________________
आहरण]
२२३, जैन-लक्षणावली
[आहारक (शरीर)
बलवन्तोऽपि वारणा: xxx। (त. वा. ६, ७, समुद्भवसर्वकालसन्तर्पणहेतुभूतस्वसंवेदनज्ञानानन्दा७)। ३. पासवानुप्रेक्षास्वभावप्रकाशनायाह-प्रास्र- मृतरसप्राग्भारनिर्भरपरमाहारविलक्षणो निजोपार्जिवान् इहामुत्रापाययुक्तान् महानदीत्रोतोवेगतीक्ष्णान् तासद्वेदनीयकर्मोदयेन तीव्रबुभक्षावशाद व्यवहारनयाअकुशलागम-कुशलनिर्गमद्वारभूतान् इन्द्रियादीन् धीनेनात्मना यदशन-पानादिकमाद्रियते तदाहारः । अवद्यतश्चिन्तयेत् । (त. भा. सिद्ध. व. ९-७)। (प्रारा. सा. टी. २६)। ४. मणवयणकायजोया जीवपएसाण फंदणविशेषा। १औदारिकादि तीन शरीर और छह पर्याप्तियों के मोहोदएण जुत्ता विजुदा वि य आसवा होंति ॥ योग्य पुद्गलों के ग्रहण करने को प्राहार कहते हैं । मोहविवागवसादो जे परिणामा हवंति जीवस्स । ते ३ जिसके आश्रयसे साधु सूक्ष्म तत्त्वों का आहरण या आसवा मुणिज्जसु मिच्छत्ताई अणेयविहा ।। (काति- उन्हें प्रात्मसात् करता है- तद्विषयक शंका से रहित के. ८८-८६)।
होता है-उसे आहार (शरीर) कहा जाता है। १ महानदी के प्रबल प्रवाह के समान इन्द्रिय, कषाय पाहारक (शरीर)-१. शुभं विशुद्धमव्याघाति और अविरति आदि प्रास्त्रव हैं जो इस लोक व पर- चाहारकं प्रमत्तसंयतस्यैव [शुभं विशुद्धमव्याघाति लोक दोनों ही लोकों में दुःखदायक हैं। इस प्रकार चाहारक चतुर्दशपूर्वधर एव-भाष्यसम्मतपाठ] । प्रास्त्रवजन्य दोषों के चिन्तन को प्रास्त्रवानप्रेक्षा (त. सू. २-४६) । २. सूक्ष्मपदार्थनिर्ज्ञानार्थमसंयमकहते हैं। ..
परिजिहीर्षया वा प्रमत्तसंयतेनाह्रियते निर्वय॑ते पाहरण-साध्य-साधनान्वय-व्यतिरेकप्रदर्शनमाह- तदित्याहारकम् । (स. सि. २-३६)। ३. प्राहिरणम्, दृष्टान्त इति भावः । (प्राव. नि. मलय. वृ. यते तदित्याहारकम् । सूक्ष्मपदार्थनिर्जानार्थमसंयम८६, पृ.१०१)।
परिजिहीर्षया वा प्रमत्तसंयतेनाहियते निर्वय॑ते साध्य और साधन के अन्वय-व्यतिरेक के दिखलाने तदित्याहारकम् । (त. वा. २, ३६, ७); तद्यथाको प्राहरण (दृष्टान्त) कहते हैं ।
कदाचिल्लब्धिविशेषसद्भावज्ञापनार्थम्, कदाचित् पाहार-१. त्रयाणां शरीराणां षण्णां पर्याप्तीनां सूक्ष्मपदार्थनिर्धारणार्थम्, संयमपरिपालनार्थं च योग्यपुदगलग्रहणम् आहारः। (स. सि. २-३०, भरतरावतेष केवलिविरहे जातसंशयस्तन्निर्णयार्थ श्लो. वा. २-३०, त. वृत्ति श्रुत. २-३०)। महाविदेहेषु केवलिसकाशं जिगमिषुरौदारिकेण. मे २. त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुदगल- महानसंयमो भवतीति विद्वानाहारकं निवर्तयति । ग्रहणमाहारः। तैजस-कार्मणशरीरे हि प्रासंसारान्ता- (त. वा. २, ४६, ४); दुरधिगमसूक्ष्मपदार्थतत्त्वन्नित्यमुपचीयमानस्वयोग्यपुद्गले, अतः शेषाणां त्रया- निर्णयलक्षणमाहारकम् । (त. वा. २, ४६, ८)। णां शरीराणामौदारिक-वैक्रियिकाहारकाणामाहाराद्य- ४. प्रयोजनार्थिना आह्रियते इत्याहारकम् । (प्राव. भिलाषकारणानां षण्णां पर्याप्तीनां योग्यपुद्गलग्रह- नि. हरि. वृ. १४३४, पृ. ७६७)। ५. आह्रियत णामाहार इत्युच्यते । (त. वा. २, ३०, ४)। ३. इत्याहारकम्, गृह्यत इत्यर्थः, कार्यसमाप्तेश्च पुनर्मआहरति आत्मसात् करोति सूक्ष्मानर्थाननेति पाहारः। च्यते याचितोपकरणवत् । (अनुयो. हरि. व. पु. (घव. पु. १, पृ. २६२); शरीरप्रायोग्यपुद्गलपिण्ड- ८७)। ६. शुभं मनःप्रीतिकरं विशुद्धं संक्लेशरहितम् ग्रहणमाहारः। (धव. पु. ७, पृ. ७मूला. व. १२-१५६); सरीरपाओग्गपोग्गलक्खंघग्गहणमा- शरीरम् Xxx। (त. श्लो. २-४६) । ७. कार्याहारो। (धव. पु. १४, पृ. २२६) । ४. औदारिक- थिभिश्चतुर्दशपूर्वधरैराह्रियते इत्याहारकम् । (पंचवैक्रियिकाहारकशरीरपरिपोषक: पुद्गलोपादानमा- सं. स्वो. वृ. १-४)। ८. शुभतरशुक्लविशुद्धद्रव्यहार इति । (षदशी. मलय. व. ३३, पृ. १६३)। वर्गणाप्रारब्धं प्रतिविशिष्टप्रयोजनाय आह्रियतेऽन्त५. णोकम्म-कम्महारो कवलाहारो य लेप्प आहारो। मुहूर्त स्थिति प्राहारकम् । (त. भा. सिद्ध. वृ. २, उज्ज मणो वि य कमसो पाहारो छविहो यो। ३७)। ६. आहारस्सुदएण य पमत्तविरदस्स होदि (भावसं. दे. ११०; प्र. क. मा. २-१२, पृ. ३०० आहारं। असंजमपरिहरणट्ठसंदेहविणासणच ॥ उद्.)। ६. निर्विकारपरमाह्लादकारिसहजस्वभाव- णियखेत्ते केवलिदुगविरहे णिक्कमणपहदिकल्लाणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org