योगशा. स्वो. विव. संलेखना का अतिचार है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org