________________
आसेवनाकुशील] २२१, जैन-लक्षणावलो
[प्रास्र (श्र)व प्रासेवनाकुशील-प्रासेवना संयमस्य विपरीता- पीड़ित भी प्राणी उस विष की वेदना से मुक्त हो ऽऽराधना, तया कुशील प्रासेवनाकुशीलः । (प्रव. जाते हैं, वे प्रास्याविष कहलाते हैं । सारो. वृ. ७२५; धर्मसं. मान. स्वो. वृ. ३-५६, प्रास्त्र (श्र)व—१. कायावाङ्मनःकर्म योगः ॥ स पृ. १५३)।
प्रास्रवः ।। (त. सू. ६, १-२)। २. शुभाशभकर्मासंयम को विपरीत पाराधना या असंयम का सेवन गमद्वाररूपः प्रास्रवः। (स. सि. १-४; त. वृत्ति करने वाले साधु को प्रासेवनाकुशील कहते हैं। श्रुत. १-४); योगप्रणालिकयात्मनः कर्म आस्रवतीप्रासेवनानुलोम्य-प्रासेवनानुलोम्यं येन क्रमेणा- ति योग आस्रवः । (स. सि. ६-२)। ३. स एष तिचार आसेवितस्तेनैव क्रमेण गुरोः पुरतः प्रकटनम्। त्रिविधोऽपि योग प्रास्रवसंज्ञो भवति । शुभाशुभयोः (योगशा. स्वो. विव. ४-६.)।
कर्मणोरास्रवणादास्रवः, सरसः सलिलावाहि-निर्वाहिजिस क्रम से अतिचार का सेवन किया है उसी स्रोतोवत् । (त. भा. ६-२)। ४. प्रास्रवति अनेन, क्रम से उसके गुरु के सामने प्रगट करने को प्रासेव. प्रास्त्रवणमात्रं वा प्रास्रवः । (त. वा. १, ४, ६); नानुलोम्य कहते हैं।
तत्प्रणालिकया कर्मास्रवणादास्रवाभिधानं सलिलवाप्रास्तरण-(प्रवेक्षा-प्रमार्जनानपेक्षम्) पास्तरणं हिद्वारवत् । यथा सर:सलिलवाहिद्वार तदास्रबणसंस्तरोपक्रमणम् । (सा. घ. ५-४०)।
कारणत्वात् प्रास्रव इत्याख्यायते तथा योगप्रणालि'जीव-जन्तु हैं या नहीं इस प्रकार बिना देखे और कया प्रात्मनः कर्म प्रास्रवतीति योग प्रास्रव इति बिना शोधे बिछौना के बिछाने को पास्तरण व्यपदेशमर्हति । (त. वा. ६, २, ४) । ५. प्रास्र यते कहते हैं।
गृह्यते कर्म अनेन इत्यास्रवः शुभाशुभकर्मादानहेतुः । आस्तिक्य-१. जीवादयोऽर्था यथास्वं भावैः सन्ती- (त. भा. हरि. वृ. १-४) । ६. काय-वय-मणोकिति मतिरास्तिक्यम् । (त. वा. १, २, ३०)। रिया जोगो सो पासवो। (श्रा. प्र. ७९); काय२. आस्तिक्यमिति-अस्त्यात्मादिपदार्थकदम्बकमि- वाङ्-मनःक्रिया योगःXXXस पासव: Ixxx त्येषा मतिर्यस्य स आस्तिकः, तस्य भावः तापरि- आत्मनि कर्मानुप्रवेशमात्रहेतुरास्रव इति। (श्रा. प्र. णामवृत्तिता आस्तिक्यम् । (त. भा. सिद्ध. व. टी. ७६) । ७.xxxमिथ्यात्वाद्याश्तु हेतवः । ये १-२)।
बन्धस्य स विज्ञेयः प्रास्रवो जिनशासने ॥ (षड्द. जीवादि पदार्थ यथायोग्य अपने स्वभाव से संयुक्त स. ४-५०, पृ. १७५)। ८. प्रास्रवन्ति समाहैं, इस प्रकार की बुद्धि को प्रास्तिक्य कहते हैं। गच्छन्ति संसारिणां जीवानां कर्माणि यैः येभ्यो वा प्रास्यविष-देखो आशीविष व आशीविष। प्रकृ- ते प्रास्रवा रागादयः। (सिद्धिवि. टी. ४-६, पृ. ष्टतपोबला यतयो यं ब्रुवते म्रियस्वेति स तत्क्षण २५६)। ६. स प्रास्रव इह प्रोक्तः कर्मागमनकारएव महाविषपरीतो म्रियते ते प्रास्यविषाः। (त. णम् । (त. श्लो. ६, २, १)। १०. प्रास्र यते गुदा. ३, ३६, ३ पृ. २०३-४) ।
ह्यते कर्म त प्रास्रवाः, शुभाशुभकर्मादान हेतबः इत्यर्थः । प्रकृष्ट तप के सामर्थ्य से संयुक्त जिन मुनियों के xxx आस्रवो हि मिथ्यादर्शनादिरूपः परि'मर जा' ऐसा कहने पर प्राणी उसी समय भयानक णामो जीवस्य । (त. भा. सिद्ध. व. १-४)। ११. 'विष से व्याप्त होकर मर जाता है वे प्रास्यविष प्रास्रवति आगच्छति जायते कर्मत्वपर्यायः पुद्गलाकहलाते हैं।
नां येन कारणभूतेन प्रात्मपरिणामेन स परिणाम: प्रास्याविष-उपविषसंपृक्तोऽप्याहारो येषामास्य- प्रास्रवः, अथवा प्रास्रवणं कर्मतापरिणतिः पुद्गलागतो निविषीभवति, यदीयास्यनिर्गतवचःश्रवणाद्वा नामास्रवः । (भ. प्रा. विजयो. टी. १-३८)। महाविषपरीता अपि निविषीभवन्ति, ते प्रास्याविषाः। १२. आश्रवति प्रविशति कर्म येन स प्राणातिपाता(त. वा. ३, ३६, ३ पृ. २०३)।
दिरूपः पाश्रवः कर्मोपादानकारणम् । (सूत्रकृ. शी. जिनके मुख में गया हुमा तीव्र विष से मिश्रित भी वृ. २, ५, १७ पृ. १२८)। १३. कर्मबन्धहेतुरानभोजन निविष हो जाता है, अथवा जिनके मुख से वः। (औपपा. अभय. वृ. ३४, पृ. ७९)। १४. निकले हए वचन को सुनकर भयानक विष से निरास्रवस्वसंवित्तिविलक्षणशुभाशुभपरिणामेन शुभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org