________________
र्याप कर्म ]
ईर्यापथकर्म- - १. जं तमीरियावहकम्मं णाम । तं दुमत्थवीयरायाणं सजोगिकेवलीणं वा तं सव्वमीरियावकम्मं णाम । ( षट्खं. ५, ४, २३-२४, पु.१३, पृ. ४७)। २. ईरणमीर्या योगो गतिरित्यर्थः, तद्वारकं कर्म ईर्यापथम् । ( स. सि. ६-४ ) । ३. ईरणमीर्या योगगतिः । x x x ईरणमीर्या योगगतिरिति यावत् । तद्द्वारकमीर्यापथम् । सा ईर्या द्वारं पन्था यस्य तदीर्यापथं कर्म । x x x उपशान्तक्षीणकषाययोः योगिनश्च योगिवशादुपात्तं कर्म कषायाभावाद् बन्धाभावे शुष्ककुडघ पतितलोष्ठवद् अनन्तरसमये निर्वतमानमीर्या पथमित्युच्यते । (त. वा. ६, ४, ६–७)। ४. अकषायस्येयपथस्यैवैकसमय स्थिते: । ( त. भा. ६ - ५ ) । ५. ईर्या योग:, स पन्था मार्ग : हेतु: यस्य कर्मणः तदीयपथकर्म । जोगनिमित्तेणेव जं बज्झइ तमीरियावहकम्मं ति भणिदं होदि । X X X एत्थ ईरियावहकम्मस्स लक्खणं गाहाहि उच्चदे । तं जहा - अप्पं बादर मवुग्रं बहुअं लुक्खं च सुक्किलं चेव । मंदं महव्वयं पि य सादभहियं च तं कम्मं ॥ गहिदमगहिदं च तहा बद्धमवद्धं च च । उदिदादिदं वेदिदमवेदिदं चेव तं जाणे || णिज्जरिदाणिज्जरिदं उदीरिदं चेव होदि णायव्वं । प्रणुदीरिदं ति य पुणो इरियावहलवखणं एदं ।। ( धव. पु, १३, पृ. ४७-४८ ) । ६. ईर्या योगगतिः, सैव यथा [ पन्था ] यस्य तदुच्यते । कर्मेर्यापथमस्यास्तु शुष्ककुडयेऽश्मवच्चिरं ॥ × × × कषायपरतंत्रस्यात्मनः साम्परायिकास्रवस्तदपरतंत्रस्येयपथासव इति सूक्तम् । (त. इलो. वा. ६, ४, ६) । ७. ईरणमीर्या गतिरागमानुसारिणी । विहितप्रयोजने सति पुरस्ताद् युगमात्रदृष्टिः स्थावर-जंगमाभिभूतानि परिवर्जयन्नप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा गतिः पन्थाः मार्गः प्रवेशो यस्य कर्मणस्तदीर्याथम् । ( त. भा. सिद्ध. वृ. ६ - ५ ) । ८. ईरणमर्या गतिरिति यावत् सा ईर्या द्वारं पन्था यस्य तदीयपथं कर्म । (त. सुखबो वृ. ६-४ ) । ६. ईर्येति कोऽर्ध: ? योगो गतिः योगप्रवृत्तिः काय वाङ्-मनोव्यापारः कायवाङ्मनोवर्गणावलम्बी च आत्मप्रदेशपरिस्पन्दो जीवप्रदेशचलनम् ईर्येति भण्यते, तद्द्वारकं कर्म ईर्यापथम् । (त. वृत्ति श्रुत. ६-४) ।
२ ईर्ष्या का अर्थ योग है, एक मात्र उस योग के
Jain Education International
[ ईर्यासमिति
द्वारा जो कर्म आता है उसे ईर्ष्यापथकर्म कहते हैं । ईर्याथक्रिया - १. ईर्यापथनिमित्तेर्यापक्रिया । ( स. सि. ६-५; त. वा. ६, ५, ७) । २. ईर्यापथनिमित्ता या सा प्रोक्तेयपथक्रिया । (ह. पु. ५८, ६५) । ३. ईथक्रिया तत्र प्रोक्ता तत्कर्महेतुका । (त. इलो. ६, ५, ७) । ४. ईर्यापथकर्मणो याति ( हि ? ) निमित्तभूता वध्यमान वेद्यमानस्य सेयपथक्रिया । ( त. भा. सिद्ध. वृ. ६ - ६ ) । ५. अर्जयन्त्युपशान्ताद्या ईर्यापथमथापरे । (त. सा. ४ - ५ ) । २ ईर्यापथ कर्म को कारणभूत क्रिया को ईर्यापथक्रिया कहते हैं ।
ईर्यापथशुद्धि - १. ईर्यापथशुद्धिर्नानाविधजीवस्थानयोन्याश्रयावबोधजनितप्रयत्न परिहृतजन्तुपीडा ज्ञानादित्य-स्वेन्द्रियप्रकाशनिरीक्षित देशगामिनी द्रुत-विलम्बित - सम्भ्रान्त विस्मित-लीलाविकार-दिगन्तरावलोकनादिदोषरहितगमना । तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ । (त. वा. ६, ६, १५; चा. स. पू. ३५; कार्तिके. टी. ३६६ ) । २. भयविस्मय- विभ्रान्ति लीलाविकृतिलङ्घन । प्रधावनाद्यपेतेर्याशुद्धियान्विता ।। (प्राचा. सा. ८-१२ ) । १ जीबस्थान व योनि आदि के परिज्ञानपूर्वक प्राणिपीडाके परिहारका प्रयत्न करते हुए ज्ञान व सूर्यप्रकाश से आलोकित मार्ग पर द्रुतविलम्बित, सम्भ्रान्त, विस्मय और दिगन्तरावलोकन आदि दोषों से रहित होकर चलने को ईर्यापथशुद्धि कहते हैं । ईर्याथिक क्रिया - देखो ईर्यापथक्रिया । ईर्ष्यापथिकी क्रिया केवलिनामेकसामयिकरूपा । ( गु. गु. षट्. स्वो वृ. १५, पृ. ४१) ।
|
र्याप कर्म की कारणभूत जो केवलियों के एक समय रूप क्रिया हुया करती है वह ईर्यापथिकीक्रिया कहलाती है ।
२३८, जैन- लक्षणावली
ईर्यासमिति - १. फासूयमग्गेण दिवा जुगंत रप्पेहिणा सज्जेण । जंतूण परिहरतेणिरियासमिदी हवे गमणं ।। ( मूला १ - ११ ) ; मग्गुज्जोवुपग्रोगालंaणसुद्धीहि इरियदो मुणिणो । सुत्ताणुवीचि मणिया इरियासमिदी पवयणम्मि । ( मूला ५-१०५; भ. श्रा. १९९१) । २. फासूयमग्गेण दिवा श्रवलोगंतो जुगप्पमाणं हि । गच्छइ पुरदो समणो इरियासमिदी हवे तस्स || (नि. सा. ६१ ) । ३. श्रावश्यकायैव संयमार्थं सर्वतो युगमात्रनिरीक्षणायुक्त स्य
For Private & Personal Use Only
www.jainelibrary.org