Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 332
________________ आहरण] २२३, जैन-लक्षणावली [आहारक (शरीर) बलवन्तोऽपि वारणा: xxx। (त. वा. ६, ७, समुद्भवसर्वकालसन्तर्पणहेतुभूतस्वसंवेदनज्ञानानन्दा७)। ३. पासवानुप्रेक्षास्वभावप्रकाशनायाह-प्रास्र- मृतरसप्राग्भारनिर्भरपरमाहारविलक्षणो निजोपार्जिवान् इहामुत्रापाययुक्तान् महानदीत्रोतोवेगतीक्ष्णान् तासद्वेदनीयकर्मोदयेन तीव्रबुभक्षावशाद व्यवहारनयाअकुशलागम-कुशलनिर्गमद्वारभूतान् इन्द्रियादीन् धीनेनात्मना यदशन-पानादिकमाद्रियते तदाहारः । अवद्यतश्चिन्तयेत् । (त. भा. सिद्ध. व. ९-७)। (प्रारा. सा. टी. २६)। ४. मणवयणकायजोया जीवपएसाण फंदणविशेषा। १औदारिकादि तीन शरीर और छह पर्याप्तियों के मोहोदएण जुत्ता विजुदा वि य आसवा होंति ॥ योग्य पुद्गलों के ग्रहण करने को प्राहार कहते हैं । मोहविवागवसादो जे परिणामा हवंति जीवस्स । ते ३ जिसके आश्रयसे साधु सूक्ष्म तत्त्वों का आहरण या आसवा मुणिज्जसु मिच्छत्ताई अणेयविहा ।। (काति- उन्हें प्रात्मसात् करता है- तद्विषयक शंका से रहित के. ८८-८६)। होता है-उसे आहार (शरीर) कहा जाता है। १ महानदी के प्रबल प्रवाह के समान इन्द्रिय, कषाय पाहारक (शरीर)-१. शुभं विशुद्धमव्याघाति और अविरति आदि प्रास्त्रव हैं जो इस लोक व पर- चाहारकं प्रमत्तसंयतस्यैव [शुभं विशुद्धमव्याघाति लोक दोनों ही लोकों में दुःखदायक हैं। इस प्रकार चाहारक चतुर्दशपूर्वधर एव-भाष्यसम्मतपाठ] । प्रास्त्रवजन्य दोषों के चिन्तन को प्रास्त्रवानप्रेक्षा (त. सू. २-४६) । २. सूक्ष्मपदार्थनिर्ज्ञानार्थमसंयमकहते हैं। .. परिजिहीर्षया वा प्रमत्तसंयतेनाह्रियते निर्वय॑ते पाहरण-साध्य-साधनान्वय-व्यतिरेकप्रदर्शनमाह- तदित्याहारकम् । (स. सि. २-३६)। ३. प्राहिरणम्, दृष्टान्त इति भावः । (प्राव. नि. मलय. वृ. यते तदित्याहारकम् । सूक्ष्मपदार्थनिर्जानार्थमसंयम८६, पृ.१०१)। परिजिहीर्षया वा प्रमत्तसंयतेनाहियते निर्वय॑ते साध्य और साधन के अन्वय-व्यतिरेक के दिखलाने तदित्याहारकम् । (त. वा. २, ३६, ७); तद्यथाको प्राहरण (दृष्टान्त) कहते हैं । कदाचिल्लब्धिविशेषसद्भावज्ञापनार्थम्, कदाचित् पाहार-१. त्रयाणां शरीराणां षण्णां पर्याप्तीनां सूक्ष्मपदार्थनिर्धारणार्थम्, संयमपरिपालनार्थं च योग्यपुदगलग्रहणम् आहारः। (स. सि. २-३०, भरतरावतेष केवलिविरहे जातसंशयस्तन्निर्णयार्थ श्लो. वा. २-३०, त. वृत्ति श्रुत. २-३०)। महाविदेहेषु केवलिसकाशं जिगमिषुरौदारिकेण. मे २. त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुदगल- महानसंयमो भवतीति विद्वानाहारकं निवर्तयति । ग्रहणमाहारः। तैजस-कार्मणशरीरे हि प्रासंसारान्ता- (त. वा. २, ४६, ४); दुरधिगमसूक्ष्मपदार्थतत्त्वन्नित्यमुपचीयमानस्वयोग्यपुद्गले, अतः शेषाणां त्रया- निर्णयलक्षणमाहारकम् । (त. वा. २, ४६, ८)। णां शरीराणामौदारिक-वैक्रियिकाहारकाणामाहाराद्य- ४. प्रयोजनार्थिना आह्रियते इत्याहारकम् । (प्राव. भिलाषकारणानां षण्णां पर्याप्तीनां योग्यपुद्गलग्रह- नि. हरि. वृ. १४३४, पृ. ७६७)। ५. आह्रियत णामाहार इत्युच्यते । (त. वा. २, ३०, ४)। ३. इत्याहारकम्, गृह्यत इत्यर्थः, कार्यसमाप्तेश्च पुनर्मआहरति आत्मसात् करोति सूक्ष्मानर्थाननेति पाहारः। च्यते याचितोपकरणवत् । (अनुयो. हरि. व. पु. (घव. पु. १, पृ. २६२); शरीरप्रायोग्यपुद्गलपिण्ड- ८७)। ६. शुभं मनःप्रीतिकरं विशुद्धं संक्लेशरहितम् ग्रहणमाहारः। (धव. पु. ७, पृ. ७मूला. व. १२-१५६); सरीरपाओग्गपोग्गलक्खंघग्गहणमा- शरीरम् Xxx। (त. श्लो. २-४६) । ७. कार्याहारो। (धव. पु. १४, पृ. २२६) । ४. औदारिक- थिभिश्चतुर्दशपूर्वधरैराह्रियते इत्याहारकम् । (पंचवैक्रियिकाहारकशरीरपरिपोषक: पुद्गलोपादानमा- सं. स्वो. वृ. १-४)। ८. शुभतरशुक्लविशुद्धद्रव्यहार इति । (षदशी. मलय. व. ३३, पृ. १६३)। वर्गणाप्रारब्धं प्रतिविशिष्टप्रयोजनाय आह्रियतेऽन्त५. णोकम्म-कम्महारो कवलाहारो य लेप्प आहारो। मुहूर्त स्थिति प्राहारकम् । (त. भा. सिद्ध. वृ. २, उज्ज मणो वि य कमसो पाहारो छविहो यो। ३७)। ६. आहारस्सुदएण य पमत्तविरदस्स होदि (भावसं. दे. ११०; प्र. क. मा. २-१२, पृ. ३०० आहारं। असंजमपरिहरणट्ठसंदेहविणासणच ॥ उद्.)। ६. निर्विकारपरमाह्लादकारिसहजस्वभाव- णियखेत्ते केवलिदुगविरहे णिक्कमणपहदिकल्लाणे। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446