________________
आसन्नभव्यता ]
क्तानाम् । × × × ते यद्यन्ते श्रात्मशुद्धि कृत्वा म्रियन्ते तदा प्रशस्तमेव मरणम् । ( भा. प्रा. टी. ३२) ।
१ ऋद्धिप्रिय, रसों में श्रासक्त, दुःखभीरु, कषायपरिगत, श्रहारादि संज्ञात्रों के वशीभूत कुश्रुताभ्यासी, तेरह प्रकार के चारित्र के पालन में प्रालसी, सदा संक्लिष्टचित्त, भोजन व उपकरण में संसक्त; निमित्त, मंत्र व श्रौषधि से जीविका करने वाले; गृहस्थों की वैयावृत्त्य ( सेवा सुश्रूषा) करने वाले, गुणों से रहित, गुप्ति व समितियों में श्रनुद्यत, मन्द संवेग से सहित धर्म से विमुख तथा दूषित चारित्र वाले साधुत्रों को श्रासन्न कहते हैं । ( देखिये 'श्रवसन्न') । आसन्नभव्यता भव्यो रत्नत्रयाविर्भावयोग्यो जीवः, श्रासन्नः कतिपयभवप्राप्त निर्वाणपदः, श्रासन्नश्चासौ भव्यश्चासन्नभव्यस्तस्य भाव प्रसन्न भव्यता । सा. घ. स्व. टी. १-६) ।
कुछ ही भवों को धारण करके मुक्ति प्राप्त करने वाले जीव की रत्नत्रय के आविर्भावविषयक योग्यता को प्रसन्नभव्यता कहते हैं । आसन्नमरण -- देखो श्रासन्न । श्रासादन - १. कायेन वाचा च परप्रकाश्यज्ञानस्य वर्जनमासादनम् । ( स. सि. ६-१० ) । २. वाक्कायाभ्यां ज्ञानवर्जनमासादनम् । कायेन वाचा च परप्रकाश्यज्ञानस्य वर्जनमासादनं वेदितव्यम् । (त. चा. ६, १०, ५) । ३. वाक्कायाभ्या मनावर्तनमासादनम् । (त. श्लो. ६-१० ) । ४. आयं सादयतीति आसादनम् अनन्तानुबन्धिकषायवेदनम् । नैरुक्तो यशब्दलोप: । ( कर्मस्त. गो. वृ. २, पृ. ७०)। ५. कायेन वचनेन च सतो ज्ञानस्य विनयप्रकाशन-गुणकीर्तनादेरकरणमासादनम् । (त. वृत्ति श्रुत. ६ - १० ) । ६. काय - वाग्भ्यामननुमननं कायेन वाचा वा परप्रकाश्यज्ञानस्य वर्जनं वेत्यासादना । ( गो . क. जी. प्र. ८०० ) ।
१ शरीर से व वचन से प्रकाशित करने योग्य दूसरेके ज्ञान को रोक देना, इसका नाम श्रासादन है । यह ज्ञानावरण व दर्शनावरण के बन्ध का कारण है । ४ प्रनन्तानुबन्धी कषाय के वेदन अर्थात् द्वितीय गुणस्थान को प्रासादन कहा जाता है । प्रासादना - देखो प्रत्यासादना ।
Jain Education International
—
२२०, जैन - लक्षणावली
[सुरिकी भावना
•
प्रासोविष - देखो आशीविष और प्राशीविष । १. प्रास्यो दंष्ट्राः, तासु विषमेषामस्तीति श्रासीविषाः । ते द्विप्रकारा भवन्ति--जातितः कर्मतश्च । तत्र जातितो वृश्चिक - मण्डूको रग-मनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्रारादिति । एते हि तपश्चरणानुष्ठानतो ऽन्यतो वा गुणतः खल्वासीविषा भवन्ति । देवा अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः । ( श्राव. नि. हरि. वृ. ७०. पू. ४८ ) । २. आस्यो दंष्ट्राः, तासु विषमेषामस्तीति श्रासीविषाः । ते द्विविधा जातितः कर्मतश्च । तत्र जातितो वृश्चिक मण्डूकोरग- मनुष्यजातयः क्रमेण बहु- बहुतर- बहुतमविषाः । वृश्चिकविषं हि उत्कर्षतोऽर्ध भरत क्षेत्रप्रमाणं शरीरं व्याप्नोति, मण्डूकविषं भरतक्षेत्रप्रमाणम्, भुजंगमविषं जम्बूद्वीपप्रमाणम्, मनुष्यविषं समय [ग्र ] क्षेत्रप्रमाणम् । कर्मतश्च पञ्चेन्द्रियतिर्यग्योनयो मनुष्याः देवाश्चासहस्रारात् एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः प्रासीविष- वृश्चिक- भुजंगादिसाध्यां क्रियां कुर्वन्ति शापप्रदानादिना परं व्यापादयन्तीति भावः । ( श्राव. नि. मलय. वृ. ७०, पृ. ७६ ) । ३. आस्यो दंष्ट्रास्तासु विषं येषां ते ग्रासीविसाः । उक्तं चप्रासी दाढा तग्गयविसाऽऽसीविसा मुणेयव्वा इति । ( जीवाजी, मलय. वृ. १-३६) । देखो - श्रासीविष । श्रासुरविवाह
पणबन्धेन कन्याप्रदानमासुरः । (योगशा. स्वो विव. १-४७; धर्म बि. मु. वृ. १-१२; श्राद्धगु. पृ १४, धर्मसं. मान. स्वो वृ. १-५, पृ. ५) । वर से द्रव्य लेकर कन्या के देने को श्रासुरविवाह कहते हैं ।
श्रासुरिको भावना - १. श्रणुबद्ध रोस - विग्गहसंसत्ततवो निमित्त डिसेवी । णिक्किवणिराणुतावी श्रासुरिश्रं भावणं कुणदि || (भ. प्रा. १८३ ) । २. अणुवद्धविग्गहो चिय संसत्ततवो निमित्तमाएसी । निक्किव-निराणुकंपो प्रासुरियं भावणं कुणइ ॥ (बृहत्क. १३१५; गु. गु. षट्. स्वो वृ. ४, पृ. १८ ) । १ भवान्तरगामी क्रोध को रखना, कलहयुक्त तप करना, ज्योतिष श्रादि निमित्तज्ञान के द्वारा जीविका करना, दयारहित होकर क्रियानों की करना तथा प्राणिपीड़न करके भी पश्चात्ताप न करना; ये सब श्रासुरिको भावना के लक्षण हैं ।
For Private & Personal Use Only
www.jainelibrary.org