________________
आवश्यककरण]
२१६, जैन-लक्षणावली _ [आवश्यकापरिहाणि आवासं करेति दसण-णाण-चरणगुणाण तग्हा तं चैकार्थः, निरवयवा सम्पूर्णाऽखण्डिता भवति नियुआवासं, अहवा तक्करणातो णाणादिया गुणा आव- क्तिः । आवश्यकानां निर्यक्तिः अावश्यकनिर्यवितसिंति त्ति आवासं, अहवा आ मज्जायाते पसत्थभाव- रावश्यकसम्पूर्णोपायः । अहोरात्रमध्ये साधूनां यदाणातो आवासं, अहवा आ मज्जाए वस आच्छादने चरणं तस्यावबोधकं पृथक् पृथक् स्तुतिरूपेण "जयति पसत्थगुणेहि अप्पाणं छादेतीति पावासं । (अनुयो. भगवानित्यादि" प्रतिपादकं यत्पूर्वापराविरुद्धं शास्त्रं चू. पृ. १४)। ४. श्रमणादिना अहोरात्रस्य मध्ये न्याय आवश्यकनियुक्तिरित्युच्यते । (मूला. वृ. ७, यस्मादवश्यं क्रियते तस्मादावश्यकम् । (अनुयो. १४)। ५. यस्मात् सूत्रे निश्चयेनाधिक्येन साधु वा मल. हेम. व. २८, पृ. ३१) । ५. अवश्यं कर्तव्य- आदौ वा युक्ताः सम्बद्धा निर्युक्ताः, निर्युक्ता एव मावश्यकम्, अथवा गुणानामावश्यमात्मानं करोती- सन्तस्ते श्रुताभिधेया जीवाजीवादयोऽर्था अनया त्यावश्यकम्, यथा अन्तं करोतीत्यन्तकः। अथवा प्रस्तुतनियुक्त्या बद्धा व्यवस्थापिताः, व्याख्याता 'वस निवासे' इति गुणशून्यमात्मानमावासयति गुणे- इति यावत्, तेनेयं भवति नियुक्तिः । नियुक्तानां रित्यावासकम्, गुणसान्निध्यमात्मानं करोतीति सूत्रे प्रथममेव सम्बद्धानां सतामर्थानां व्याख्यारूपा भावार्थः । (प्राव. हरि. वृ. पृ. २१; अनुयो. हरि. युक्तिर्योजनम् । नियुक्तियुक्तिरिति प्राप्ते शाकपाथिवृ. पृ. ३; अनुयो. मल. हेम. वृ. ८, पृ. १०-११)। वादिदर्शनात् युक्तलक्षणस्य पदस्य लोपात् नियु२ श्रमण (मुनि) और श्रावक दिन-रात के भीतर क्तिरिति भवति । (प्राव. नि. मलय. वृ. ८८)। जिस विधि को अवश्यकरणीय समझ कर किया १ 'निर' का अर्थ निरवयव या सम्पूर्ण और युक्ति करते हैं उसका नाम आवश्यक है।
___का अर्थ उपाय है। तदनुसार सम्पूर्ण या अखण्डित पावश्यक करण-अन्ये 'आउस्सियकरणं' इति उपाय को नियुक्ति जानना चाहिए। ४ साधु
ब्रुवते । तत्राप्ययमन्वर्थः-आवश्यकेन अवश्यंभावेन साध्वियों के देवसिक और रात्रिक आवश्यक कर्तव्यों .....करणमावश्यककरणम् । तथाहि-समुदघातं केचित् के प्रतिपादन करने वाले शास्त्र को प्रावश्यक
कुर्वन्ति, केचिच्च न कुर्वन्ति । इदं त्वावश्यकरणं नियुक्ति कहते हैं। सर्वेऽपि केवलिनः कुर्वन्तीति । (प्रज्ञाप. मलय. व. अावश्यकापरिहारिण-१. षण्णामावश्यकक्रियाणां
३६-३४५, प. ६०४-५, पंचसं. मलय. व. १५, यथाकालं प्रवर्तनमावश्यकापरिहाणिः। (स. सि. ६, .. पृ. २८)।
२४) । २. षण्णामावश्यकक्रियाणां यथाकालप्रवर्तनजिस क्रिया को अवश्य-अनिवार्यरूप से-किया मावश्यकापरिहाणिः । षडावश्यकक्रिया:-सामाजाता है उसे अावश्यककरण कहते हैं। जैसे- यिक चतुर्विशतिस्तव: वन्दना प्रतिक्रमणं प्रत्याख्यानं केलिसमधात को कितने ही केवली किया करते कायोत्सर्गश्चेति । तत्र सामायिकं सर्वसावद्ययोगनिहैं और कुछ नहीं भी किया करते हैं, पर इस पाव- वृत्तिलक्षणं चित्तस्यैकत्वेन ज्ञाने प्रणिधानम्। चतुश्यककरण को तो सभी केवली किया करते हैं। विशतिस्तव: तीर्थकरगुणानुकीर्तनम् । वन्दना त्रिशु
आवश्यकनियुक्ति-१. जुत्ति त्ति उवाय त्ति य द्विः द्वयासना चतुःशिरोऽवनतिः द्वादशावर्तना । णिरवयवा होदि णिज्जुत्ती ॥ (मूला. ७-१४)। अतीतदोषनिवर्तनं प्रतिक्रमणम्, अनागतदोषापोहनं २. णिज्जुत्ता ते अत्था जं बद्धा तेण होइ णिज्जुत्ति । प्रत्याख्यानम्, परिमितकालविषया शरीरे ममत्वनि(प्राव. नि. ८८) । ३. निश्चयेन सर्वाधिक्येन प्रादौ वृत्तिः कायोत्सर्गः । इत्येतासां षण्णामावश्यकक्रियावा युक्ता निर्युक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुत- णां थथाकालप्रवर्तनम् अनौत्सुक्यं आवश्यकाऽपरिविषयाः, ते ह्या निर्युक्ता एव सूत्रे, यत् यस्मात् हाणिरिति परिभाष्यते । (त. वा. ६, २४, ११; बद्धा सम्यग् अवस्थापिताः योजिता इति यावत्, ते नेयं त. सुखबो. वृ. ६-२४)। ३. एदेसि (समदा-थवनियुक्तिः । निर्युक्तानां युक्तिनियुक्तिरिति प्राप्ते वंदण-पडिक्कमण-पच्चक्खाण-विनोसग्गाणं) छण्ण यूक्तशब्दस्य लोपः क्रियते-उष्ट्रमुखी कन्येति यथा, आवासयाणं अपरिहीणदा अखंडदा आवासयापरिहीनिर्युक्तार्थव्याख्या नियुक्तिरिति हृदयम् । (प्राव. णदा । (धव. पु. ८, पृ.८५) । ४. अावश्यकक्रियानि. हरि. वृ. ८८) । ४. युक्तिरिति उपाय इति णां षण्णां काले प्रवर्तनं नियते । तासां साऽपरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org