________________
ईर्यासमिति] २३६, जैन-लक्षणावली
[ईर्यासमिति शनैय॑स्तपदा गतिरीर्यासमितिः । (त. भा. ६-५)। दंशुभिः । जन्तुरक्षार्थमालोक्य गतिरीर्या मता४. तत्र व्रज्यायां जीवधपरिहारः ईर्यासमितिः। विदित- सताम् ।। (योगशा. १-३६)। १४. स्यादीर्यासमिति: जीवस्थानादिविधेर्मनेर्धर्मार्थ प्रयतमानस्य सवितर्यदिते श्रुतार्थविदुषो देशान्तरं प्रेप्सतः, श्रेयःसाधनसिद्धये चक्षुषो विषयग्रहणसामर्थ्य उपजाते मनुष्यादिचरण- नियमिनः कामं जनर्वाहिते। मार्गे कौकुटिकस्य पातोपहतावश्यायप्रायमार्गेऽनन्यमनसः शनैय॑स्त- भास्करकरस्पृष्टे दिवा गच्छतः, कारुण्येन शनैः पदानि पादस्य संकुचितावयवस्य युगमात्रपूर्वनिरीक्ष- ददतः पातुं प्रयत्याङ्गिनः ।। (अन. ध. ४-१६४) । णावहितदृष्टेः पृथिव्याद्यारम्भाभावात् ईर्या- १५. जुगमित्तंतरदिट्ठी पयं पयं चक्खुणा विसोहितो । समितिरित्याख्यायते । (त. वा. ६, ५, ३) । अव्वक्खित्ताउत्तो इरियासमिनो मुणी होइ॥ (गु. ५. ईर्यासमिति म रथ-शकट-यान -वाहनाक्लान्तेष गु. षट्. ३, पृ. १४; उप. मा. २६६)। १६. मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविवतेषु पथिषु ईर्यासमिति म कर्मोदयाऽऽपादित-विशेषक-द्वि-त्रियुगमात्रदृष्टिना भूत्वा गमनागमनमिति । (प्राव. चतुः-पञ्चेन्द्रियभेदेन चतुर्विद्धिद्विचतुर्विवल्पचतुर्दशहरि. व. पु. ६१५)। ६. ईरणम् ईर्या गमनम्, तत्र जीवस्थानादिविधानवेदिनो मुनेधर्मार्थ प्रयतमानस्य समितिः सङ्गतिः श्रुतरूपेणात्मनः परिणामः, तदु- सवितर्युदिते चक्षुषोविषयग्रहणसामर्थ्यमुपजनयतः पयोगिता पुरस्ताद् युगमात्रया दृष्टया स्थावर- (कार्ति.-धर्मार्थं पर्यटतः गच्छतः सूर्योदये चक्षुषो जंगमानि भूतानि परिवर्जयन्नप्रमत्त इत्यादिको विषयग्रहणसामर्थ्यम् उपजायते ।) मनुष्य-हस्त्यश्वविधिरीर्यासमितिः । (त. भा. हरि. व सिद्ध. वृ. शकट-गोकुलादिचरणपातोपहतावश्यायप्राये (चा.७-३); ईरणमीर्या गतिः परिणतिः सम्यग प्राग- प्रालय) मार्गेऽनन्यमनसः शनैय॑स्तपादस्य स मानुसारिणी गतिरीर्यासमितिः । (त. भा. हरि. व चितावयवस्य उत्सृष्टपार्श्वदष्टेर्यगमात्र पूर्व निरीक्षणासिद्ध. वृ. ६-५); सम्यग् आगमपूर्विका ईर्या वहितलोचनस्य स्थित्वा दिशो विलोकयतः पृथिगमनम् आत्म-परबाधापरिहारेण । (त. भा. हरि. व व्याद्यारम्भाभावादीर्यासमितिरित्याख्यायते। (चा. सिद्ध. वृ. ६-५)। ७. चक्षुर्गोचरजीवौघान् परि- सा. पु. ३१, कार्तिके. टी. ३९६)। १७. मार्तण्डहृत्य यतेर्यतः । ईर्यासमितिराद्या सा व्रतशुद्धिकरी किरणस्पृष्टे गच्छतो लोकवाहिते। मार्ग दृष्ट्वा मता ।। (ह. पु. २-१२२)। ८. चर्यायां जीवबाधा- ऽङ्गिसङ्घातमीर्यादिसमितिमंता ॥ (धर्म. श्रा. परिहारः ईर्यासमितिः। (त. श्लो. ६-५)। ६. १-४) १८. तीर्थयात्रा-धर्मकार्याद्यर्थं गच्छतो मुनेमार्गोद्योतोपयोगानामालम्ब्यस्य च शुद्धिभिः । श्चतुःकरमात्रमार्गनिरीक्षणपूर्वकं सावधानदृष्टेरप्यगच्छतः सूत्रमार्गेण स्मृतेर्यासमितिर्यतेः ।। (त. सा. ग्रचेतसः सम्यग्विज्ञातजीवस्थानस्वरूपस्य सम्यगीर्या६-७)। १०. सिद्धक्षेत्राणि सिद्धानि जिनबिम्बानि समितिर्भवति । (त. वत्ति श्रत. 8-५)। १६. वन्दितुम् । गुर्वाचार्य-तपोवृद्धान् सेवितुं व्रजतोऽथवा॥ ईर्यासमितिश्चतुर्हस्त वीक्षितमार्गगमनम् । (चा. प्रा. दिवा सूर्यकरैः स्पृष्टं मागं लोकातिवाहितम् । दया- टी. ३६)। २०. दृष्ट्वा दृष्ट्वा शनैः सम्यग्युगदघ्नां
स्यांगिरक्षार्थ शनैः संश्रयतो मुनेः ।। प्रागेवालोक्य धरां पुरः । निष्प्रमादो गृही गच्छेदीर्यासमितियत्नेन युगमात्राहितेऽक्षिणः । प्रमादरहितस्यास्य रुच्यते ।। (लाटीसं. ५-२१५)। २१. युगमात्रासमितीर्या प्रकीर्तिता ॥ (ज्ञानार्णव १८, ५-७, पृ. वलोकिन्या दृष्टया सूर्याशुभासितम् । विलोक्य मार्ग १८६)। ११. ईर्यायाः समितिः ईर्यासमितिः सम्यग- गन्तव्यमितीर्यासमितिर्भवेत् ।। (लोकप्र. ३०.७४४)। वलोकनं समाहितचित्तस्य प्रयत्नेन गमनागमनादि- २२. त्रस-स्थावरजन्तुजाताभयदानदीक्षितस्य मनेकम् । (मूला. व. १-११०)। १२. पुरो युगान्तरे- रावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं च ऽक्षस्य दिने प्रासुकवत्मनि । सदयस्य सकार्यस्य पादानादारभ्य युगमात्रक्षेत्र यावन्निरीक्ष्य ईरणम् स्यादीर्यासमितिर्गतिः ॥ (प्राचा. सा. १-२२); ईर्या गतिस्तस्याः समितिरीर्यासमितिः । (धर्मसं. मन्द न्यस्तपदापास्तद्रुतातीवविलम्विनः। दिपेन्द्र- मान. स्वो. वृ. ३-४७ पृ. १३०)। मन्दयानस्य स्यादीर्यासमितिर्गतिः ॥ (प्राचा. सा. १ शास्त्रश्रवण व तीर्थयात्रादिरूप कार्य के बश दिन ५-७८)। १३. लोकातिवाहिते मार्ग चुम्बिते भास्व- में प्रासुक-जीव-जन्तुरहित-मार्ग से चार हाथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org