________________
आस्र (श्र) व ]
शुभकर्मागमनमा स्रव: । (बृ. द्रव्यर्स. टी. २८) । १५. कायवाङ्मनसां कर्म स्मृतो योगः स आस्रवः । (त. सा. ४-२ ) । १६. कर्मणामागमद्वारमा स्रवं संप्रचक्षते । स कायवाङ्मनः कर्म योगत्वेन व्यवस्थितः ।। (च. च. १८- ८२ ) । १७. यद्वाक्कायमन:कर्म योगोऽसावास्रवः स्मृतः । कर्मास्रवत्यनेनेति X X X ॥ ( श्रमित. श्रा. ३-३८) । १८. मनस्तनुवचः कर्म योग इत्यभिधीयते । स एवास्रव इत्युक्तस्तत्त्वज्ञानविशारदैः ।। (ज्ञानार्णव १, पृ. ४२ ) । १६. मनोवचन - कायानां यत्स्यात् कर्म स श्राश्रवः । (योगशा. स्व. वि. १-१६, पृ. ११४); मनोवाक्कायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः । (योगशा. ४–७४); एते योगाः, यस्मात् शभं सद्वेद्यादि श्रशुभमसद्वेद्यादि कर्म प्राश्रवन्ति प्रस्वते तेन कारणेन श्राश्रवा इति कीर्तिताः । श्रस्त्र यते कर्मेभिरित्या स्रवः । (योगशा. स्वो विव. ४ -७४) । २०. शरीरवाङ्मनःकर्म योग एवात्रवो मतः । ( धर्मश. २१ - ८४ ) । २१. आसवति कर्म यतः स श्रास्रव: कायवाङ्मनोव्यापारः । ( षड्द. स. टी. ४७, पृ. १३७ ) । २२. आा समन्तात् स्वति उपढौकते कर्मानेनास्रवः । (मूला. वृ. ५-६) । २३. मिच्छत्ताऽविरइ - कसाय जो हेऊहिं श्रासवइ कम्मं । जीवम्मि उवहिमज्भे जह सलिलं छिद्दणा वाए ।। ( वसु. श्री. ३६ ) । २४. श्रात्मनः कर्मास्रवत्यनेनेत्यास्रवः । स एव त्रिविधवर्गणालम्बन एव योगः कर्मागमनकारणत्वात् श्रास्रवव्यपदेशमर्हति । (त. सुखबो. ६ - २ ) । २५. ज्ञानावृत्त्याऽऽदियोग्याः सद्गधिकरणा येन भावेन पुंसः शस्ताशस्तेन कर्मप्रकृतिपरिणति पुद्गला ह्यास्रवन्ति । आगच्छन्त्यास्रवोऽसावकथि पृथगसदृग्मुखस्तत्प्रदोषप्रष्ठो वा विस्तरेणास्त्रवणमुत मतः कर्मताप्तिः स तेषाम् ॥ (अन. ध. २-३६) । २६. आस्रवन्ति श्रागच्छन्ति ज्ञानावरणादिकर्मभावं तद्योग्या अनन्तप्रदेशिनः समानदेशस्था: पुद्गला येन मिथ्यादर्शनादिना तत्प्रदोष - निह्नवादिना वा विघ्नकरणं तेन जीवपरिणामेन स आस्रवः । अथवा आस्रवणं आस्रवः पुद्गलानां कर्मत्वपरिणतिः । (भ. प्रा. मूला. टी. ३८) । २७. श्राश्रवति प्रदत्ते जीवः कर्म यैस्ते श्राश्रवाः हिंसानृतस्तैन्याब्रह्मपरिग्रहलक्षणाः पञ्च । (श्राव. ह. वृ. मल. हेम. टि. पृ. ८४) । २८. प्रास्रवः कर्मसम्बन्धः
Jain Education International
२२२, जैन-लक्षणावली
[प्रत्रवानुप्रेक्षा
XXX। ( विवेकवि. ८ - २५२ ) । २६. योगद्वारेण कर्मागमनमास्रवः । ( श्रारा. सा. टी. ४ ) । ३०. आत्मप्रदेशेषु कर्मपरमाणव आगच्छन्ति स आस्रवो मिथ्यात्वाविरति प्रमाद कषाय-योगरूपः । ( भा. प्रा. टी. ६५ ) । ३१. शुभाशुभकर्मागमनद्वारलक्षण वास्रव उच्यते । (त. वृत्ति श्रुत. १ - ४ ) ; श्रास्रवति आगच्छति श्रात्मप्रदेशसमीपस्थोऽपि पुद्गलपरमाणुसमूहः कर्मत्वेन परिणमतीत्यास्रवः । (त. वृत्ति श्रुत. ६-२ ) ; नूतनकर्मग्रहणकारणम् आस्रव उच्यते । (त. वृत्ति श्रुत. 8- १) । ३२. कर्मपुद्गलादानमास्रव: । ( अध्यात्मसार १८ - १३१) । १ काय, वचन और मन को क्रियारूप योग को श्रस्रव कहते हैं । श्रात्रवनिरोध - कर्मागम निमित्ताऽप्रादुर्भूति रास्रवनिरोधः । तस्य XX X कायवाङ्मनः प्रयोगस्य स्वात्मलाभ हेत्वसन्निधानात् अप्रादुर्भूतिः श्रास्रवनिरोधः इत्युच्यते । (त. वा. ६, १, १ ) ।
कर्मागम के निमित्तभूत काय, वचन व मन के प्रयोग का प्रादुर्भाव होना, इसे प्रास्रवनिरोध कहते हैं ।
श्रास्रवभावना - देखो प्रस्रवानुप्रेक्षा । संसारमध्यस्थित समस्तजीवानां मिथ्यात्व कषायाविरतिप्रमादार्त- रौद्रध्यानादिहेतुभिर्निरन्तरं कर्माणि बध्यमानानि सन्ति, इत्यादिचिन्तनमात्रवभावना । ( सम्बोधस. वृ. १६, पृ. १८ ) ।
समस्त संसारी जीवों के मिथ्यात्व कषाय, श्रविरति, प्रमाद एवं प्रार्त- रौद्र ध्यान आदि कारणों से निरन्तर कर्म बंधा करते हैं; इत्यादि विचार करना, यह श्रावभावना है। प्रास्त्रवानुप्रेक्षा- देखो श्रावभावना | १. आस्रवा इहामुत्रापाययुक्ता महानदी स्रोतोवेगतीक्ष्णा इन्द्रियकषायाव्रतादयः । तत्रेन्द्रियाणि तावत् स्पर्शनादीनि वनगज-वायस-पन्नग-पतङ्ग-हरिणादीन् व्यसनार्णवमवगाहयन्ति तथा कषायादयोऽपीह वध-बन्धापयश:परिक्लेशादीन् जनयन्ति, अमुत्र च नानागतिषु बहुविधदुःखप्रज्वालितासु परिभ्रमयन्तीत्येवमात्रवदोषानुचिन्तनमात्रवानुप्रेक्षा । ( स. सि. ९-७) २. प्रावा हि इहामुत्र चापायप्रसक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियादयः । तद्यथा - प्रभूतयवसोदकप्रमाथावगाहनादिगुणसम्पन्न वनविचारिणः मदान्धा
For Private & Personal Use Only
www.jainelibrary.org